UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10475
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā tvā gan rāṣṭraṃ saha varcasod ihi prāṅ viśāṃ patir ekarāṭ tvaṃ vi rāja / (1.1)
Par.?
sarvās tvā rājan pradiśo hvayantūpasadyo namasyo bhaveha // (1.2)
Par.?
tvāṃ viśo vṛṇatāṃ rājyāya tvām imāḥ pradiśaḥ pañca devīḥ / (2.1)
Par.?
varṣman rāṣṭrasya kakudi śrayasva tato na ugro vi bhajā vasūni // (2.2)
Par.?
accha tvā yantu havinaḥ sajātā agnir dūto ajiraḥ saṃ carātai / (3.1)
Par.?
jāyāḥ putrāḥ sumanaso bhavantu bahuṃ baliṃ prati paśyāsā ugraḥ // (3.2)
Par.?
aśvinā tvāgre mitrāvaruṇobhā viśve devā marutas tvā hvayantu / (4.1)
Par.?
adhā mano vasudeyāya kṛṇuṣva tato na ugro vi bhajā vasūni // (4.2)
Par.?
ā pra drava paramasyāḥ parāvataḥ śive te dyāvāpṛthivī ubhe stām / (5.1)
Par.?
tad ayaṃ rājā varuṇas tathāha sa tvāyam ahvat sa upedam ehi // (5.2) Par.?
indrendra manuṣyāḥ parehi saṃ hy ajñāsthā varuṇaiḥ saṃvidānaḥ / (6.1)
Par.?
sa tvāyam ahvat sve sadhasthe sa devān yakṣat sa u kalpayad viśaḥ // (6.2)
Par.?
pathyā revatīr bahudhā virūpāḥ sarvāḥ saṃgatya varīyas te akran / (7.1)
Par.?
tās tvā sarvāḥ saṃvidānā hvayantu daśamīm ugraḥ sumanā vaśeha // (7.2)
Par.?
Duration=0.11052918434143 secs.