Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10125
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato vatseśvaraṃ prāha tatra yaugandharāyaṇaḥ / (1.1) Par.?
rājan daivānukūlyaṃ ca vidyate pauruṣaṃ ca te // (1.2) Par.?
nītimārge ca vayam apy atra kiṃcitkṛtaśramāḥ / (2.1) Par.?
tad yathācintitaṃ śīghraṃ kuruṣva vijayaṃ diśām // (2.2) Par.?
ity ukte mantrimukhyena rājā vatseśvaro 'bravīt / (3.1) Par.?
astv etad bahuvighnās tu sadā kalyāṇasiddhayaḥ // (3.2) Par.?
atas tadarthaṃ tapasā śaṃbhum ārādhayāmy aham / (4.1) Par.?
vinā hi tatprasādena kuto vāñchitasiddhayaḥ // (4.2) Par.?
tacchrutvā ca tapas tasya mantriṇo 'pyanumenire / (5.1) Par.?
setubandhodyatasyābdhau rāmasyeva kapīśvarāḥ // (5.2) Par.?
tatas taṃ saha devībhyāṃ sacivaiś ca tapaḥsthitam / (6.1) Par.?
trirātropoṣitaṃ bhūpaṃ śivaḥ svapnaṃ samādiśat // (6.2) Par.?
tuṣṭo 'smi te tad uttiṣṭha nirvighnaṃ jayam āpsyasi / (7.1) Par.?
sarvavidyādharādhīśaṃ putraṃ caivācirād iti // (7.2) Par.?
tataḥ sa bubudhe rājā tatprasādahṛtaklamaḥ / (8.1) Par.?
arkāṃśuracitāpyāyaḥ pratipaccandramā iva // (8.2) Par.?
ānandayacca sacivān prātaḥ svapnena tena saḥ / (9.1) Par.?
vratopavāsaklānte ca devyau dve puṣpakomale // (9.2) Par.?
tatsvapnavarṇanenaiva śrotrapeyena tṛptayoḥ / (10.1) Par.?
tayoś ca vibhavāyaiva jātaḥ svādvauṣadhakramaḥ // (10.2) Par.?
lebhe sa rājā tapasā prabhāvaṃ pūrvajaiḥ samam / (11.1) Par.?
puṇyāṃ pativratānāṃ ca tatpatnyau kīrtim āpatuḥ // (11.2) Par.?
utsavavyagrapaure ca vihite vratapāraṇe / (12.1) Par.?
yaugandharāyaṇo 'nyedyur iti rājānam abravīt // (12.2) Par.?
dhanyas tvaṃ yasya caivetthaṃ prasanno bhagavān haraḥ / (13.1) Par.?
tad idānīṃ ripūñjitvā bhaja lakṣmīṃ bhujārjitām // (13.2) Par.?
sā hi svadharmasambhūtā bhūbhṛtām anvaye sthirā / (14.1) Par.?
nijadharmārjitānāṃ hi vināśo nāsti saṃpadām // (14.2) Par.?
tathā ca cirabhūmiṣṭho nidhiḥ pūrvajasaṃbhṛtaḥ / (15.1) Par.?
praṇaṣṭo bhavatā prāptaḥ kiṃcātraitāṃ kathāṃ śṛṇu // (15.2) Par.?
babhūva devadāsākhyaḥ pure pāṭaliputrake / (16.1) Par.?
purā ko'pi vaṇikputro mahādhanakulodgataḥ // (16.2) Par.?
abhavat tasya bhāryā ca nagarāt pauṇḍravardhanāt / (17.1) Par.?
pariṇītā samṛddhasya kasyāpi vaṇijaḥ sutā // (17.2) Par.?
gate pitari pañcatvaṃ krameṇa vyasanānvitaḥ / (18.1) Par.?
sa devadāso dyūtena sarvaṃ dhanam ahārayat // (18.2) Par.?
tataś ca tasya sā bhāryā duḥkhadāridryaduḥkhitā / (19.1) Par.?
etya nītā nijaṃ gehaṃ svapitrā pauṇḍravardhanam // (19.2) Par.?
śanaiḥ so 'pi vipatkhinnaḥ sthātum icchan svakarmaṇi / (20.1) Par.?
mūlyārthī devadāsas taṃ śvaśuraṃ yācituṃ yayau // (20.2) Par.?
prāptaś ca saṃdhyāsamaye tat puraṃ pauṇḍravardhanam / (21.1) Par.?
rajorūkṣaṃ vivastraṃ ca vīkṣyātmānam acintayat // (21.2) Par.?
īdṛśaḥ praviśāmīha kathaṃ śvaśuraveśmani / (22.1) Par.?
varaṃ hi mānino mṛtyur na dainyaṃ svajanāgrataḥ // (22.2) Par.?
ity ālocyāpaṇe gatvā sa kvāpi vipaṇer bahiḥ / (23.1) Par.?
naktaṃ saṃkucitas tasthau tatkālaṃ kamalopamaḥ // (23.2) Par.?
kṣaṇācca tasyāṃ vipaṇau praviśantaṃ vyalokayat / (24.1) Par.?
yuvānaṃ vaṇijaṃ kaṃcid udghāṭitakavāṭakam // (24.2) Par.?
kṣaṇāntare ca tatraiva niḥśabdapadam āgatām / (25.1) Par.?
drutam antaḥ praviṣṭāṃ ca striyam ekāṃ dadarśa saḥ // (25.2) Par.?
jvalatpradīpe yāvacca dadau dṛṣṭiṃ tadantare / (26.1) Par.?
pratyabhijñātavāṃstāvat tāṃ nijām eva gehinīm // (26.2) Par.?
tataḥ so 'rgalitadvārāṃ bhāryāṃ tām anyagāminīm / (27.1) Par.?
dṛṣṭvā duḥkhāśanihato devadāso vyacintayat // (27.2) Par.?
dhanahīnena deho 'pi hāryate strīṣu kā kathā / (28.1) Par.?
nisarganiyataṃ vāsāṃ vidyutām iva cāpalam // (28.2) Par.?
tad iyaṃ sā vipat puṃsāṃ vyasanārṇavapātinām / (29.1) Par.?
gatiḥ seyaṃ svatantrāyāḥ striyāḥ pitṛgṛhasthiteḥ // (29.2) Par.?
iti saṃcintayaṃstasyā bhāryāyāḥ sa bahiḥ sthitaḥ / (30.1) Par.?
ratāntavisrambhajuṣaḥ kathālāpam ivāśṛṇot // (30.2) Par.?
upetya ca dadau dvāri sa karṇaṃ sāpi tatkṣaṇam / (31.1) Par.?
ity abravīd upapatiṃ pāpā taṃ vaṇijaṃ rahaḥ // (31.2) Par.?
śṛṇv idaṃ kathayāmy adya rahasyaṃ te 'nurāgiṇī / (32.1) Par.?
madbhartur vīravarmākhyaḥ purābhūt prapitāmahaḥ // (32.2) Par.?
svagṛhasyāṅgaṇe tena catvāraḥ svarṇapūritāḥ / (33.1) Par.?
kumbhāś caturṣu koṇeṣu nigūḍhāḥ sthāpitā bhuvi // (33.2) Par.?
tad ekasyāḥ svabhāryāyāḥ sa cakre viditaṃ tadā / (34.1) Par.?
tadbhāryā cāntakāle sā snuṣāyai tad avocata // (34.2) Par.?
sāpi snuṣāyai macchvaśrve macchvaśrūr abravīc ca me / (35.1) Par.?
ity ayaṃ matpatikule śvaśrūkramamukhāgamaḥ // (35.2) Par.?
svabhartus tacca na mayā daridrasyāpi varṇitam / (36.1) Par.?
sa hi dyūtarato dveṣyas tvaṃ tu me paramaḥ priyaḥ // (36.2) Par.?
tat tatra gatvā madbhartuḥ sakāśāt tadgṛhaṃ dhanaiḥ / (37.1) Par.?
krītvā tat prāpya ca svarṇam ihaitya bhaja māṃ sukham // (37.2) Par.?
evam uktaḥ kuṭilayā sa tayopapatir vaṇik / (38.1) Par.?
tutoṣa tasyai manvāno nidhiṃ labdham ayatnataḥ // (38.2) Par.?
devadāso 'pi kuvadhūvākśalyais tair bahir gataḥ / (39.1) Par.?
kīlitām iva tatkālaṃ dhanāśāṃ hṛdaye dadhau // (39.2) Par.?
jagāma ca tataḥ sadyaḥ puraṃ pāṭaliputrakam / (40.1) Par.?
prāpya ca svagṛhaṃ labdhvā nidhānaṃ svīcakāra tat // (40.2) Par.?
athājagāma sa vaṇik tadbhāryācchannakāmukaḥ / (41.1) Par.?
tam eva deśaṃ vāṇijyavyājena nidhilolupaḥ // (41.2) Par.?
devadāsasakāśāc ca krīṇāti sma sa tadgṛham / (42.1) Par.?
devadāso 'pi mūlyena bhūyasā tasya tad dadau // (42.2) Par.?
tato gṛhasthitiṃ kṛtvā yuktyā śvaśuraveśmanaḥ / (43.1) Par.?
sa devadāsaḥ śīghraṃ tām ānināya svagehinīm // (43.2) Par.?
evaṃ kṛte ca tadbhāryākāmukaḥ sa vaṇik śaṭhaḥ / (44.1) Par.?
alabdhanidhir abhyetya devadāsam uvāca tam // (44.2) Par.?
etad bhavadgṛhaṃ jīrṇaṃ mahyaṃ na khalu rocate / (45.1) Par.?
tad dehi me nijaṃ mūlyaṃ svagṛhaṃ svīkuruṣva ca // (45.2) Par.?
iti jalpaṃśca sa vaṇig devadāsaś ca vibruvan / (46.1) Par.?
ubhau vivādasaktau tau rājāgram upajagmatuḥ // (46.2) Par.?
tatra svabhāryāvṛttāntaṃ vakṣaḥsthaviṣaduḥsaham / (47.1) Par.?
devadāso narendrāgre kṛtsnam udgirati sma tam // (47.2) Par.?
tataś cānāyya tadbhāryāṃ tattvaṃ cānviṣya bhūpatiḥ / (48.1) Par.?
adaṇḍayat taṃ sarvasvaṃ vaṇijaṃ pāradārikam // (48.2) Par.?
devadāso 'pi kuvadhūṃ kṛtvā tāṃ chinnanāsikām / (49.1) Par.?
anyāṃ ca pariṇīyātra tasthau labdhanidhiḥ sukham // (49.2) Par.?
itthaṃ dharmārjitā lakṣmīr āsaṃtatyanapāyinī / (50.1) Par.?
itarā tu jalapātatuṣārakaṇanaśvarī // (50.2) Par.?
ato yateta dharmeṇa dhanam arjayituṃ pumān / (51.1) Par.?
rājā tu sutarāṃ yena mūlaṃ rājyataror dhanam // (51.2) Par.?
tasmād yathāvat saṃmānya siddhaye mantrimaṇḍalam / (52.1) Par.?
kuru digvijayaṃ deva labdhuṃ dharmottarāṃ śriyam // (52.2) Par.?
śvaśuradvayabandhūnāṃ prasaktānuprasaktitaḥ / (53.1) Par.?
vikurvate na bahavo rājānas te milanti ca // (53.2) Par.?
yas tveṣa brahmadattākhyo vārāṇasyāṃ mahīpatiḥ / (54.1) Par.?
nityaṃ vairī sa te tasmād vijayasva tam agrataḥ // (54.2) Par.?
tasmiñjite jaya prācīprakrameṇākhilā diśaḥ / (55.1) Par.?
uccaiḥ kuruṣva vai pāṇḍor yaśaś ca kumudojjvalam // (55.2) Par.?
ity ukto mantrimukhyena tatheti vijayodyataḥ / (56.1) Par.?
vatsarājaḥ prakṛtiṣu prayāṇārambham ādiśat // (56.2) Par.?
dadau vaidehadeśe ca rājyaṃ gopālakāya saḥ / (57.1) Par.?
satkārahetor nṛpatiḥ śvaśuryāyānugacchate // (57.2) Par.?
kiṃca padmāvatībhrātre prāyacchat siṃhavarmaṇe / (58.1) Par.?
saṃmānya cediviṣayaṃ sainyaiḥ samam upeyuṣe // (58.2) Par.?
ānāyayacca sa vibhur bhillarājaṃ pulindakam / (59.1) Par.?
mittraṃ balair vyāptadiśaṃ prāvṛṭkālam ivāmbudaiḥ // (59.2) Par.?
abhūcca yātrāsaṃrambho rāṣṭre tasya mahāprabhoḥ / (60.1) Par.?
ākulatvaṃ tu śatrūṇāṃ hṛdi citram ajāyata // (60.2) Par.?
yaugandharāyaṇaś cāgre cārān vārāṇasīṃ prati / (61.1) Par.?
prāhiṇod brahmadattasya rājño jñātuṃ viceṣṭitam // (61.2) Par.?
tataḥ śubhe 'hani prīto nimittair jayaśaṃsibhiḥ / (62.1) Par.?
brahmadattaṃ prati prācyāṃ pūrvaṃ vatseśvaro yayau // (62.2) Par.?
ārūḍhaḥ procchritacchattraṃ prottuṅgaṃ jayakuñjaram / (63.1) Par.?
giriṃ praphullaikataruṃ mṛgendra iva durmadaḥ // (63.2) Par.?
prāptayā siddhidūtyeva śaradā dattasaṃmadaḥ / (64.1) Par.?
darśayantyātisugamaṃ mārgaṃ svalpāmbunimnagam // (64.2) Par.?
pūrayan bahunādābhir vāhinībhir bhuvas talam / (65.1) Par.?
kurvann akāṇḍanirmeghavarṣāsamayasaṃbhramam // (65.2) Par.?
tadā ca sainyanirghoṣapratiśabdākulīkṛtāḥ / (66.1) Par.?
parasparam ivācakhyus tadāgamabhayaṃ diśaḥ // (66.2) Par.?
celuś ca hemasaṃnāhasaṃbhṛtārkaprabhā hayāḥ / (67.1) Par.?
tasya nīrājanaprītapāvakānugatā iva // (67.2) Par.?
virejur vāraṇāś cāsya sitaśravaṇacāmarāḥ / (68.1) Par.?
vigaladgaṇḍasindūraśoṇadānajalāḥ pathi // (68.2) Par.?
śaratpāṇḍupayodāṅkāḥ sadhāturasanirjharāḥ / (69.1) Par.?
yātrānupreṣitā bhītair ātmajā iva bhūdharaiḥ // (69.2) Par.?
naivaiṣa rājā sahate pareṣāṃ prasṛtaṃ mahaḥ / (70.1) Par.?
itīva taccamūreṇur arkatejas tirodadhe // (70.2) Par.?
padāt padaṃ ca dve devyau mārge tam anujagmatuḥ / (71.1) Par.?
nṛpaṃ nayaguṇākṛṣṭe iva kīrtijayaśriyau // (71.2) Par.?
namatātha palāyadhvam ity ūce vidviṣām iva / (72.1) Par.?
pavanākṣiptavikṣiptais tasya senādhvajāṃśukaiḥ // (72.2) Par.?
evaṃ yayau sa digbhāgān paśyan phullasitāmbujān / (73.1) Par.?
mahīmardabhayodbhrāntaśeṣotkṣiptaphaṇān iva // (73.2) Par.?
atrāntare ca te cārā dhṛtakāpālikavratāḥ / (74.1) Par.?
yaugandharāyaṇādiṣṭāḥ prāpur vārāṇasīṃ purīm // (74.2) Par.?
teṣāṃ ca kuhakābhijño jñānitvam upadarśayan / (75.1) Par.?
śiśriye gurutām ekaḥ śeṣāstacchiṣyatāṃ yayuḥ // (75.2) Par.?
ācāryo 'yaṃ trikālajña iti vyājaguruṃ ca tam / (76.1) Par.?
śiṣyās te khyāpayāmāsur bhikṣāśinam itas tataḥ // (76.2) Par.?
yad uvācāgnidāhādi sa jñānī bhāvi pṛcchatām / (77.1) Par.?
tacchiṣyās tat tathā guptaṃ cakrus tena sa paprathe // (77.2) Par.?
rañjitaṃ kṣudrasiddhyā ca tatratyaṃ nṛpavallabham / (78.1) Par.?
svīcakre sa kamapyekaṃ rājaputram upāsakam // (78.2) Par.?
tanmukhenaiva rājñaś ca brahmadattasya pṛcchataḥ / (79.1) Par.?
so 'bhūt tatra rahasyajñaḥ prāpte vatseśavigrahe // (79.2) Par.?
athāsya brahmadattasya mantrī yogakaraṇḍakaḥ / (80.1) Par.?
cakāra vatsarājasya vyājān āgacchataḥ pathi // (80.2) Par.?
adūṣayat pratipathaṃ viṣādidravyayuktibhiḥ / (81.1) Par.?
vṛkṣān kusumavallīśca toyāni ca tṛṇāni ca // (81.2) Par.?
vidadhe viṣakanyāś ca sainye paṇyavilāsinīḥ / (82.1) Par.?
prāhiṇot puruṣāṃś caiva niśāsu chadmaghātinaḥ // (82.2) Par.?
tacca vijñāya sa jñānaliṅgī cāro nyavedayat / (83.1) Par.?
yaugandharāyaṇāyāśu svasahāyamukhais tadā // (83.2) Par.?
yaugandharāyaṇo 'pyetad buddhvā pratipadaṃ pathi / (84.1) Par.?
dūṣitaṃ tṛṇatoyādi pratiyogair aśodhayat // (84.2) Par.?
apūrvastrīsamāyogaṃ kaṭake niṣiṣedha ca / (85.1) Par.?
avadhīd vadhakāṃstāṃśca labdhvā saha rumaṇvatā // (85.2) Par.?
tad buddhvā dhvastamāyaḥ san sainyapūritadiṅmukham / (86.1) Par.?
vatseśvaraṃ brahmadatto mene durjayam eva tam // (86.2) Par.?
saṃmantrya dattvā dūtaṃ ca śiroviracitāñjaliḥ / (87.1) Par.?
tataḥ sa nikaṭībhūtaṃ vatseśaṃ svayam abhyagāt // (87.2) Par.?
vatsarājo 'pi taṃ prāptaṃ pradattopāyanaṃ nṛpam / (88.1) Par.?
prītyā saṃmānayāmāsa śūrā hi praṇatipriyāḥ // (88.2) Par.?
itthaṃ tasmiñjite prācīṃ śamayan namayan mṛdūn / (89.1) Par.?
unmūlayaṃśca kaṭhinān nṛpān vāyur iva drumān // (89.2) Par.?
prāpa ca prabalaḥ prācyaṃ caladvīcivighūrṇitam / (90.1) Par.?
vaṅgāvajayavitrāsavepamānam ivāmbudhim // (90.2) Par.?
tasya velātaṭānte ca jayastambhaṃ cakāra saḥ / (91.1) Par.?
pātālābhayayācñārthaṃ nāgarājam ivodgatam // (91.2) Par.?
avanamya kare datte kaliṅgair agragais tataḥ / (92.1) Par.?
āruroha mahendrādriṃ yaśas tasya yaśasvinaḥ // (92.2) Par.?
mahendrābhibhavād bhītair vindhyakūṭair ivāgataiḥ / (93.1) Par.?
gajair jitvāṭavīṃ rājñāṃ sa yayau dakṣiṇāṃ diśam // (93.2) Par.?
tatra cakre sa niḥsārapāṇḍurān apagarjitān / (94.1) Par.?
parvatāśrayiṇaḥ śatrūñśaratkāla ivāmbudān // (94.2) Par.?
ullaṅghyamānā kāverī tena saṃmardakāriṇā / (95.1) Par.?
colakeśvarakīrtiś ca kāluṣyaṃ yayatuḥ samam // (95.2) Par.?
na paraṃ muralānāṃ sa sehe mūrdhasu nonnatim / (96.1) Par.?
karair āhanyamāneṣu yāvat kāntākuceṣvapi // (96.2) Par.?
yat tasya saptadhā bhinnaṃ papur godāvarīpayaḥ / (97.1) Par.?
mātaṅgās tanmadavyājāt saptadhaivāmucann iva // (97.2) Par.?
athottīrya sa vatseśo revām ujjayinīm agāt / (98.1) Par.?
praviveśa ca tāṃ caṇḍamahāsenapuraskṛtaḥ // (98.2) Par.?
sa mālyaślathadhammillaśobhādvaiguṇyaśālinām / (99.1) Par.?
mālavastrīkaṭākṣāṇāṃ yayau cātraiva lakṣyatām // (99.2) Par.?
tasthau ca nirvṛtas tatra tathā śvaśurasatkṛtaḥ / (100.1) Par.?
visasmāra yathābhīṣṭān api bhogān svadeśajān // (100.2) Par.?
āsīd vāsavadattā ca pituḥ pārśvavivartinī / (101.1) Par.?
smarantī bālabhāvasya saukhye 'pi vimanā iva // (101.2) Par.?
rājā caṇḍamahāsenas tayā tanayayā yathā / (102.1) Par.?
tathaiva padmāvatyāpi nandati sma samāgataḥ // (102.2) Par.?
viśramya ca niśāḥ kāścit prīto vatseśvaras tataḥ / (103.1) Par.?
anvitaḥ śvāśuraiḥ sainyaiḥ prayayau paścimāṃ diśam // (103.2) Par.?
tasya khaḍgalatā nūnaṃ pratāpānaladhūmikā / (104.1) Par.?
yaccakre lāṭanārīṇām udaśrukaluṣā dṛśaḥ // (104.2) Par.?
asau mathitum ambhodhiṃ mā mām unmūlayiṣyati / (105.1) Par.?
itīva tadgajādhūtavano 'vepata mandaraḥ // (105.2) Par.?
satyaṃ sa ko'pi tejasvī bhāsvadādivilakṣaṇaḥ / (106.1) Par.?
pratīcyām udayaṃ prāpa prakṛṣṭam api yajjayī // (106.2) Par.?
tataḥ kuberatilakām alakāsaṅgaśaṃsinīm / (107.1) Par.?
kailāsahāsasubhagām āśām abhisasāra saḥ // (107.2) Par.?
sindhurājaṃ vaśīkṛtya harisainyair anudrutaḥ / (108.1) Par.?
kṣapayāmāsa ca mlecchān rāghavo rākṣasān iva // (108.2) Par.?
turuṣkaturagavrātāḥ kṣubdhasyābdher ivormayaḥ / (109.1) Par.?
tadgajendraghaṭā velāvaneṣu dalaśo yayuḥ // (109.2) Par.?
gṛhītārikaraḥ śrīmān pāpasya puruṣottamaḥ / (110.1) Par.?
rāhor iva sa cicheda pārasīkapateḥ śiraḥ // (110.2) Par.?
hūṇahānikṛtas tasya mukharīkṛtadiṅmukhā / (111.1) Par.?
kīrtir dvitīyā gaṅgeva vicacāra himācale // (111.2) Par.?
nadantīṣvasya senāsu bhayastimitavidviṣaḥ / (112.1) Par.?
pratīpaḥ śuśruve nādaḥ śailarandhreṣu kevalam // (112.2) Par.?
apacchattreṇa śirasā kāmarūpeśvaro 'pi tam / (113.1) Par.?
naman vicchāyatāṃ bheje yat tadā na tad adbhutam // (113.2) Par.?
taddattair anvito nāgaiḥ samrāḍ vivavṛte 'tha saḥ / (114.1) Par.?
adribhir jaṅgamaiḥ śailaiḥ karīkṛtyārpitair iva // (114.2) Par.?
evaṃ vijitya vatseśo vasudhāṃ saparicchadaḥ / (115.1) Par.?
padmāvatīpituḥ prāpa puraṃ magadhabhūbhṛtaḥ // (115.2) Par.?
magadheśaś ca devībhyāṃ sahite 'sminn upasthite / (116.1) Par.?
sotsavo 'bhūnniśājyotsnāvati candra iva smaraḥ // (116.2) Par.?
avijñātasthitām ādau punaśca vyaktim āgatām / (117.1) Par.?
mene vāsavadattāṃ ca so 'dhikapraśrayāspadam // (117.2) Par.?
tato magadhabhūbhṛtā sanagareṇa tenārcitaḥ samagrajanamānasair anugato 'nurāgāgataiḥ / (118.1) Par.?
nigīrṇavasudhātalo balabhareṇa lāvāṇakaṃ jagāma viṣayaṃ nijaṃ sa kila vatsarājo jayī // (118.2) Par.?
Duration=0.63719511032104 secs.