Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10214
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
karṇatālabalāghātasīmantitakulācalaḥ / (1.1) Par.?
panthānam iva siddhīnāṃ diśañjayati vighnajit // (1.2) Par.?
tato vatseśvaro rājā sa kauśāmbyām avasthitaḥ / (2.1) Par.?
ekātapatrāṃ bubhuje jitām udayano mahīm // (2.2) Par.?
vidhāya sarumaṇvatke bhāraṃ yaugandharāyaṇe / (3.1) Par.?
vihāraikarasaś cābhūd vasantakasakhaḥ sukhī // (3.2) Par.?
svayaṃ sa vādayan vīṇāṃ devyā vāsavadattayā / (4.1) Par.?
padmāvatyā ca sahitaḥ saṃgītakam asevata // (4.2) Par.?
devīkākaligītasya tadvīṇāninadasya ca / (5.1) Par.?
abhede vādanāṅguṣṭhakampo 'bhūd bhedasūcakaḥ // (5.2) Par.?
harmyāgre nijakīrtyeva jyotsnayā dhavale ca saḥ / (6.1) Par.?
dhārāvigalitaṃ sīdhu papau madam iva dviṣām // (6.2) Par.?
ājahruḥ svarṇakalaśais tasya vārāṅganā rahaḥ / (7.1) Par.?
smararājyābhiṣekāmbha iva rāgojjvalaṃ madhu // (7.2) Par.?
āraktasurasasvaccham antaḥsphuritatanmukham / (8.1) Par.?
upaninye dvayor madhye sa svacittam ivāsavam // (8.2) Par.?
īrṣyāruṣāmabhāve 'pi bhaṅgurabhruṇi rāgiṇi / (9.1) Par.?
na mukhe tat tayo rājñyos taddṛṣṭis tṛptim āyayau // (9.2) Par.?
samadhusphaṭikānekacaṣakā tasya pānabhūḥ / (10.1) Par.?
babhau bālātapāraktasitapadmeva padminī // (10.2) Par.?
antarā ca miladvyādhaḥ palāśaśyāmakañcukaḥ / (11.1) Par.?
sa sabāṇāsano bheje svopamaṃ mṛgakānanam // (11.2) Par.?
jaghāna paṅkakaluṣān varāhanivahāñ śaraiḥ / (12.1) Par.?
timiraughān aviralaiḥ karair iva marīcimān // (12.2) Par.?
vitrastaprasṛtās tasmin kṛṣṇasārāḥ pradhāvite / (13.1) Par.?
babhuḥ pūrvābhibhūtānāṃ kaṭākṣāḥ kakubhām iva // (13.2) Par.?
reje raktāruṇā cāsya mahī mahiṣaghātinaḥ / (14.1) Par.?
sevāgateva tacchṛṅgapātamuktā vanābjinī // (14.2) Par.?
vyāttavaktrapatatprāsaproteṣvapi mṛgāriṣu / (15.1) Par.?
sāntargarjitaniṣkrāntajīviteṣu tutoṣa saḥ // (15.2) Par.?
śvānaḥ śvabhre vane tasmiṃstasya vartmasu vāgurāḥ / (16.1) Par.?
sā svāyudhaikasiddhe 'bhūt prakriyā mṛgayārase // (16.2) Par.?
evaṃ sukhopabhogeṣu vartamānaṃ tam ekadā / (17.1) Par.?
rājānam āsthānagataṃ nārado munir abhyagāt // (17.2) Par.?
nijadehaprabhābaddhamaṇḍalo maṇḍanaṃ divaḥ / (18.1) Par.?
kṛtāvatāras tejasvijātiprītyāṃśumān iva // (18.2) Par.?
sa tena racitātithyo muhuḥ prahveṇa bhūbhṛtā / (19.1) Par.?
prītaḥ kṣaṇam iva sthitvā rājānaṃ tam abhāṣata // (19.2) Par.?
śṛṇu saṃkṣiptam etat te vatseśvara vadāmy aham / (20.1) Par.?
babhūva pāṇḍur iti te rājā pūrvapitāmahaḥ // (20.2) Par.?
taveva tasya dve eva bhavye bhārye babhūvatuḥ / (21.1) Par.?
ekā kuntī dvitīyā ca mādrī nāma mahaujasaḥ // (21.2) Par.?
sa pāṇḍuḥ pṛthivīm etāṃ jitvā jaladhimekhalām / (22.1) Par.?
sukhī kadācit prayayau mṛgayāvyasanī vanam // (22.2) Par.?
tatra kindamanāmānaṃ sa muniṃ muktasāyakaḥ / (23.1) Par.?
jaghāna mṛgarūpeṇa sabhāryaṃ suratasthitam // (23.2) Par.?
sa munir mṛgarūpaṃ tat tyaktvā kaṇṭhavivartibhiḥ / (24.1) Par.?
prāṇaiḥ śaśāpa taṃ pāṇḍuṃ viṣaṇṇaṃ muktakārmukam // (24.2) Par.?
svairastho nirvimarśena hato 'haṃ yat tvayā tataḥ / (25.1) Par.?
bhāryāsaṃbhogakāle te madvan mṛtyur bhaviṣyati // (25.2) Par.?
ity āptaśāpas tadbhītyā tyaktabhogaspṛho 'tha saḥ / (26.1) Par.?
patnībhyām anvitaḥ pāṇḍus tasthau śānte tapovane // (26.2) Par.?
tatrastho 'pi sa śāpena preritas tena caikadā / (27.1) Par.?
akasmāccakame mādrīṃ priyāṃ prāpa ca pañcatām // (27.2) Par.?
tad evaṃ mṛgayā nāma pramādo nṛpa bhūbhṛtām / (28.1) Par.?
kṣapitā hyanayānye 'pi nṛpās te te mṛgā iva // (28.2) Par.?
ghoranādāmiṣaikāgrā rūkṣā dhūmrordhvamūrdhajā / (29.1) Par.?
kuntadantā kathaṃ kuryād rākṣasīva hi sā śivam // (29.2) Par.?
tasmād viphalam āyāsaṃ jahīhi mṛgayārasam / (30.1) Par.?
vanyavāhanahantṝṇāṃ samānaḥ prāṇasaṃśayaḥ // (30.2) Par.?
tvaṃ ca tvatpūrvajaprītyā priyaḥ kalyāṇapātra me / (31.1) Par.?
putraś ca tava kāmāṃśo yathā bhāvī tathā śṛṇu // (31.2) Par.?
purānaṅgāṅgasaṃbhūtyai ratyā stutibhir arcitaḥ / (32.1) Par.?
tuṣṭo rahasi saṃkṣepam idaṃ tasyāḥ śivo 'bhyadhāt // (32.2) Par.?
avatīrya nijāṃśena bhūmāvārādhya māṃ svayam / (33.1) Par.?
gaurī putrārthinī kāmaṃ janayiṣyaty asāviti // (33.2) Par.?
ataś caṇḍamahāsenasutā devī narendra sā / (34.1) Par.?
jātā vāsavadatteyaṃ sampannā mahiṣī ca te // (34.2) Par.?
tad eṣā śaṃbhum ārādhya kāmāṃśaṃ soṣyate sutam / (35.1) Par.?
sarvavidyādharāṇāṃ yaś cakravartī bhaviṣyati // (35.2) Par.?
ityuktenādṛtavacā rājñā pṛthvīṃ tadarpitām / (36.1) Par.?
pratyarpya tasmai sa yayau nāradarṣir adarśanam // (36.2) Par.?
tasmin gate vatsarājaḥ sa tad vāsavadattayā / (37.1) Par.?
jātaputrecchayā sākaṃ ninye taccintayā dinam // (37.2) Par.?
anyedyus taṃ sa vatseśam upetyāsthānavartinam / (38.1) Par.?
nityoditākhyaḥ pravaraḥ pratīhāro vyajijñapat // (38.2) Par.?
śiśukadvayasaṃyuktā brāhmaṇī kāpi durgatā / (39.1) Par.?
dvāri sthitā mahārāja devadarśanakāṅkṣiṇī // (39.2) Par.?
tacchrutvaivābhyanujñāte tatpraveśe mahībhṛtā / (40.1) Par.?
brāhmaṇī sā viveśātra kṛśapāṇḍuradhūsarā // (40.2) Par.?
māneneva viśīrṇena vāsasā vidhurīkṛtā / (41.1) Par.?
duḥkhadainyanibhāvaṅke bibhratī bālakāvubhau // (41.2) Par.?
kṛtocitapraṇāmā ca sā rājānaṃ vyajijñapat / (42.1) Par.?
brāhmaṇī kulajā cāham īdṛśīṃ durgatiṃ gatā // (42.2) Par.?
daivād yugapad etau ca jātau dvau tanayau mama / (43.1) Par.?
tad deva nāsti me stanyam etayor bhojanaṃ vinā // (43.2) Par.?
teneha kṛpaṇā nātha śaraṇāgatavatsalam / (44.1) Par.?
prāptāsmi devaṃ śaraṇaṃ pramāṇam adhunā prabhuḥ // (44.2) Par.?
tacchrutvā sadayo rājā sa pratīhāram ādiśat / (45.1) Par.?
iyaṃ vāsavadattāyai devyai nītvārpyatām iti // (45.2) Par.?
tataś ca karmaṇā svena śubhenevāgrayāyinā / (46.1) Par.?
nītābhūnnikaṭaṃ devyāḥ pratīhāreṇa tena sā // (46.2) Par.?
rājñā visṛṣṭāṃ buddhvā tāṃ pratīhārād upāgatām / (47.1) Par.?
devī vāsavadattā sā brāhmaṇīṃ śraddadhetarām // (47.2) Par.?
yugmāpatyāṃ ca paśyantī dīnām etāṃ vyacintayat / (48.1) Par.?
aho vāmaikavṛttitvaṃ kimapyetat prajāpateḥ // (48.2) Par.?
aho vastuni mātsaryam aho bhaktir avastuni / (49.1) Par.?
nādyāpyeko 'pi me jāto jātau tv asyāṃ yamāvimau // (49.2) Par.?
evaṃ saṃcintayantī ca sā devī snānakāṅkṣiṇī / (50.1) Par.?
brāhmaṇyāś ceṭikās tasyāḥ snapanādau samādiśat // (50.2) Par.?
snapitā dattavastrā ca tābhiḥ svādu ca bhojitā / (51.1) Par.?
brāhmaṇī sāmbusikteva taptā bhūḥ samudaśvasat // (51.2) Par.?
samāśvastā ca sā yuktyā kathālāpaiḥ parīkṣitum / (52.1) Par.?
kṣaṇāntare nijagade devyā vāsavadattayā // (52.2) Par.?
bho brāhmaṇi kathā kācit tvayā naḥ kathyatām iti / (53.1) Par.?
tacchrutvā sā tathetyuktvā kathāṃ vaktuṃ pracakrame // (53.2) Par.?
purābhūjjayadattākhyaḥ sāmānyaḥ ko'pi bhūpatiḥ / (54.1) Par.?
devadattābhidhānaśca putras tasyodapadyata // (54.2) Par.?
yauvanasthasya tasyātha vivāhaṃ tanayasya saḥ / (55.1) Par.?
vidhātum icchan nṛpatir matimān ityacintayat // (55.2) Par.?
veśyeva balavadbhogyā rājaśrīr aticañcalā / (56.1) Par.?
vaṇijāṃ tu kulastrīva sthirā lakṣmīr ananyagā // (56.2) Par.?
tasmād vivāhaṃ putrasya karomi vaṇijāṃ gṛhāt / (57.1) Par.?
rājye 'sya bahudāyāde yena nāpad bhaviṣyati // (57.2) Par.?
iti niścitya putrasya kṛte vavre sa bhūpatiḥ / (58.1) Par.?
vaṇijo vasudattasya kanyāṃ pāṭaliputrakāt // (58.2) Par.?
vasudatto 'pi sa dadau ślāghyasaṃbandhavāñchayā / (59.1) Par.?
dūradeśāntare 'pyasmai rājaputrāya tāṃ sutām // (59.2) Par.?
pūrayāmāsa ca tathā ratnair jāmātaraṃ sa tam / (60.1) Par.?
agalad bahumāno 'sya yathā svapitṛvaibhave // (60.2) Par.?
avāptāḍhyavaṇikputrīsahitenātha tena saḥ / (61.1) Par.?
tanayena samaṃ tasthau jayadattanṛpaḥ sukham // (61.2) Par.?
ekadā tatra cāgatya sotkaḥ saṃbandhisadmani / (62.1) Par.?
sa vaṇig vasudattas tāṃ nināya svagṛhaṃ sutām // (62.2) Par.?
tato 'kasmāt sa nṛpatir jayadatto divaṃ yayau / (63.1) Par.?
udbhūya gotrajais tasya tacca rājyam adhiṣṭhitam // (63.2) Par.?
tadbhītyā tasya tanayo jananyā nijayā niśi / (64.1) Par.?
devadattas tu nīto 'bhūd anyadeśam alakṣitaḥ // (64.2) Par.?
tatrāha rājaputraṃ taṃ mātā duḥkhitamānasā / (65.1) Par.?
devo 'sti cakravartī naḥ prabhuḥ pūrvadigīśvaraḥ // (65.2) Par.?
tatpārśvaṃ vraja rājyaṃ te sādhayiṣyati vatsa saḥ / (66.1) Par.?
ityuktaḥ sa tadā mātrā rājaputro jagāda tām // (66.2) Par.?
tatra māṃ niṣparikaraṃ gataṃ ko bahu maṃsyate / (67.1) Par.?
tacchrutvā punar apyevaṃ sā mātā tam abhāṣata // (67.2) Par.?
śvaśurasya gṛhaṃ gatvā tvaṃ hi prāpya tato dhanam / (68.1) Par.?
kṛtvā parikaraṃ gaccha nikaṭaṃ cakravartinaḥ // (68.2) Par.?
iti sa prerito mātrā salajjo 'pi nṛpātmajaḥ / (69.1) Par.?
kramāt pratasthe sāyaṃ ca prāpa tacchvāśuraṃ gṛham // (69.2) Par.?
pitṛhīno vinaṣṭaśrīr bāṣpapātābhiśaṅkayā / (70.1) Par.?
akāle nāśakaccātra praveṣṭuṃ lajjayā niśi // (70.2) Par.?
nikaṭe sattrabāhye 'tha sthitaḥ śvaśuramandirāt / (71.1) Par.?
naktaṃ rajjvāvarohantīm akasmāt striyam aikṣata // (71.2) Par.?
kṣaṇācca bhāryāṃ svām eva tāṃ ratnadyutibhāsvarām / (72.1) Par.?
ulkām ivābhrapatitāṃ parijñāyābhyatapyata // (72.2) Par.?
sā tu taṃ dhūsarakṣāmaṃ dṛṣṭvāpyaparijānatī / (73.1) Par.?
ko 'sītyapṛcchat tacchrutvā pāntho 'ham iti so 'bravīt // (73.2) Par.?
tataḥ sā sattraśālāntaḥ praviveśa vaṇiksutā / (74.1) Par.?
anvagād rājaputro 'pi sa tāṃ guptam avekṣitum // (74.2) Par.?
sā cātra puruṣaṃ kaṃcid upāgāt puruṣo 'pi tām / (75.1) Par.?
tvaṃ cireṇāgatāsīti pādaghātair atāḍayat // (75.2) Par.?
tataḥ sā dviguṇībhūtarāgā pāpā prasādya tam / (76.1) Par.?
puruṣaṃ tena sahitā tatra tasthau yadṛcchayā // (76.2) Par.?
tad dṛṣṭvā tu sa suprajño rājaputro vyacintayat / (77.1) Par.?
kopasyāyaṃ na kālo me sādhyam anyaddhi vartate // (77.2) Par.?
kathaṃ ca prasaratvetacchastraṃ kṛpaṇayor dvayoḥ / (78.1) Par.?
śatruyogyaṃ striyām asyām asmin vā nṛpaśau mama // (78.2) Par.?
kim etayā kuvadhvā vā kṛtyam etaddhi durvidheḥ / (79.1) Par.?
maddhairyālokanakrīḍānaipuṇye duḥkhavarṣiṇaḥ // (79.2) Par.?
atulyakulasaṃbandhaḥ saiṣā kiṃ vāparādhyati / (80.1) Par.?
muktvā balibhujaṃ kākī kokile ramate katham // (80.2) Par.?
ityālocya sa tāṃ bhāryām upaikṣata sakāmukām / (81.1) Par.?
satāṃ gurujigīṣe hi cetasi strītṛṇaṃ kiyat // (81.2) Par.?
tatkālaṃ ca ratāvegavaśāt tasyāḥ kilāpatat / (82.1) Par.?
vaṇiksutāyāḥ śravaṇāt sanmuktāḍhyaṃ vibhūṣaṇam // (82.2) Par.?
tacca sā na dadarśaiva suratānte ca satvarā / (83.1) Par.?
yayau yathāgataṃ geham āpṛcchyopapatiṃ tataḥ // (83.2) Par.?
tasminn api gate kvāpi drutaṃ pracchannakāmuke / (84.1) Par.?
sa rājaputro dṛṣṭvā tadratnābharaṇam agrahīt // (84.2) Par.?
sphuradratnaśikhājālaṃ dhātrā mohatamo'paham / (85.1) Par.?
hastadīpam iva prattaṃ praṇaṣṭaśrīgaveṣaṇe // (85.2) Par.?
mahārghaṃ ca tad ālokya rājaputraḥ sa tatkṣaṇam / (86.1) Par.?
nirgatya siddhakāryaḥ san kānyakubjaṃ tato yayau // (86.2) Par.?
tatra bandhāya dattvā tat svarṇalakṣeṇa bhūṣaṇam / (87.1) Par.?
krītvā hastyaśvam agamat sa pārśvaṃ cakravartinaḥ // (87.2) Par.?
taddattaiś ca balaiḥ sākam etya hatvā ripūn raṇe / (88.1) Par.?
prāpa tat paitṛkaṃ rājyaṃ kṛtī mātrābhinanditaḥ // (88.2) Par.?
tacca bandhād vinirmocya bhūṣaṇaṃ śvaśurāntikam / (89.1) Par.?
prāhiṇot prakaṭīkartuṃ rahasyaṃ tad aśaṅkitam // (89.2) Par.?
so 'pi tacchvaśuro dṛṣṭvā svasutākarṇabhūṣaṇam / (90.1) Par.?
tat tathopāgataṃ tasyai saṃbhrāntaḥ samadarśayat // (90.2) Par.?
sāpi pūrvaparibhraṣṭaṃ cāritram iva vīkṣya tat / (91.1) Par.?
buddhvā ca bhartrā prahitaṃ vyākulaiva samasmarat // (91.2) Par.?
idaṃ me patitaṃ tasyāṃ rātrau sattragṛhāntare / (92.1) Par.?
yasyāṃ tatra sthito dṛṣṭaḥ sa ko'pi pathiko mayā // (92.2) Par.?
tannūnaṃ so 'tra bhartā me śīlajijñāsayāyayau / (93.1) Par.?
mayā tu sa na vijñātas tenedaṃ prāpi bhūṣaṇam // (93.2) Par.?
ityevaṃ cintayantyāś ca durnayavyaktiviklavam / (94.1) Par.?
vaṇiksutāyā hṛdayaṃ tasyāḥ kātaram asphuṭat // (94.2) Par.?
tatas tasyā rahasyajñāṃ pṛṣṭvā ceṭīṃ svayuktitaḥ / (95.1) Par.?
tatpitā sa vaṇig buddhvā tattvaṃ tatyāja tacchucam // (95.2) Par.?
rājaputro 'tha samprāptarājyo labdhvā guṇārjitām / (96.1) Par.?
sa cakravartitanayāṃ bhāryāṃ bheje 'parāṃ śriyam // (96.2) Par.?
tad itthaṃ sāhase strīṇāṃ hṛdayaṃ vajrakarkaśam / (97.1) Par.?
tad eva sādhvasāvegasaṃpāte puṣpapelavam // (97.2) Par.?
tāstu kāścana sadvaṃśajātā muktā ivāṅganāḥ / (98.1) Par.?
yāḥ suvṛttācchahṛdayā yānti bhūṣaṇatāṃ bhuvi // (98.2) Par.?
hariṇīva ca rājaśrīr evaṃ viplavinī sadā / (99.1) Par.?
dhairyapāśena banddhuṃ ca tām eke jānate budhāḥ // (99.2) Par.?
tasmād āpadyapi tyājyaṃ na sattvaṃ saṃpadeṣibhiḥ / (100.1) Par.?
ayam evātra vṛttānto mamātra ca nidarśanam // (100.2) Par.?
yanmayā vidhure 'pyasmiṃścāritraṃ devi rakṣitam / (101.1) Par.?
yuṣmaddarśanakalyāṇaprāptyā tat phalitaṃ hi me // (101.2) Par.?
iti tasyā mukhācchrutvā brāhmaṇyās tatkṣaṇaṃ kathām / (102.1) Par.?
devī vāsavadattā sā sādarā samacintayat // (102.2) Par.?
brāhmaṇī kulavatyeṣā dhruvam asyā hyudāratām / (103.1) Par.?
bhaṅgiḥ svaśīlopakṣepe vacaḥprauḍhiś ca śaṃsati // (103.2) Par.?
rājasaṃsatpraveśe 'syāḥ prāvīṇyam ata eva ca / (104.1) Par.?
iti saṃcintya devī tāṃ brāhmaṇīṃ punar abravīt // (104.2) Par.?
bhāryā tvaṃ kasya ko vā te vṛttāntaḥ kathyatāṃ tvayā / (105.1) Par.?
tacchrutvā brāhmaṇī bhūyaḥ sātha vaktuṃ pracakrame // (105.2) Par.?
mālave devi ko 'pyāsīd agnidatta iti dvijaḥ / (106.1) Par.?
nilayaḥ śrīsarasvatyoḥ svayam āttadhano 'rthibhiḥ // (106.2) Par.?
tasya ca svānurūpau dvāvutpannau tanayau kramāt / (107.1) Par.?
jyeṣṭhaḥ śaṃkaradattākhyo nāmnā śāntikaro 'paraḥ // (107.2) Par.?
tayoḥ śāntikaro 'kasmād vidyārthī svapitur gṛhāt / (108.1) Par.?
sa bāla eva nirgatya gataḥ kvāpi yaśasvini // (108.2) Par.?
dvitīyaś ca sa tadbhrātā jyeṣṭho māṃ pariṇītavān / (109.1) Par.?
tanayāṃ yajñadattasya yajñārthabhṛtasaṃpadaḥ // (109.2) Par.?
kālena tasya madbhartuḥ so 'gnidattābhidhaḥ pitā / (110.1) Par.?
vṛddho lokāntaraṃ yāto bhāryayānugataḥ svayā // (110.2) Par.?
tīrthoddeśācca madbhartā dhṛtagarbhāṃ vimucya mām / (111.1) Par.?
gatvā sarasvatīpūre śokenāndho jahau tanum // (111.2) Par.?
vṛttānte kathite cāsminn etya tatsahayāyibhiḥ / (112.1) Par.?
svajanebhyo mayā labdhaṃ nānugantuṃ sagarbhayā // (112.2) Par.?
tato mayyārdraśokāyām akasmād etya dasyubhiḥ / (113.1) Par.?
asmannivāsaḥ sakalo 'pyagrahāro viluṇṭhitaḥ // (113.2) Par.?
tatkṣaṇaṃ tisṛbhiḥ sārdhaṃ brāhmaṇībhir ahaṃ tataḥ / (114.1) Par.?
śīlabhraṃśabhayād āttasvalpavastrā palāyitā // (114.2) Par.?
deśabhaṅgād vidūraṃ ca gatvā deśaṃ tadanvitā / (115.1) Par.?
māsamātraṃ sthitābhūvaṃ kṛcchrakarmopajīvinī // (115.2) Par.?
śrutvā cānāthaśaraṇaṃ lokādvatseśvaraṃ tataḥ / (116.1) Par.?
sabrāhmaṇīkā śīlaikapātheyāham ihāgatā // (116.2) Par.?
āgatyaiva prasūtāsmi yugapat tanayāvubhau / (117.1) Par.?
sthitāsu cāsu tisṛṣu brāhmaṇīṣu sakhīṣvapi // (117.2) Par.?
śoko videśo dāridryaṃ dviguṇaḥ prasavo 'pyayam / (118.1) Par.?
aho apāvṛtaṃ dvāram āpadāṃ mama vedhasā // (118.2) Par.?
tad etayor gatir nāsti bālayor vardhanāya me / (119.1) Par.?
ityālocya parityajya lajjāṃ yoṣidvibhūṣaṇam // (119.2) Par.?
mayā praviśya vatseśo rājā sadasi yācitaḥ / (120.1) Par.?
kaḥ śaktaḥ soḍhum āpannabālāpatyārtidarśanam // (120.2) Par.?
tadādeśena ca prāptaṃ mayā tvaccaraṇāntikam / (121.1) Par.?
vipadaś ca nivṛttā me dvārāt pratihatā iva // (121.2) Par.?
ityeṣa mama vṛttānto nāmnā piṅgalikāpy aham / (122.1) Par.?
ābālyāgnikriyādhūmair yan me piṅgalite dṛśau // (122.2) Par.?
sa tu śāntikaro devi devaro me videśagaḥ / (123.1) Par.?
kutra tiṣṭhati deśe 'sāviti nādyāpi budhyate // (123.2) Par.?
evam uktasvavṛttāntāṃ kulīnety avadhārya tām / (124.1) Par.?
prītyaināṃ brāhmaṇīṃ devī sā vitarkyaivam abravīt // (124.2) Par.?
iha śāntikaro nāma sthito 'smākaṃ purohitaḥ / (125.1) Par.?
vaideśikaḥ sa jāne 'haṃ devaras te bhaviṣyati // (125.2) Par.?
ityuktvā brāhmaṇīm utkāṃ nītvā rātriṃ tadaiva tām / (126.1) Par.?
devī śāntikaraṃ prātar ānāyyāpṛcchad anvayam // (126.2) Par.?
uktānvayāya tasmai ca sā saṃjātasuniścayā / (127.1) Par.?
iyaṃ te bhrātṛjāyeti brāhmaṇīṃ tām adarśayat // (127.2) Par.?
jātāyāṃ ca parijñaptau jñātabandhukṣayo 'tha saḥ / (128.1) Par.?
brāhmaṇīṃ bhrātṛjāyāṃ tāṃ ninye śāntikaro gṛham // (128.2) Par.?
tatrānuśocya pitarau bhrātaraṃ ca yathocitam / (129.1) Par.?
āśvāsayāmāsa sa tāṃ bālakadvitayānvitām // (129.2) Par.?
devī vāsavadattāpi tasyāstau bālakau sutau / (130.1) Par.?
purohitau svaputrasya bhāvinaḥ paryakalpayat // (130.2) Par.?
jyeṣṭhas tayoḥ śāntisomo nāmnā vaiśvāgaro 'paraḥ / (131.1) Par.?
kṛtas tayaiva devyā ca vitīrṇabahusaṃpadā // (131.2) Par.?
andhasyevāsya lokasya phalabhūmiṃ svakarmabhiḥ / (132.1) Par.?
purogair nīyamānasya hetumātraṃ svapauruṣam // (132.2) Par.?
yad etya labdhavibhavās tatra sarve 'pi saṃgatāḥ / (133.1) Par.?
bālakau tau tayoḥ sā ca mātā śāntikaraś ca saḥ // (133.2) Par.?
tato gacchatsu divaseṣv ekadā pañcabhiḥ sutaiḥ / (134.1) Par.?
sahāgatām upādāya śarāvān kumbhakārikām // (134.2) Par.?
dṛṣṭvā svamandire kāṃcid devyā vāsavadattayā / (135.1) Par.?
sā brāhmaṇī piṅgalikā jagade pārśvavartinī // (135.2) Par.?
pañcaitasyāḥ suto 'dyāpi naiko me sakhi dṛśyatām / (136.1) Par.?
puṇyānām īdṛśaṃ pātram īdṛśyapi na mādṛśī // (136.2) Par.?
tataḥ piṅgalikāvādīd devi duḥkhāya jāyate / (137.1) Par.?
prajeyaṃ pāpabhūyiṣṭhā daridreṣveva bhūyasī // (137.2) Par.?
yuṣmādṛśeṣu jāyeta yaḥ sa ko 'pyuttamo bhavet / (138.1) Par.?
tad alaṃ tvarayā prāpsyasyacirāt svocitaṃ sutam // (138.2) Par.?
iti piṅgalikoktāpi sotsukā sutajanmani / (139.1) Par.?
abhūd vāsavadattā sā taccintākrāntamānasā // (139.2) Par.?
girīśārādhanaprāpyaṃ putraṃ te nārado 'bhyadhāt / (140.1) Par.?
tad devi varado 'vaśyam ārādhyaḥ sa śivo 'tra naḥ // (140.2) Par.?
ityuktā vatsarājena tatkālaṃ cāgatena sā / (141.1) Par.?
devī labdhāśayenāśu cakāra vrataniścayam // (141.2) Par.?
tasyām āttavratāyāṃ tu sa rājāpi samantrikaḥ / (142.1) Par.?
sarāṣṭraś cāpi vidadhe śaṃkarārādhanavratam // (142.2) Par.?
trirātropoṣitau tau ca daṃpatī sa vibhus tataḥ / (143.1) Par.?
prasādaprakaṭībhūtaḥ svayaṃ svapne samādiśat // (143.2) Par.?
uttiṣṭhataṃ sa yuvayoḥ kāmāṃśo janitā sutaḥ / (144.1) Par.?
nātho vidyādharāṇāṃ yo bhavitā matprasādataḥ // (144.2) Par.?
iti vacanam udīrya candramaulau sapadi tirohitatāṃ gate prabudhya / (145.1) Par.?
adhigatavaram āśu daṃpatī tau pramadam akṛtrimam āpatuḥ kṛtārthau // (145.2) Par.?
utthāya coṣasi tataḥ prakṛtīr vidhāya tatsvapnakīrtanasudhārasatarpitās tāḥ / (146.1) Par.?
devī ca sā narapatiś ca sabandhubhṛtyau baddhotsavau vidadhatur vratapāraṇāni // (146.2) Par.?
katipayadivasāpagame tasyāḥ svapne jaṭādharaḥ puruṣaḥ / (147.1) Par.?
ko 'pyatha devyā vāsavadattāyāḥ phalam upetya dadau // (147.2) Par.?
tataḥ sa viniveditasphuṭatathāvidhasvapnayā saha pramuditas tayā samabhinandito mantribhiḥ / (148.1) Par.?
vicintya śaśimaulinā phalanibhena dattaṃ sutaṃ manoratham adūragaṃ gaṇayati sma vatseśvaraḥ // (148.2) Par.?
Duration=0.73403811454773 secs.