UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11340
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ya īśe paśupatiḥ paśūnām catuṣpadām uta yo dvipadām / (1.1) Par.?
niṣkrītaḥ sa yajñiyaṃ bhāgam etu rāyas poṣā yajamānaṃ sacantām // (1.2)
Par.?
pramuñcanto bhuvanasya reto gātuṃ dhatta yajamānāya devāḥ / (2.1)
Par.?
upākṛtaṃ śaśamānaṃ yad asthāt priyam devānām apy etu pāthaḥ // (2.2)
Par.?
ye badhyamānam anu dīdhyānā anvaikṣanta manasā cakṣuṣā ca / (3.1)
Par.?
agniṣ ṭān agre pra mumoktu devo viśvakarmā prajayā saṃrarāṇaḥ // (3.2)
Par.?
ye grāmyāḥ paśavo viśvarūpā virūpāḥ santo bahudhaikarūpāḥ / (4.1)
Par.?
vāyuṣ ṭān agre pra mumoktu devaḥ prajāpatiḥ prajayā saṃrarāṇaḥ // (4.2)
Par.?
prajānantaḥ prati gṛhṇantu pūrve prāṇam aṅgebhyaḥ pary ācarantam / (5.1)
Par.?
divaṃ gacha prati tiṣṭhā śarīraiḥ svargaṃ yāhi pathibhir devayānaiḥ // (5.2)
Par.?
Duration=0.11818385124207 secs.