UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11135
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
eha yantu paśavo ye pareyur vāyur yeṣāṃ sahacāraṃ jujoṣa / (1.1)
Par.?
tvaṣṭā yeṣāṃ rūpadheyāni vedāsmin tān goṣṭhe savitā ni yacchatu // (1.2)
Par.?
imaṃ goṣṭhaṃ paśavaḥ saṃ sravantu bṛhaspatir ā nayatu prajānan / (2.1) Par.?
sinīvālī nayatv āgram eṣām ājagmuṣo anumate ni yaccha // (2.2)
Par.?
saṃ saṃ sravantu paśavaḥ sam aśvāḥ sam u pūruṣāḥ / (3.1)
Par.?
saṃ dhānyasya yā sphātiḥ saṃsrāvyeṇa haviṣā juhomi // (3.2)
Par.?
saṃ siñcāmi gavāṃ kṣīram sam ājyena balam rasam / (4.1)
Par.?
saṃsiktā asmākaṃ vīrā dhruvā gāvo mayi gopatau // (4.2)
Par.?
ā harāmi gavāṃ kṣīram āhārṣaṃ dhānyaṃ rasam / (5.1)
Par.?
āhṛtā asmākaṃ vīrā ā patnīr idam astakam // (5.2)
Par.?
Duration=0.098366975784302 secs.