UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Indra
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10454
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indra juṣasva pra vahā yāhi śūra haribhyām / (1.1)
Par.?
pibā sutasya mater iha madhoś cakānaś cārur madāya // (1.2)
Par.?
indra jaṭharaṃ navyo na pṛṇasva madhor divo na / (2.1)
Par.?
asya sutasya svar ṇopa tvā madāḥ suvāco aguḥ // (2.2) Par.?
indras turāṣāṇ mitro vṛtraṃ yo jaghāna yatīr na / (3.1)
Par.?
bibheda valaṃ bhṛgur na sasahe śatrūn made somasya // (3.2)
Par.?
ā tvā viśantu sutāsa indra pṛṇasva kukṣī viḍḍhi śakra dhiyehy ā naḥ / (4.1)
Par.?
śrudhī havaṃ giro me juṣasvendra svayugbhir matsveha mahe raṇāya // (4.2)
Par.?
indrasya nu pra vocaṃ vīryāṇi yāni cakāra prathamāni vajrī / (5.1)
Par.?
ahann ahim anu apas tatarda pra vakṣaṇā abhinat parvatānām // (5.2)
Par.?
ahann ahiṃ parvate śiśriyāṇaṃ tvaṣṭāsmai vajraṃ svaryaṃ tatakṣa / (6.1)
Par.?
vāśrā iva dhenavaḥ syandamānā añjaḥ samudram ava jagmur āpaḥ // (6.2)
Par.?
vṛṣāyamāṇo avṛṇīta somaṃ trikadrukeṣu apibat sutasya / (7.1)
Par.?
ā sāyakaṃ maghavādatta vajram ahann enaṃ prathamajām ahīnām // (7.2)
Par.?
Duration=0.14402318000793 secs.