Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10142
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ sa senāviśrāntyai tatra lāvāṇake sthitaḥ / (1.1) Par.?
rahasy uvāca vatseśo rājā yaugandharāyaṇam // (1.2) Par.?
tvadbuddhyā nirjitāḥ sarve pṛthivyāṃ bhūbhṛto mayā / (2.1) Par.?
upāyasvīkṛtās te ca naiva vyabhicaranti me // (2.2) Par.?
vārāṇasīpatistveṣa brahmadatto durāśayaḥ / (3.1) Par.?
jāne vyabhicaraty eko viśvāsaḥ kuṭileṣu kaḥ // (3.2) Par.?
iti vatseśvareṇokta āha yaugandharāyaṇaḥ / (4.1) Par.?
na rājan brahmadattas te bhūyo vyabhicariṣyati // (4.2) Par.?
ākrāntopanatastveṣa bhṛśaṃ saṃmānitas tvayā / (5.1) Par.?
śubhācārasya kaḥ kuryād aśubhaṃ hi sacetanaḥ // (5.2) Par.?
kurvīta vā yas tasyaiva tadātmany aśubhaṃ bhavet / (6.1) Par.?
tathā ca śrūyatām atra kathāṃ te varṇayāmy aham // (6.2) Par.?
babhūva padmaviṣaye purā ko'pi dvijottamaḥ / (7.1) Par.?
khyātimān agnidattākhyo bhūbhṛddattāgrahārabhuk // (7.2) Par.?
tasyaikaḥ somadattākhyaḥ putro jyāyān ajāyata / (8.1) Par.?
dvitīyaś cābhavad vaiśvānaradattākhyayā sutaḥ // (8.2) Par.?
ādyas tayor abhūn mūrkhaḥ svākṛtir durvinītakaḥ / (9.1) Par.?
aparaścābhavad vidvān vinīto 'dhyayanapriyaḥ // (9.2) Par.?
kṛtadārāvubhau tau ca pitary astaṃ gate tataḥ / (10.1) Par.?
tadīyasyāgrahārāder ardham ardhaṃ vibhejatuḥ // (10.2) Par.?
tanmadhyāt sa kanīyāṃśca rājñā saṃmānito 'bhavat / (11.1) Par.?
jyeṣṭhas tu somadatto 'bhūccapalaḥ kṣatrakarmakṛt // (11.2) Par.?
ekadā baddhagoṣṭhīkaṃ śūdraiḥ saha vilokya tam / (12.1) Par.?
somadattaṃ pitṛsuhṛddvijaḥ ko 'pyevam abravīt // (12.2) Par.?
agnidattasuto bhūtvā śūdravanmūrkha ceṣṭase / (13.1) Par.?
nijam evānujaṃ dṛṣṭvā rājapūjyaṃ na lajjase // (13.2) Par.?
tacchrutvā kupitaḥ so 'tha somadattaḥ pradhāvya tam / (14.1) Par.?
vipraṃ pādaprahāreṇa jaghānojjhitagauravaḥ // (14.2) Par.?
tatra vipraḥ sa kṛtvānyān sākṣiṇas tatkṣaṇaṃ dvijān / (15.1) Par.?
gatvā pādāhatikruddho rājānaṃ taṃ vyajijñapat // (15.2) Par.?
rājāpi somadattasya bandhāya prāhiṇod bhaṭān / (16.1) Par.?
te ca nirgatya tanmittrair jaghnire śastrapāṇibhiḥ // (16.2) Par.?
tato bhūyo balaṃ preṣyāvaṣṭabdhasyāsya bhūpatiḥ / (17.1) Par.?
krodhāndhaḥ somadattasya śūlāropaṇam ādiśat // (17.2) Par.?
āropyamāṇaḥ śūlāyām athākasmāt sa ca dvijaḥ / (18.1) Par.?
prakṣipta iva kenāpi nipapāta tataḥ kṣitau // (18.2) Par.?
rakṣanti bhāvikalyāṇaṃ bhāgyānyeva yato 'sya te / (19.1) Par.?
andhībabhūvur vadhakāḥ punar āropaṇodyatāḥ // (19.2) Par.?
tatkṣaṇaṃ śrutavṛttāntas tuṣṭo rājā kanīyasā / (20.1) Par.?
bhrātrāsya kṛtavijñaptir vadhād enam amocayat // (20.2) Par.?
tato maraṇanistīrṇaḥ somadatto gṛhaiḥ saha / (21.1) Par.?
gantuṃ rājāvamānena deśāntaram iyeṣa saḥ // (21.2) Par.?
yadā ca naicchan gamanaṃ sametās tasya bāndhavāḥ / (22.1) Par.?
tyaktarājāgrahārārdhāṃ pratipede tadā sthitim // (22.2) Par.?
tato vṛttyantarābhāvāt kartuṃ sa cakame kṛṣim / (23.1) Par.?
tadyogyāṃ ca bhuvaṃ draṣṭuṃ śubhe 'hany aṭavīṃ yayau // (23.2) Par.?
tatra lebhe śubhāṃ bhūmiṃ saṃbhāvya phalasaṃpadam / (24.1) Par.?
tanmadhye ca mahābhogam aśvatthatarum aikṣata // (24.2) Par.?
taṃ kalyāṇaghanacchāyācchannasūryāṃśuśītalam / (25.1) Par.?
prāvṛṭkālam ivālokya kṛṣyarthī toṣam āpa saḥ // (25.2) Par.?
yo 'dhiṣṭhātātra tasyaiva bhakto 'smīty abhidhāya ca / (26.1) Par.?
kṛtapradakṣiṇo 'śvatthavṛkṣaṃ taṃ praṇanāma saḥ // (26.2) Par.?
saṃyojyātha balīvardayugaṃ racitamaṅgalaḥ / (27.1) Par.?
kṛtvā baliṃ tasya taror ārebhe kṛṣim atra saḥ // (27.2) Par.?
tasthau tasyaiva cādhastād drumasya sa divāniśam / (28.1) Par.?
bhojanaṃ tasya cāninye tatraiva gṛhiṇī sadā // (28.2) Par.?
kāle tatra ca pakveṣu tasya sasyeṣvaśaṅkitam / (29.1) Par.?
sā bhūmiḥ pararāṣṭreṇa daivād etya vyaluṇṭhyata // (29.2) Par.?
tataḥ parabale yāte naṣṭe sasye sa sattvavān / (30.1) Par.?
āśvāsya rudatīṃ bhāryāṃ kiṃciccheṣaṃ tadādadau // (30.2) Par.?
prāgvat kṛtabalis tasthau tatraivātha taror adhaḥ / (31.1) Par.?
nisargaḥ sa hi dhīrāṇāṃ yad āpadyadhikaṃ dṛḍhāḥ // (31.2) Par.?
atha cintāvinidrasya sthitasyaikākino niśi / (32.1) Par.?
tasyāśvatthataros tasmād uccacāra sarasvatī // (32.2) Par.?
bhoḥ somadatta tuṣṭo 'smi tava tad gaccha bhūpateḥ / (33.1) Par.?
ādityaprabhasaṃjñasya rāṣṭraṃ śrīkaṇṭhadeśagam // (33.2) Par.?
tatra tasyānavarataṃ dvāradeśe mahīpateḥ / (34.1) Par.?
vadeḥ paṭhitvā saṃdhyāgnihotramantrān idaṃ vacaḥ // (34.2) Par.?
phalabhūtir ahaṃ nāmnā vipraḥ śṛṇuta vacmi yat / (35.1) Par.?
bhadrakṛt prāpnuyād bhadram abhadraṃ cāpy abhadrakṛt // (35.2) Par.?
evaṃ vadaṃśca tatra tvaṃ mahatīm ṛddhim āpsyasi / (36.1) Par.?
saṃdhyāgnihotramantrāṃś ca matta eva paṭhādhunā // (36.2) Par.?
ahaṃ ca yakṣa ityuktvā svaprabhāveṇa tatkṣaṇam / (37.1) Par.?
tam adhyāpya ca tān mantrān vaṭe vāṇī tirodadhe // (37.2) Par.?
prātaḥ sa somadattaś ca pratasthe bhāryayā saha / (38.1) Par.?
phalabhūtir iti prāpya nāma yakṣakṛtaṃ kṛtī // (38.2) Par.?
atikramyāṭavīs tās tā viṣamāḥ parivartinīḥ / (39.1) Par.?
durdaśā iva samprāpa śrīkaṇṭhaviṣayaṃ ca saḥ // (39.2) Par.?
tatra saṃdhyāgnikāryādi paṭhitvā dvāri bhūpateḥ / (40.1) Par.?
yathāvan nāma saṃśrāvya phalabhūtir iti svakam // (40.2) Par.?
so 'vādīd bhadrakṛd bhadram abhadraṃ cāpy abhadrakṛt / (41.1) Par.?
prāpnuyād iti lokasya kautukotpādakaṃ vacaḥ // (41.2) Par.?
muhuś ca tadvadantaṃ taṃ tatrādityaprabho nṛpaḥ / (42.1) Par.?
buddhvā praveśayāmāsa phalabhūtiṃ kutūhalī // (42.2) Par.?
so 'pi praviśya tasyāgre tad eva muhur abravīt / (43.1) Par.?
jahāsa tena sa nṛpas tadā pārśvasthitaiḥ saha // (43.2) Par.?
sasāmantaś ca vastrāṇi dattvā cābharaṇāni saḥ / (44.1) Par.?
grāmān rājā dadau tasmai na toṣo mahatāṃ mṛṣā // (44.2) Par.?
evaṃ ca tatkṣaṇaṃ prāpa guhyakānugraheṇa saḥ / (45.1) Par.?
phalabhūtiḥ kṛśo bhūtvā vibhūtiṃ bhūbhṛdarpitām // (45.2) Par.?
sadā tad eva ca vadan pūrvoktaṃ prāpa bhūpateḥ / (46.1) Par.?
vāllabhyam īśvarāṇāṃ hi vinodarasikaṃ manaḥ // (46.2) Par.?
kramād rājagṛhe cāsmin rāṣṭreṣvantaḥpureṣu ca / (47.1) Par.?
rājapriya iti prītiṃ bahumānām avāpa saḥ // (47.2) Par.?
kadācid atha so 'ṭavyāḥ kṛtvākheṭakam āgataḥ / (48.1) Par.?
ādityaprabhabhūpālaḥ sahasāntaḥpuraṃ yayau // (48.2) Par.?
dvāḥsthasaṃbhramasāśaṅkaḥ praviśyaiva dadarśa saḥ / (49.1) Par.?
devīṃ devārcanavyagrāṃ nāmnā kuvalayāvalīm // (49.2) Par.?
digambarām ūrdhvakeśīṃ nimīlitavilocanām / (50.1) Par.?
sthūlasindūratilakāṃ japaprasphuritādharām // (50.2) Par.?
vicitravarṇakanyastamahāmaṇḍalamadhyagām / (51.1) Par.?
asṛksurāmahāmāṃsakalpitograbalikriyām // (51.2) Par.?
sāpi praviṣṭe nṛpatau saṃbhramākalitāṃśukā / (52.1) Par.?
tena pṛṣṭā kṣaṇād evam avocad yācitābhayā // (52.2) Par.?
tadaivodayalābhārthaṃ kṛtavatyasmi pūjanam / (53.1) Par.?
atra cāgamavṛttāntaṃ siddhiṃ ca śṛṇu me prabho // (53.2) Par.?
purāhaṃ pitṛveśmasthā kanyā madhumahotsave / (54.1) Par.?
evam uktā vayasyābhiḥ sametyodyānavartinī // (54.2) Par.?
astīha pramadodyāne tarumaṇḍalamadhyagaḥ / (55.1) Par.?
dṛṣṭaprabhāvo varado devadevo vināyakaḥ // (55.2) Par.?
tam upāgatya bhaktyā tvaṃ pūjaya prārthitapradam / (56.1) Par.?
yena nirvighnam evāśu svocitaṃ patim āpsyasi // (56.2) Par.?
tacchrutvā paryapṛcchyanta sakhyas tā maugdhyato mayā / (57.1) Par.?
kanyā labhante bhartāraṃ kiṃ vināyakapūjayā // (57.2) Par.?
atha tāḥ pratyavocan māṃ kim etāvat tvayocyate / (58.1) Par.?
tasminn apūjite nāsti siddhiḥ kāpīha kasyacit // (58.2) Par.?
tathā caitatprabhāvaṃ te varṇayāmo vayaṃ śṛṇu / (59.1) Par.?
ityuktvā ca vayasyā me kathām akathayann imām // (59.2) Par.?
purā purāres tanayaṃ senānyaṃ prāptum icchati / (60.1) Par.?
tārakopadrute śakre dagdhe ca kusumāyudhe // (60.2) Par.?
ūrdhvaretasam atyugraṃ sudīrghatapasi sthitam / (61.1) Par.?
gaurī kṛtatapāḥ prārthya prāpya ca tryambakaṃ patim // (61.2) Par.?
ācakāṅkṣa sutaprāptiṃ madanasya ca jīvitam / (62.1) Par.?
na ca sasmāra siddhyarthaṃ sā vighneśvarapūjanam // (62.2) Par.?
abhīṣṭābhyarthinīṃ tāṃ ca kāntāmityavadacchivaḥ / (63.1) Par.?
priye prajāpateḥ pūrvaṃ mānasād ajani smaraḥ // (63.2) Par.?
kaṃ darpayāmīti madājjātamātro jagāda ca / (64.1) Par.?
tena kaṃdarpanāmānaṃ taṃ cakāra caturmukhaḥ // (64.2) Par.?
atidṛpto 'si cet putra tat trinetrasya laṅghanam / (65.1) Par.?
ekasya rakṣer mā nāma mṛtyuṃ tasmād avāpsyasi // (65.2) Par.?
itthaṃ ca vedhasokto 'pi saṃkṣobhāyāgataḥ śaṭhaḥ / (66.1) Par.?
mayā dagdho na tasyāsti sadehasyodbhavaḥ punaḥ // (66.2) Par.?
bhavatyās tu svaśaktyaiva putram utpādayāmy aham / (67.1) Par.?
na hi me madanotsāhahetukā lokavat prajā // (67.2) Par.?
evaṃ vadata evāsya pārvatīṃ vṛṣalakṣmaṇaḥ / (68.1) Par.?
āvirbabhūva purato brahmā śatamakhānvitaḥ // (68.2) Par.?
tena stutvā sa vijñaptas tārakāsuraśāntaye / (69.1) Par.?
aṅgīcakre śivaḥ sraṣṭuṃ devyām ātmajam aurasam // (69.2) Par.?
anumene ca kāmasya janma cetasi dehinām / (70.1) Par.?
sargavicchedarakṣārtham amūrtasyaiva tadgirā // (70.2) Par.?
dadau ca nijacitte 'pi so 'vakāśaṃ manobhuvaḥ / (71.1) Par.?
tena tuṣṭo yayau dhātā mudaṃ prāpa ca pārvatī // (71.2) Par.?
tato yāteṣu divaseṣv ekadā rahasi sthitaḥ / (72.1) Par.?
siṣeve suratakrīḍām umayā saha śaṃkaraḥ // (72.2) Par.?
yadā nābhūd ratānto 'sya gateṣvabdaśateṣvapi / (73.1) Par.?
tadā tadupamardena cakampe bhuvanatrayam // (73.2) Par.?
tato jagannāśabhayād ratavighnāya śūlinaḥ / (74.1) Par.?
vahniṃ smaranti sma surāḥ pitāmahanideśataḥ // (74.2) Par.?
so 'py agniḥ smṛtamātraḥ sann adhṛṣyaṃ madanāntakam / (75.1) Par.?
matvā palāyya devebhyaḥ praviveśa jalāntaram // (75.2) Par.?
tattejodahyamānāś ca tatra bhekā divaukasām / (76.1) Par.?
vicinvatāṃ śaśaṃsus tam agnim antarjalasthitam // (76.2) Par.?
tatas tān anabhivyaktavācaḥ śāpena tatkṣaṇam / (77.1) Par.?
bhekān kṛtvā tirobhūya bhūyo 'gnir mandaraṃ yayau // (77.2) Par.?
tatra taṃ koṭarāntasthaṃ devāḥ śambūkarūpiṇam / (78.1) Par.?
prāpur gajaśukākhyātaṃ sa caiṣāṃ darśanaṃ dadau // (78.2) Par.?
kṛtvā jihvāviparyāsaṃ śāpena śukadantinām / (79.1) Par.?
pratipede ca devānāṃ sa kāryaṃ taiḥ kṛtastutiḥ // (79.2) Par.?
gatvā ca svoṣmaṇā so 'gnir nivārya suratācchivam / (80.1) Par.?
śāpabhītyā praṇamyāsmai devakāryaṃ nyavedayat // (80.2) Par.?
śarvo 'py ārūḍhavego 'gnau tasmin vīryaṃ svam ādadhe / (81.1) Par.?
taddhi dhārayituṃ śakto na vahnir nāmbikāpi vā // (81.2) Par.?
na mayā tanayas tvattaḥ samprāpta iti vādinīm / (82.1) Par.?
khedakopākulāṃ devīm ityuvāca tato haraḥ // (82.2) Par.?
vighno 'tra tava jāto 'yaṃ vinā vighneśapūjanam / (83.1) Par.?
tad arcayainaṃ yenāśu vahnau no janitā sutaḥ // (83.2) Par.?
ityuktā śaṃbhunā devī cakre vighneśvarārcanam / (84.1) Par.?
analo 'pi sagarbho 'bhūt tena vīryeṇa dhūrjaṭeḥ // (84.2) Par.?
tat tejaḥ śāṃbhavaṃ bibhrat sa tadā divaseṣv api / (85.1) Par.?
antaḥpraviṣṭatigmāṃśur iva saptārcir ābabhau // (85.2) Par.?
udvavāma ca gaṅgāyāṃ tat tejaḥ so 'tha durdharam / (86.1) Par.?
gaṅgainam atyajanmerau vahnikuṇḍe harājñayā // (86.2) Par.?
tatra saṃrakṣyamāṇaḥ san sa garbhaḥ śāṃbhavairgaṇaiḥ / (87.1) Par.?
niḥsṛtyābdasahasreṇa kumāro 'bhūt ṣaḍānanaḥ // (87.2) Par.?
tato gaurīniyuktānāṃ kṛttikānāṃ payodharān / (88.1) Par.?
ṣaṇṇāṃ ṣaḍbhir mukhaiḥ pītvā svalpaiḥ sa vavṛdhe dinaiḥ // (88.2) Par.?
atrāntare devarājas tārakāsuranirjitaḥ / (89.1) Par.?
śiśriye meruśṛṅgāṇi durgāṇyujhitasaṃgaraḥ // (89.2) Par.?
devāś ca sākam ṛṣibhiḥ ṣaṇmukhaṃ śaraṇaṃ yayuḥ / (90.1) Par.?
ṣaṇmukho 'pi surān rakṣann āsīt taiḥ parivāritaḥ // (90.2) Par.?
tad buddhvā hāritaṃ matvā rājyam indro 'tha cukṣubhe / (91.1) Par.?
yodhayāmāsa gatvā ca kumāraṃ sa samatsaraḥ // (91.2) Par.?
tadvajrābhihatasyāṅgāt ṣaṇmukhasyodbabhūvatuḥ / (92.1) Par.?
putrau śākhaviśākhākhyāvubhāvatulatejasau // (92.2) Par.?
saputraṃ ca tam ākrāntaśatakratuparākramam / (93.1) Par.?
upetya tanayaṃ śarvaḥ svayaṃ yuddhād avārayat // (93.2) Par.?
jāto 'si tārakaṃ hantuṃ rājyaṃ cendrasya rakṣitum / (94.1) Par.?
tat kuruṣva nijaṃ kāryam iti cainaṃ śaśāsa saḥ // (94.2) Par.?
tataḥ praṇamya prītena tatkṣaṇaṃ vṛtravairiṇā / (95.1) Par.?
saināpatyābhiṣeko 'sya kumārasyopacakrame // (95.2) Par.?
svayam utkṣiptakalaśastabdhabāhur abhūd yadā / (96.1) Par.?
tataḥ śakraḥ śucam agād athainam avadacchivaḥ // (96.2) Par.?
na pūjito gajamukhaḥ senānyaṃ vāñchatā tvayā / (97.1) Par.?
tenaiṣa vighno jātas te tat kuruṣva tadarcanam // (97.2) Par.?
tacchrutvā tat tathā kṛtvā muktabāhuḥ śacīpatiḥ / (98.1) Par.?
abhiṣekotsavaṃ samyak senānye niravartayat // (98.2) Par.?
tato jaghāna na cirāt senānīstārakāsuram / (99.1) Par.?
nananduḥ siddhakāryāś ca devā gaurī ca putriṇī // (99.2) Par.?
tad evaṃ devi devānām api santi na siddhayaḥ / (100.1) Par.?
herambe 'narcite tasmāt pūjayainaṃ varārthinī // (100.2) Par.?
ityuktāhaṃ vayasyābhir udyānaikāntavartinam / (101.1) Par.?
āryaputra purā gatvā vighnarājam apūjayam // (101.2) Par.?
pūjāvasāne cāpaśyam akasmād gaganāṅgaṇe / (102.1) Par.?
utpatya viharantīs tāḥ svasakhīr nijasiddhitaḥ // (102.2) Par.?
tad dṛṣṭvā kautukād vyomnaḥ samāhūyāvatārya ca / (103.1) Par.?
mayā siddhisvarūpaṃ tāḥ pṛṣṭāḥ sadyo 'bruvann idam // (103.2) Par.?
imā nṛmāṃsāśanajā ḍākinīmantrasiddhayaḥ / (104.1) Par.?
kālarātrir iti khyātā brāhmaṇī gurur atra naḥ // (104.2) Par.?
evaṃ sakhībhir uktāhaṃ khecarīsiddhilolubhā / (105.1) Par.?
nṛmāṃsāśanabhītā ca kṣaṇam āsaṃ sasaṃśayā // (105.2) Par.?
atha tatsiddhilubdhatvād avocaṃ tāḥ sakhīr aham / (106.1) Par.?
upadeśo mamāpyeṣa yuṣmābhir dāpyatām iti // (106.2) Par.?
tato madabhyarthanayā gatvā tatkṣaṇam eva tāḥ / (107.1) Par.?
āninyuḥ kālarātriṃ tāṃ tatraiva vikaṭākṛtim // (107.2) Par.?
miladbhruvaṃ kātarākṣīṃ nyañcaccipiṭanāsikām / (108.1) Par.?
sthūlagaṇḍīṃ karālauṣṭhīṃ danturāṃ dīrghakaṃdharām // (108.2) Par.?
lambastanīm udariṇīṃ vidīrṇotphullapādukām / (109.1) Par.?
dhātrā vairūpyanirmāṇavaidagdhīṃ darśitām iva // (109.2) Par.?
sā māṃ pādānatāṃ snātāṃ kṛtavighneśvarārcanām / (110.1) Par.?
vivastrāṃ maṇḍale bhīmāṃ bhairavārcām akārayat // (110.2) Par.?
abhiṣicya ca sā mahyaṃ tāṃstān mantrān nijān dadau / (111.1) Par.?
bhakṣaṇāya nṛmāṃsaṃ ca devārcanabalīkṛtam // (111.2) Par.?
āttamantragaṇā bhuktamahāmāṃsā ca tatkṣaṇam / (112.1) Par.?
nirambaraivotpatitā sasakhīkāham ambaram // (112.2) Par.?
kṛtakrīḍāvatīryātha gaganād gurvanujñayā / (113.1) Par.?
gatābhūvam ahaṃ deva kanyakāntaḥpuraṃ nijam // (113.2) Par.?
evaṃ bālye 'pi jātāhaṃ ḍākinīcakravartinī / (114.1) Par.?
bhakṣitās tatra cāsmābhiḥ sametya bahavo narāḥ // (114.2) Par.?
asmin kathāntare caitāṃ mahārāja kathāṃ śṛṇu / (115.1) Par.?
viṣṇusvāmītyabhūt tasyāḥ kālarātryāḥ patir dvijaḥ // (115.2) Par.?
sa ca tasminn upādhyāyo deśe nānādigāgatān / (116.1) Par.?
śiṣyān adhyāpayāmāsa vedavidyāviśāradaḥ // (116.2) Par.?
śiṣyamadhye ca tasyaiko nāmnā sundarako yuvā / (117.1) Par.?
babhūva śiṣyaḥ śīlena virājitavapurguṇaḥ // (117.2) Par.?
tam upādhyāyapatnī sā kālarātrīḥ kadācana / (118.1) Par.?
vavre rahasi kāmārtā patyau kvāpi bahir gate // (118.2) Par.?
nūnaṃ virūpair adhikaṃ hāsanaiḥ krīḍati smaraḥ / (119.1) Par.?
yat sānavekṣya svaṃ rūpaṃ cakre sundarakaspṛhām // (119.2) Par.?
sa tu sarvātmanā naicchad arthyamāno 'pi viplavam / (120.1) Par.?
striyo yathā viceṣṭantāṃ niṣkampaṃ tu satāṃ manaḥ // (120.2) Par.?
tataḥ sāpasṛte tasmin kālarātriḥ krudhā tadā / (121.1) Par.?
svam aṅgaṃ pāṭayāmāsa svayaṃ dantanakhakṣataiḥ // (121.2) Par.?
vikīrṇavastrakeśāntā rudatī tāvad āsta ca / (122.1) Par.?
gṛhaṃ yāvad upādhyāyo viṣṇusvāmī viveśa saḥ // (122.2) Par.?
praviṣṭaṃ tam avādīcca paśya sundarakeṇa me / (123.1) Par.?
avasthā vihitā svāmin balātkārābhilāṣiṇā // (123.2) Par.?
tacchrutvā sa upādhyāyaḥ krudhā jajvāla tatkṣaṇam / (124.1) Par.?
pratyayaḥ strīṣu muṣṇāti vimarśaṃ viduṣām api // (124.2) Par.?
sāyaṃ ca taṃ sundarakaṃ gṛhaprāptaṃ pradhāvya saḥ / (125.1) Par.?
saśiṣyo muṣṭibhiḥ pādair laguḍaiś cāpyatāḍayat // (125.2) Par.?
kiṃca prahāraniśceṣṭaṃ śiṣyān ādiśya taṃ bahiḥ / (126.1) Par.?
tyājayāmāsa rathyāyāṃ nirapekṣatayā niśi // (126.2) Par.?
tataḥ śanaiḥ sundarakaḥ sa niśānilavījitaḥ / (127.1) Par.?
tathābhibhūtam ātmānaṃ paśyann evam acintayat // (127.2) Par.?
aho strīpreraṇā nāma rajasā laṅghitātmanām / (128.1) Par.?
puṃsāṃ vātyeva sarasām āśayakṣobhakāriṇī // (128.2) Par.?
yenāvicārya vṛddho 'pi vidvān api ca tat tathā / (129.1) Par.?
atikrodhād upādhyāyo viruddham akaron mayi // (129.2) Par.?
athavā daivasaṃsiddhāvā sṛṣṭer viduṣām api / (130.1) Par.?
kāmakrodhau hi viprāṇāṃ mokṣadvārārgalāvubhau // (130.2) Par.?
tathā hi kiṃ na munayaḥ svadārabhraṃśaśaṅkinaḥ / (131.1) Par.?
devadāruvane pūrvam api śarvāya cukrudhuḥ // (131.2) Par.?
na cainaṃ vividur devaṃ kṛtakṣapaṇakākṛtim / (132.1) Par.?
umāyai darśayiṣyantam ṛṣīṇām apyaśāntatām // (132.2) Par.?
dattaśāpāś ca te sadyas trijagatkṣobhakāraṇam / (133.1) Par.?
buddhvā taṃ devam īśānaṃ tam eva śaraṇaṃ yayuḥ // (133.2) Par.?
tad evaṃ kāmakopādiripuṣaḍvargavañcitāḥ / (134.1) Par.?
munayo 'pi vimuhyanti śrotriyeṣu kathaiva kā // (134.2) Par.?
iti sundarakas tatra dhyāyan dasyubhayān niśi / (135.1) Par.?
āruhya śūnyagovāṭaharmye tasthau samīpage // (135.2) Par.?
tatraikadeśe yāvacca kṣaṇaṃ tiṣṭhaty alakṣitaḥ / (136.1) Par.?
tāvat tatraiva harmye sā kālarātrir upāyayau // (136.2) Par.?
ākṛṣṭavīracchurikā muktaphūtkārabhīṣaṇā / (137.1) Par.?
nayanānanavāntolkā ḍākinīcakrasaṃgatā // (137.2) Par.?
tāṃ dṛṣṭvā tādṛśīṃ tatra kālarātrim upāgatām / (138.1) Par.?
sasmāra mantrān rakṣoghnān bhītaḥ sundarako 'tha saḥ // (138.2) Par.?
tanmantramohitā cātha taṃ dadarśa na sā tadā / (139.1) Par.?
bhayasaṃpiṇḍitairaṅgair ekānte nibhṛtasthitam // (139.2) Par.?
athotpatanamantraṃ sā paṭhitvā sasakhījanā / (140.1) Par.?
kālarātriḥ sagovāṭaharmyaivodapatan nabhaḥ // (140.2) Par.?
taṃ ca mantraṃ sa jagrāha śrutvā sundarakas tadā / (141.1) Par.?
saharmyā sāpi nabhasā kṣipram ujjayinīṃ yayau // (141.2) Par.?
tatrāvatārya harmyaṃ sā mantrataḥ śākavāṭake / (142.1) Par.?
gatvā smaśāne cikrīḍa ḍākinīcakramadhyagā // (142.2) Par.?
tatkṣaṇaṃ ca kṣudhākrāntaḥ śākavāṭe 'vatīrya saḥ / (143.1) Par.?
tatra sundarakaś cakre vṛttim utkhātamūlakaiḥ // (143.2) Par.?
kṛtakṣutpratighāte 'smin prāgvad govāṭam āśrite / (144.1) Par.?
pratyāyayau kālarātrī rātrimadhye niketanāt // (144.2) Par.?
tato 'dhirūḍhagovāṭā pūrvavan mantrasiddhitaḥ / (145.1) Par.?
ākāśena saśiṣyā sā niśi svagṛham āyayau // (145.2) Par.?
sthāpayitvā yathāsthānaṃ tacca govāṭavāhanam / (146.1) Par.?
visṛjyānucarīs tāś ca śayyāveśma viveśa sā // (146.2) Par.?
so 'pi sundarako nītvā tāṃ niśāṃ vighnavismitaḥ / (147.1) Par.?
prabhāte tyaktagovāṭo nikaṭaṃ suhṛdāṃ yayau // (147.2) Par.?
tatrākhyātasvavṛttānto videśagamanonmukhaḥ / (148.1) Par.?
taiḥ samāśvāsito mittrais tanmadhye sthitim agrahīt // (148.2) Par.?
upādhyāyagṛhaṃ tyaktvā bhuñjānaḥ sattrasadmani / (149.1) Par.?
uvāsa tatra viharan svacchandaḥ sakhibhiḥ saha // (149.2) Par.?
ekadā nirgatā kretuṃ gṛhopakaraṇāni sā / (150.1) Par.?
dadarśa taṃ sundarakaṃ kālarātriḥ kilāpaṇe // (150.2) Par.?
upetya ca jagādainaṃ punar eva smarāturā / (151.1) Par.?
bhaja sundarakādyāpi māṃ tvadāyattajīvitām // (151.2) Par.?
evam uktas tayā so 'tha sādhuḥ sundarako 'bravīt / (152.1) Par.?
maivaṃ vadīr na dharmo 'yaṃ mātā me gurupatny asi // (152.2) Par.?
tato 'bravīt kālarātrir dharmaṃ ced vetsi dehi tat / (153.1) Par.?
prāṇān me prāṇadānāddhi dharmaḥ ko 'bhyadhiko bhavet // (153.2) Par.?
atha sundarako 'vādīn mātar maivaṃ kṛthā hṛdi / (154.1) Par.?
gurutalpābhigamanaṃ kutra dharmo bhaviṣyati // (154.2) Par.?
evaṃ nirākṛtā tena tarjayantī ca taṃ ruṣā / (155.1) Par.?
pāṭayitvā svahastena svottarīyam agād gṛham // (155.2) Par.?
paśya sundarakeṇedaṃ dhāvitvā pāṭitaṃ mama / (156.1) Par.?
ityuvāca patiṃ tatra darśayitvottarīyakam // (156.2) Par.?
sa ca tasyāḥ patiḥ krodhād gatvā vadhyam udīrya ca / (157.1) Par.?
sattre sundarakasyāśu vārayāmāsa bhojanam // (157.2) Par.?
tataḥ sundarakaḥ khedāt taṃ deśaṃ tyaktum udyataḥ / (158.1) Par.?
jānann utpatane vyomni mantraṃ govāṭaśikṣitam // (158.2) Par.?
tato 'varohe 'pyaparaṃ śikṣituṃ śrutavismṛtam / (159.1) Par.?
tad eva śūnyagovāṭaharmyaṃ niśi punar yayau // (159.2) Par.?
tatra tasmin sthite prāgvat kālarātrir upetya sā / (160.1) Par.?
tathaivotpatya harmyasthā vyomnaivojjayinīṃ yayau // (160.2) Par.?
tatrāvatārya mantreṇa govāṭaṃ śākavāṭake / (161.1) Par.?
jagāma rātricaryāyai punaḥ sā pitṛkānanam // (161.2) Par.?
taṃ ca sundarako mantraṃ bhūyaḥ śrutvāpi nāgrahīt / (162.1) Par.?
vinā hi gurvādeśena sampūrṇāḥ siddhayaḥ kutaḥ // (162.2) Par.?
tato 'tra bhuktvā katicinmūlakānyaparāṇi ca / (163.1) Par.?
netuṃ prakṣipya govāṭe tatra tasthau sa pūrvavat // (163.2) Par.?
athaityārūḍhagovāṭā sā gatvā nabhasā niśi / (164.1) Par.?
viveśa kālarātriḥ svaṃ sadma sthāpitavāhanā // (164.2) Par.?
so 'pi sundarakaḥ prātar govāṭān nirgatas tataḥ / (165.1) Par.?
yayau bhojanamūlyārthī vipaṇīm āttamūlakaḥ // (165.2) Par.?
vikrīṇānasya tasyātra mūlakaṃ rājasevakāḥ / (166.1) Par.?
mālavīyā vinā mūlyaṃ jahrur dṛṣṭvā svadeśajam // (166.2) Par.?
tataḥ sa kalahaṃ kurvan baddhvā suhṛdanudrutaḥ / (167.1) Par.?
pāṣāṇaghātadāyīti rājāgraṃ tair anīyata // (167.2) Par.?
mālavāt katham ānīya kānyakubje 'tra mūlakam / (168.1) Par.?
vikrīṇīṣe sadetyeṣa pṛṣṭo 'smābhir na jalpati // (168.2) Par.?
hanti pratyuta pāṣāṇair ityuktas taiḥ śaṭhair nṛpaḥ / (169.1) Par.?
taṃ tad adbhutam aprākṣīt tatas tatsuhṛdo 'bruvan // (169.2) Par.?
asmābhiḥ saha yadyeṣa prāsādam adhiropyate / (170.1) Par.?
tadaitat kautukaṃ deva kṛtsnaṃ jalpati nānyathā // (170.2) Par.?
tathetyāropito rājñā saprāsādo 'sya paśyataḥ / (171.1) Par.?
utpapāta sa mantreṇa sadyaḥ sundarako nabhaḥ // (171.2) Par.?
samitras tena gatvā ca prayāgaṃ prāpya ca kramāt / (172.1) Par.?
śrāntaḥ kamapi rājānaṃ snātaṃ tatra dadarśa saḥ // (172.2) Par.?
saṃstabhya cātra prāsādaṃ gaṅgāyāṃ khān nipatya ca / (173.1) Par.?
vismayodvīkṣitaḥ sarvais taṃ sa rājānam abhyagāt // (173.2) Par.?
kas tvaṃ kiṃ cāvatīrṇo 'si gaganād iti śaṃsa naḥ / (174.1) Par.?
rājñā prahveṇa pṛṣṭaḥ sann evaṃ sundarako 'bravīt // (174.2) Par.?
ahaṃ murajako nāma gaṇo devasya dhūrjaṭeḥ / (175.1) Par.?
prāpto mānuṣabhogārthī tvatsakāśaṃ tadājñayā // (175.2) Par.?
tacchrutvā satyam āśaṅkya sasyāḍhyaṃ ratnapūritam / (176.1) Par.?
sastrīkaṃ sopakaraṇaṃ dadau tasmai puraṃ nṛpaḥ // (176.2) Par.?
praviśyātha pure tasminn utpatya divi sānugaḥ / (177.1) Par.?
ciraṃ sundarakaḥ svecchaṃ nirdainyaṃ vicacāra saḥ // (177.2) Par.?
śayāno hemaparyaṅke vījyamānaś ca cāmaraiḥ / (178.1) Par.?
sevyamāno varastrībhir aindraṃ sukham avāpa saḥ // (178.2) Par.?
athaikadā dadau tasmai mantraṃ vyomāvarohaṇe / (179.1) Par.?
siddhaḥ ko'pi kilākāśacārī saṃjātasaṃstavaḥ // (179.2) Par.?
prāptāvatāramantraḥ sa gatvā sundarakas tataḥ / (180.1) Par.?
kānyakubje nije deśe vyomamārgād avātarat // (180.2) Par.?
sapuraṃ pūrṇalakṣmīkam avatīrṇaṃ nabhastalāt / (181.1) Par.?
buddhvā tatra svayaṃ rājā kautukāt tam upāyayau // (181.2) Par.?
parijñātaś ca pṛṣṭaś ca rājāgre so 'tha kālavit / (182.1) Par.?
kālarātrikṛtaṃ sarvaṃ svavṛttāntaṃ nyavedayat // (182.2) Par.?
tataś cānāyya papraccha kālarātriṃ mahīpatiḥ / (183.1) Par.?
nirbhayā sāpyavinayaṃ svaṃ sarvaṃ pratyapadyata // (183.2) Par.?
kupite ca nṛpe tasyāḥ karṇau ca chettum udyate / (184.1) Par.?
sā gṛhītāpi paśyatsu sarveṣv eva tirodadhe // (184.2) Par.?
tataḥ svarāṣṭre vāso 'syās tatra rājñā nyaṣidhyata / (185.1) Par.?
tatpūjitaḥ sundarakaḥ śiśriye ca nabhaḥ punaḥ // (185.2) Par.?
ityuktvā tatra bhartāram ādityaprabhabhūpatim / (186.1) Par.?
ābhāṣata punaś cainaṃ rājñī kuvalayāvalī // (186.2) Par.?
bhavantyevaṃvidhā deva ḍākinīmantrasiddhayaḥ / (187.1) Par.?
etacca matpitur deśe vṛttaṃ sarvatra viśrutam // (187.2) Par.?
kālarātreś ca śiṣyāham ityādau varṇitaṃ mayā / (188.1) Par.?
pativratātvāt siddhis tu tato 'py abhyadhikā mama // (188.2) Par.?
bhavatā cādya dṛṣṭāhaṃ śreyo'rthaṃ te kṛtārcanā / (189.1) Par.?
upahārāya puruṣaṃ mantreṇākraṣṭum udyatā // (189.2) Par.?
tad asmadīye 'tra naye tvam api praviśādhunā / (190.1) Par.?
siddhiyogajitānāṃ ca rājñāṃ mūrdhni padaṃ kuru // (190.2) Par.?
tacchrutvā kva mahāmāṃsabhojanaṃ ḍākinīnaye / (191.1) Par.?
kva ca rājatvam ityuktvā sa rājā niṣiṣedha tat // (191.2) Par.?
prāṇatyāgodyatāyāṃ tu rājñyāṃ tat pratyapadyata / (192.1) Par.?
viṣayākṛṣyamāṇā hi tiṣṭhanti supathe katham // (192.2) Par.?
tataḥ sā taṃ praveśyaiva maṇḍale pūrvapūjite / (193.1) Par.?
gṛhītasamayaṃ santaṃ rājānam idam abravīt // (193.2) Par.?
ya eṣa phalabhūtyākhyaḥ sthito vipras tavāntike / (194.1) Par.?
sa mayātropahārārtham ākraṣṭum upakalpitaḥ // (194.2) Par.?
ākarṣaṇaṃ ca sāyāsaṃ tat kaścit sūpakṛd varam / (195.1) Par.?
naye 'tra sthāpyatāṃ yas taṃ svayaṃ hanti pacaty api // (195.2) Par.?
na kāryā ca ghṛṇā yasmāt tanmāsabalibhakṣaṇāt / (196.1) Par.?
samāpite 'rcane pūrṇā siddhiḥ syād uttamo hi saḥ // (196.2) Par.?
ityuktaḥ priyayā rājā pāpabhīto 'pi tat punaḥ / (197.1) Par.?
aṅgīcakāra dhig aho kaṣṭāṃ strīṣvanurodhitām // (197.2) Par.?
ānāyya sūpakāraṃ ca tataḥ sāhasikābhidham / (198.1) Par.?
viśvāsya dīkṣitaṃ kṛtvā daṃpatī tau sahocatuḥ // (198.2) Par.?
rājā devīdvitīyo 'dya bhokṣyate tat tvarāṃ kuru / (199.1) Par.?
āhārasyeti yo 'bhyetya tvāṃ brūyāt taṃ nipātayeḥ // (199.2) Par.?
tanmāṃsaiś ca rahaḥ kuryāḥ prātar nau svādu bhojanam / (200.1) Par.?
iti sūpakṛd ādiṣṭas tathetyuktvā gṛhaṃ yayau // (200.2) Par.?
prātaś ca phalabhūtiṃ taṃ prāptaṃ rājā jagāda saḥ / (201.1) Par.?
gaccha sāhasikaṃ brūhi sūpakāraṃ mahānase // (201.2) Par.?
rājā devīdvitīyo 'dya bhokṣyate svādu bhojanam / (202.1) Par.?
atas tvaritam āhāram uttamaṃ sādhayer iti // (202.2) Par.?
tatheti nirgataṃ taṃ ca phalabhūtiṃ bahis tadā / (203.1) Par.?
etya candraprabho nāma rājñaḥ putro 'bravīd idam // (203.2) Par.?
anena śīghraṃ hemnā me kārayādyaiva kuṇḍale / (204.1) Par.?
yādṛśe bhavatā pūrvam āryatātasya kārite // (204.2) Par.?
ityukto rājaputreṇa phalabhūtis tadaiva saḥ / (205.1) Par.?
kṛtānurodhaḥ prahito yayau kuṇḍalayoḥ kṛte // (205.2) Par.?
rājaputro 'pyagāt svairaṃ kathitaṃ phalabhūtinā / (206.1) Par.?
rājādeśaṃ gṛhītvā tam ekākyeva mahānasam // (206.2) Par.?
tatroktarājādeśaṃ taṃ sthitasaṃvit sa sūpakṛt / (207.1) Par.?
rājaputraṃ churikayā sadyaḥ sāhasiko 'vadhīt // (207.2) Par.?
tanmāṃsaiḥ sādhitaṃ tena bhojanaṃ ca kṛtārcanau / (208.1) Par.?
abhuñjātām ajānantau tattvaṃ rājñī nṛpas tathā // (208.2) Par.?
nītvā ca sānutāpas tāṃ rātriṃ rājā dadarśa saḥ / (209.1) Par.?
prātaḥ kuṇḍalahastaṃ taṃ phalabhūtim upāgatam // (209.2) Par.?
vibhrāntaḥ kuṇḍaloddeśāt taṃ ca papraccha tatkṣaṇam / (210.1) Par.?
tenākhyātasvavṛttāntaḥ papāta ca bhuvas tale // (210.2) Par.?
hā putreti ca cakranda nindan bhāryāṃ sahātmanā / (211.1) Par.?
pṛṣṭaś ca sacivaiḥ sarvaṃ yathātattvam avarṇayat // (211.2) Par.?
uvāca caitad uktaṃ tat pratyahaṃ phalabhūtinā / (212.1) Par.?
bhadrakṛt prāpnuyād bhadram abhadraṃ cāpyabhadrakṛt // (212.2) Par.?
kanduko bhittiniḥkṣipta iva pratiphalan muhuḥ / (213.1) Par.?
āpataty ātmani prāyo doṣo 'nyasya cikīrṣitaḥ // (213.2) Par.?
pāpācārair yad asmābhir brahmahatyāṃ cikīrṣubhiḥ / (214.1) Par.?
svaputraghātanaṃ kṛtvā prāptaṃ tanmāṃsabhakṣaṇam // (214.2) Par.?
ityuktvā bodhayitvā ca mantriṇaḥ svān adhomukhān / (215.1) Par.?
tam eva phalabhūtiṃ ca nije rājye 'bhiṣicya saḥ // (215.2) Par.?
rājā pradattadānaḥ sann aputraḥ pāpaśuddhaye / (216.1) Par.?
sabhāryaḥ praviveśāgniṃ dagdho 'pyanuśayāgninā // (216.2) Par.?
phalabhūtiś ca tad rājyaṃ prāpya pṛthvīṃ śaśāsa saḥ / (217.1) Par.?
evaṃ bhadram abhadraṃ vā kṛtam ātmani kalpyate // (217.2) Par.?
iti vatseśvarasyāgre kathayitvā kathām imām / (218.1) Par.?
yaugandharāyaṇo bhūyo bhūpatiṃ tam abhāṣata // (218.2) Par.?
tasmāt tava sa rājendra jitvāpyācarataḥ śubham / (219.1) Par.?
brahmadatto vikurvīta yadi hanyās tvam eva tam // (219.2) Par.?
ityukto mantrimukhyena tadvākyam abhinandya saḥ / (220.1) Par.?
utthāya dinakartavyaṃ vatseśo niravartayat // (220.2) Par.?
anyedyuś ca sa sampannasarvadigvijayaḥ kṛtī / (221.1) Par.?
lāvāṇakād udacalat kauśāmbīṃ svapurīṃ prati // (221.2) Par.?
krameṇa nagarīṃ prāpa kṣitīśaḥ saparicchadaḥ / (222.1) Par.?
utpatākābhujalatāṃ nṛtyantīm utsavād iva // (222.2) Par.?
viveśa caināṃ paurastrīnayanotpalakānane / (223.1) Par.?
vitanvānaḥ pratipadaṃ pravātārambhavibhramam // (223.2) Par.?
cāraṇodgīyamānaś ca stūyamānaś ca bandibhiḥ / (224.1) Par.?
nṛpaiḥ praṇamyamānaś ca rājā mandiram āyayau // (224.2) Par.?
tato vinamreṣvadhiropya śāsanaṃ sa vatsarājo 'khiladeśarājasu / (225.1) Par.?
pūrvaṃ nidhānādhigataṃ kulocitaṃ prasahya siṃhāsanam āruroha tat // (225.2) Par.?
tatkālamaṅgalasamāhatatāradhīratūryāravapratiravaiś ca nabhaḥ pupūre / (226.1) Par.?
tanmantrimukhyaparitoṣitalokapāladattair iva pratidiśaṃ samasādhuvādaiḥ // (226.2) Par.?
vividham atha vitīrya vītalobho vasu vasudhāvijayārjitaṃ dvijebhyaḥ / (227.1) Par.?
akṛta kṛtamahotsavaḥ kṛtārthaṃ kṣitipatimaṇḍalam ātmamantriṇaś ca // (227.2) Par.?
kṣetreṣu varṣati tadānuguṇaṃ narendre tasmin dhvanadghanamṛdaṅganināditāyām / (228.1) Par.?
saṃbhāvya bhāvi bahudhānyaphalaṃ jano 'pi tasyāṃ puri pratigṛhaṃ vihitotsavo 'bhūt // (228.2) Par.?
evaṃ vijitya jagatīṃ sa kṛtī rumaṇvadyaugandharāyaṇaniveśitarājyabhāraḥ / (229.1) Par.?
tasthau yatheccham atha vāsavadattayātra padmāvatīsahitayā saha vatsarājaḥ // (229.2) Par.?
kīrtiśriyor iva tayor ubhayoś ca devyor madhyasthitaḥ sa varacāraṇagīyamānaḥ / (230.1) Par.?
candrodayaṃ nijayaśodhavalaṃ siṣeve śatrupratāpam iva sīdhu papau ca śaśvat // (230.2) Par.?
Duration=1.0679790973663 secs.