Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3524
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto'rthedaśamahāmūlīyamadhyāyaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2) Par.?
arthe daśa mahāmūlāḥ samāsaktā mahāphalāḥ / (3.1) Par.?
mahaccārthaśca hṛdayaṃ paryāyairucyate budhaiḥ // (3.2) Par.?
ṣaḍaṅgamaṅgaṃ vijñānamindriyāṇyarthapañcakam / (4.1) Par.?
ātmā ca saguṇaścetaścintyaṃ ca hṛdi saṃśritam // (4.2) Par.?
pratiṣṭhārthaṃ hi bhāvānāmeṣāṃ hṛdayamiṣyate / (5.1) Par.?
gopānasīnām āgārakarṇikevārthacintakaiḥ // (5.2) Par.?
tasyopaghātānmūrchāyaṃ bhedānmaraṇamṛcchati / (6.1) Par.?
yaddhi tat sparśavijñānaṃ dhāri tattatra saṃśritam // (6.2) Par.?
tat parasyaujasaḥ sthānaṃ tatra caitanyasaṃgrahaḥ / (7.1) Par.?
hṛdayaṃ mahadarthaśca tasmāduktaṃ cikitsakaiḥ // (7.2) Par.?
dhamanīs
tena mūlena mahatā mahāmūlā matā daśa / (8.1) Par.?
ojovahāḥ śarīre'smin vidhamyante samantataḥ // (8.2) Par.?
yenaujasā vartayanti prīṇitāḥ sarvadehinaḥ / (9.1) Par.?
yadṛte sarvabhūtānāṃ jīvitaṃ nāvatiṣṭhate // (9.2) Par.?
yat sāramādau garbhasya yattadgarbharasādrasaḥ / (10.1) Par.?
saṃvartamānaṃ hṛdayaṃ samāviśati yat purā // (10.2) Par.?
yasya nāśāttu nāśo'sti dhāri yaddhṛdayāśritam / (11.1) Par.?
yaccharīrarasasnehaḥ prāṇā yatra pratiṣṭhitāḥ // (11.2) Par.?
tatphalā bahudhā vā tāḥ phalantīva mahāphalāḥ / (12.1) Par.?
dhmānāddhamanyaḥ sravaṇāt srotāṃsi saraṇātsirāḥ // (12.2) Par.?
tanmahat tā mahāmūlās taccaujaḥ parirakṣatā / (13.1) Par.?
parihāryā viśeṣeṇa manaso duḥkhahetavaḥ // (13.2) Par.?
hṛdyaṃ yat syādyad ojasyaṃ srotasāṃ yat prasādanam / (14.1) Par.?
tattat sevyaṃ prayatnena praśamo jñānameva ca // (14.2) Par.?
atha khalvekaṃ prāṇavardhanānām utkṛṣṭatamam ekaṃ balavardhanānām ekaṃ bṛṃhaṇānām ekaṃ nandanānām ekaṃ harṣaṇānām ekam ayanānām iti / (15.1) Par.?
tatrāhiṃsā prāṇināṃ prāṇavardhanānām utkṛṣṭatamaṃ vīryaṃ balavardhanānāṃ vidyā bṛṃhaṇānām indriyajayo nandanānāṃ tattvāvabodho harṣaṇānāṃ brahmacaryam ayanānām iti evamāyurvedavido manyante // (15.2) Par.?
tatrāyurvedavidas tantrasthānādhyāyapraśnānāṃ pṛthaktvena vākyaśo vākyārthaśo 'rthāvayavaśaśca pravaktāro mantavyāḥ / (16.1) Par.?
tatrāha kathaṃ tantrādīni vākyaśo vākyārthaśo 'rthāvayavaśaścoktāni bhavantīti // (16.2) Par.?
atrocyate tantram ārṣaṃ kārtsnyena yathāmnāyamucyamānaṃ vākyaśo bhavatyuktam // (17) Par.?
buddhyā samyaganupraviśyārthatattvaṃ vāgbhir vyāsasamāsapratijñāhetūdāharaṇopanayanigamanayuktābhis trividhaśiṣyabuddhigamyābhir ucyamānaṃ vākyārthaśo bhavatyuktam // (18) Par.?
tantraniyatānām arthadurgāṇāṃ punarvibhāvanair uktam arthāvayavaśo bhavatyuktam // (19) Par.?
tatra cet praṣṭāraḥ syuḥ caturṇām ṛksāmayajuratharvavedānāṃ kaṃ vedamupadiśantyāyurvedavidaḥ kimāyuḥ kasmādāyurvedaḥ kimartham āyurvedaḥ śāśvato'śāśvato vā kati kāni cāsyāṅgāni kaiścāyam adhyetavyaḥ kimarthaṃ ca iti // (20) Par.?
tatra bhiṣajā pṛṣṭenaivaṃ caturṇām ṛksāmayajuratharvavedānām ātmano 'tharvavede bhaktirādeśyā vedo hyātharvaṇo dānasvastyayanabalimaṅgalahomaniyamaprāyaścittopavāsamantrādiparigrahāccikitsāṃ prāha cikitsā cāyuṣo hitāyopadiśyate // (21) Par.?
vedaṃ copadiśyāyurvācyaṃ tatrāyuścetanānuvṛttir jīvitam anubandho dhāri cetyeko'rthaḥ // (22) Par.?
tadāyur vedayatītyāyurvedaḥ kathamiti cet ucyate svalakṣaṇataḥ sukhāsukhato hitāhitataḥ pramāṇāpramāṇataśca yataścāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi vedayatyato'pyāyurvedaḥ / (23.1) Par.?
tatrāyuṣyāṇyanāyuṣyāṇi ca dravyaguṇakarmāṇi kevalenopadekṣyante tantreṇa // (23.2) Par.?
tatrāyuruktaṃ svalakṣaṇato yathāvadihaiva pūrvādhyāye ca / (24.1) Par.?
tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa // (24.2) Par.?
pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede // (25) Par.?
prayojanaṃ cāsya svasthasya svāsthyarakṣaṇam āturasya vikārapraśamanaṃ ca // (26) Par.?
so'yamāyurvedaḥ śāśvato nirdiśyate anāditvāt svabhāvasaṃsiddhalakṣaṇatvāt bhāvasvabhāvanityatvācca / (27.1) Par.?
na hi nābhūt kadācidāyuṣaḥ saṃtāno buddhisaṃtāno vā śāśvataścāyuṣo veditā anādi ca sukhaduḥkhaṃ sadravyahetulakṣaṇam aparāparayogāt / (27.2) Par.?
eṣa cārthasaṃgraho vibhāvyate āyurvedalakṣaṇamiti / (27.3) Par.?
gurulaghuśītoṣṇasnigdharūkṣādīnāṃ dravyāṇāṃ sāmānyaviśeṣābhyāṃ vṛddhihrāsau yathoktaṃ gurubhirabhyasyamānair gurūṇām upacayo bhavatyapacayo laghūnām evamevetareṣām iti eṣa bhāvasvabhāvo nityaḥ svalakṣaṇaṃ ca dravyāṇāṃ pṛthivyādīnāṃ santi tu dravyāṇi guṇāśca nityānityāḥ / (27.4) Par.?
na hyāyurvedasyābhūtvotpattir upalabhyate anyatrāvabodhopadeśābhyām etadvai dvayam adhikṛtyotpattimupadiśantyeke / (27.5) Par.?
svābhāvikaṃ cāsya svalakṣaṇam akṛtakaṃ yaduktamihādye'dhyāye ca yathā agnerauṣṇyam apāṃ dravatvam / (27.6) Par.?
bhāvasvabhāvanityatvam api cāsya yathoktaṃ gurubhirabhyasyamānair gurūṇāmupacayo bhavatyapacayo laghūnāmiti // (27.7) Par.?
tasyāyurvedasyāṅgānyaṣṭau tadyathā kāyacikitsā śālākyaṃ śalyāpahartṛkaṃ viṣagaravairodhikapraśamanaṃ bhūtavidyā kaumārabhṛtyakaṃ rasāyanaṃ vājīkaraṇamiti // (28) Par.?
sa cādhyetavyo brāhmaṇarājanyavaiśyaiḥ / (29.1) Par.?
tatrānugrahārthaṃ prāṇināṃ brāhmaṇaiḥ ārakṣārthaṃ rājanyaiḥ vṛttyarthaṃ vaiśyaiḥ sāmānyato vā dharmārthakāmaparigrahārthaṃ sarvaiḥ / (29.2) Par.?
tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ / (29.3) Par.?
iti yathāpraśnamuktamaśeṣeṇa // (29.4) Par.?
atha bhiṣagādita eva bhiṣajā praṣṭavyo'ṣṭavidhaṃ bhavati tantraṃ tantrārthān sthānaṃ sthānārthān adhyāyam adhyāyārthān praśnaṃ praśnārthāṃśceti pṛṣṭena caitadvaktavyamaśeṣeṇa vākyaśo vākyārthaśo 'rthāvayavaśaśceti // (30) Par.?
tatrāyurvedaḥ śākhā vidyā sūtraṃ jñānaṃ śāstraṃ lakṣaṇaṃ tantramityanarthāntaram // (31) Par.?
tantrārthaḥ punaḥ svalakṣaṇairupadiṣṭaḥ / (32.1) Par.?
sa cārthaḥ prakaraṇairvibhāvyamāno bhūya eva śarīravṛttihetuvyādhikarmakāryakālakartṛkaraṇavidhiviniścayād daśaprakaraṇaḥ tāni ca prakaraṇāni kevalenopadekṣyante tantreṇa // (32.2) Par.?
tantrasyāsyāṣṭau sthānāni tadyathā ślokanidānavimānaśārīrendriyacikitsitakalpasiddhisthānāni / (33.1) Par.?
tatra triṃśadadhyāyakaṃ ślokasthānam aṣṭāṣṭādhyāyakāni nidānavimānaśārīrasthānāni dvādaśakam indriyāṇāṃ triṃśakaṃ cikitsitānāṃ dvādaśake kalpasiddhisthāne bhavataḥ // (33.2) Par.?
bhavati cātra / (34.1) Par.?
dve triṃśake dvādaśakaṃ trayaṃ ca trīṇyaṣṭakānyeṣu samāptiruktā / (34.2) Par.?
ślokauṣadhāriṣṭavikalpasiddhinidānamānāśrayasaṃjñakeṣu // (34.3) Par.?
sve sve sthāne yathāsvaṃ ca sthānārtha upadekṣyate / (35.1) Par.?
saviṃśamadhyāyaśataṃ śṛṇu nāmakramāgatam // (35.2) Par.?
dīrghañjīvo 'pyapāmārgataṇḍulāragvadhādikau / (36.1) Par.?
ṣaḍvirekāśrayaśceti catuṣko bheṣajāśrayaḥ // (36.2) Par.?
mātrātasyāśitīyau ca navegāndhāraṇaṃ tathā / (37.1) Par.?
indriyopakramaśceti catvāraḥ svāsthyavṛttikāḥ // (37.2) Par.?
khuḍḍākaśca catuṣpādo mahāṃstisraiṣaṇastathā / (38.1) Par.?
saha vātakalākhyena vidyānnairdeśikān budhaḥ // (38.2) Par.?
snehanasvedanādhyāyāvubhau yaścopakalpanaḥ / (39.1) Par.?
cikitsāprābhṛtaścaiva sarva eva prakalpanāḥ // (39.2) Par.?
kiyantaḥśirasīyaśca triśophāṣṭodarādikau / (40.1) Par.?
rogādhyāyo mahāṃścaiva rogādhyāyacatuṣṭayam // (40.2) Par.?
aṣṭauninditasaṃkhyātastathā laṅghanatarpaṇe / (41.1) Par.?
vidhiśoṇitikaścaiva vyākhyātāstatra yojanāḥ // (41.2) Par.?
yajjaḥpuruṣasaṃkhyāto bhadrakāpyānnapānikau / (42.1) Par.?
vividhāśitapītīyaścatvāro'nnaviniścayāḥ // (42.2) Par.?
daśaprāṇāyatanikastathārthedaśamūlikaḥ / (43.1) Par.?
dvāvetau prāṇadehārthau proktau vaidyaguṇāśrayau // (43.2) Par.?
auṣadhasvasthanirdeśakalpanārogayojanāḥ / (44.1) Par.?
catuṣkāḥ ṣaṭ krameṇoktāḥ saptamaścānnapānikaḥ // (44.2) Par.?
dvau cāntyau saṃgrahādhyāyāviti triṃśakamarthavat / (45.1) Par.?
ślokasthānaṃ samuddiṣṭaṃ tantrasyāsya śiraḥ śubham // (45.2) Par.?
catuṣkāṇāṃ mahārthānāṃ sthāne'smin saṃgrahaḥ kṛtaḥ / (46.1) Par.?
ślokārthaḥ saṃgrahārthaśca ślokasthānamataḥ smṛtam // (46.2) Par.?
jvarāṇāṃ raktapittasya gulmānāṃ mehakuṣṭhayoḥ / (47.1) Par.?
śoṣonmādanidāne ca syādapasmāriṇāṃ ca yat // (47.2) Par.?
ityadhyāyāṣṭakamidaṃ nidānasthānamucyate / (48.1) Par.?
raseṣu trividhe kukṣau dhvaṃse janapadasya ca // (48.2) Par.?
trividhe rogavijñāne srotaḥsvapi ca vartane / (49.1) Par.?
rogānīke vyādhirūpe rogāṇāṃ ca bhiṣagjite // (49.2) Par.?
aṣṭau vimānānyuktāni mānārthāni maharṣiṇā / (50.1) Par.?
katidhāpuruṣīyaṃ ca gotreṇātulyameva ca // (50.2) Par.?
khuḍḍikā mahatī caiva garbhāvakrāntirucyate / (51.1) Par.?
puruṣasya śarīrasya vicayau dvau viniścitau // (51.2) Par.?
śarīrasaṃkhyā sūtraṃ ca jāter aṣṭamamucyate / (52.1) Par.?
ityuddiṣṭāni muninā śārīrāṇyatrisūnunā // (52.2) Par.?
varṇasvarīyaḥ puṣpākhyastṛtīyaḥ parimarśanaḥ / (53.1) Par.?
caturtha indriyānīkaḥ pañcamaḥ pūrvarūpikaḥ // (53.2) Par.?
katamāniśarīrīyaḥ pannarūpo'pyavākśirāḥ / (54.1) Par.?
yasyaśyāvanimittaśca sadyomaraṇa eva ca // (54.2) Par.?
aṇujyotiriti khyātastathā gomayacūrṇavān / (55.1) Par.?
dvādaśādhyāyakaṃ sthānamindriyāṇāmiti smṛtam // (55.2) Par.?
abhayāmalakīyaṃ ca prāṇakāmīyam eva ca / (56.1) Par.?
karapracitakaṃ vedasamutthānaṃ rasāyanam // (56.2) Par.?
saṃyogaśaramūlīyam āsiktakṣīrakaṃ tathā / (57.1) Par.?
māṣaparṇabhṛtīyaṃ ca pumāñjātabalādikam // (57.2) Par.?
catuṣkadvayam apyetad adhyāyadvayam ucyate / (58.1) Par.?
rasāyanamiti jñeyaṃ vājīkaraṇameva ca // (58.2) Par.?
jvarāṇāṃ raktapittasya gulmānāṃ mehakuṣṭhayoḥ / (59.1) Par.?
śoṣonmāde'pyapasmāre kṣataśothodarārśasām // (59.2) Par.?
grahaṇīpāṇḍurogāṇāṃ śvāsakāsātisāriṇām / (60.1) Par.?
chardivīsarpatṛṣṇānāṃ viṣamadyavikārayoḥ // (60.2) Par.?
dvivraṇīyaṃ trimarmīyamūrustambhikam eva ca / (61.1) Par.?
vātaroge vātarakte yonivyāpatsu caiva yat // (61.2) Par.?
triṃśaccikitsitānyuktānyataḥ kalpān pracakṣmahe / (62.1) Par.?
phalajīmūtakekṣvākukalpo dhāmārgavasya ca // (62.2) Par.?
pañcamo vatsakasyoktaḥ ṣaṣṭhaśca kṛtavedhane / (63.1) Par.?
śyāmātrivṛtayoḥ kalpastathaiva caturaṅgule // (63.2) Par.?
tilvakasya sudhāyāśca saptalāśaṅkhinīṣu ca / (64.1) Par.?
dantīdravantyoḥ kalpaśca dvādaśo'yaṃ samāpyate // (64.2) Par.?
kalpanā pañcakarmākhyā bastisūtrī tathaiva ca / (65.1) Par.?
snehavyāpadikī siddhirnetravyāpadikī tathā // (65.2) Par.?
siddhiḥ śodhanayoścaiva bastisiddhistathaiva ca / (66.1) Par.?
prāsṛtī marmasaṃkhyātā siddhirbastyāśrayā ca yā // (66.2) Par.?
phalamātrā tathā siddhiḥ siddhiścottarasaṃjñitā / (67.1) Par.?
siddhayo dvādaśaivaitāstantraṃ cāsu samāpyate // (67.2) Par.?
sve sve sthāne tathādhyāye cādhyāyārthaḥ pravakṣyate / (68.1) Par.?
taṃ brūyāt sarvataḥ sarvaṃ yathāsvaṃ hyarthasaṃgrahāt // (68.2) Par.?
nirukta von Grundbegriffen
pṛcchā tantrādyathāmnāyaṃ vidhinā praśna ucyate / (69.1) Par.?
praśnārtho yuktimāṃstasya tantreṇaivārthaniścayaḥ // (69.2) Par.?
niruktaṃ tantraṇāttantraṃ sthānamarthapratiṣṭhayā / (70.1) Par.?
adhikṛtyārtham adhyāyanāmasaṃjñā pratiṣṭhitā // (70.2) Par.?
iti sarvaṃ yathāpraśnamaṣṭakaṃ saṃprakāśitam / (71.1) Par.?
kārtsnyena coktastantrasya saṃgrahaḥ suviniścitaḥ // (71.2) Par.?
Umgang mit anderen/gegnerischen ᅣrzten
santi pāllavikotpātāḥ saṃkṣobhaṃ janayanti ye / (72.1) Par.?
vartakānām ivotpātāḥ sahasaivāvibhāvitāḥ // (72.2) Par.?
tasmāttān pūrvasaṃjalpe sarvatrāṣṭakamādiśet / (73.1) Par.?
parāvaraparīkṣārthaṃ tatra śāstravidāṃ balam // (73.2) Par.?
śabdamātreṇa tantrasya kevalasyaikadeśikāḥ / (74.1) Par.?
bhramantyalpabalāstantre jyāśabdeneva vartakāḥ // (74.2) Par.?
paśuḥ paśūnāṃ daurbalyāt kaścinmadhye vṛkāyate / (75.1) Par.?
sa satyaṃ vṛkamāsādya prakṛtiṃ bhajate paśuḥ // (75.2) Par.?
tadvadajño'jñamadhyasthaḥ kaścinmaurkhyasādhanaḥ / (76.1) Par.?
sthāpayatyāptam ātmānam āptaṃ tvāsādya bhidyate // (76.2) Par.?
babhrur gūḍha ivorṇābhir abuddhir abahuśrutaḥ / (77.1) Par.?
kiṃ vai vakṣyati saṃjalpe kuṇḍabhedī jaḍo yathā // (77.2) Par.?
sadvṛttairna vigṛhṇīyād bhiṣagalpaśruterapi / (78.1) Par.?
hanyāt praśnāṣṭakenādāvitarāṃs tvāptamāninaḥ // (78.2) Par.?
dambhino mukharā hyajñāḥ prabhūtābaddhabhāṣiṇaḥ / (79.1) Par.?
prāyaḥ prāyeṇa sumukhāḥ santo yuktālpabhāṣiṇaḥ // (79.2) Par.?
tattvajñānaprakāśārtham ahaṅkāramanāśritaḥ / (80.1) Par.?
svalpādhārājñamukharān marṣayenna vivādinaḥ // (80.2) Par.?
paro bhūteṣvanukrośastattvajñānaparā dayā / (81.1) Par.?
yeṣāṃ teṣāmasadvādanigrahe niratā matiḥ // (81.2) Par.?
asatpakṣākṣaṇitvārtidambhapāruṣyasādhanāḥ / (82.1) Par.?
bhavantyanāptāḥ sve tantre prāyaḥ paravikatthakāḥ // (82.2) Par.?
tān kālapāśasadṛśān varjayecchāstradūṣakān / (83.1) Par.?
praśamajñānavijñānapūrṇāḥ sevyā bhiṣaktamāḥ // (83.2) Par.?
samagraṃ duḥkhamāyattamavijñāne dvayāśrayam / (84.1) Par.?
sukhaṃ samagraṃ vijñāne vimale ca pratiṣṭhitam // (84.2) Par.?
idam evam udārārtham ajñānāṃ na prakāśakam / (85.1) Par.?
śāstraṃ dṛṣṭipraṇaṣṭānāṃ yathaivādityamaṇḍalam // (85.2) Par.?
tatra ślokāḥ / (86.1) Par.?
arthe daśamahāmūlāḥ saṃjñā cāsāṃ yathā kṛtā / (86.2) Par.?
ayanāntāḥ ṣaḍagryāśca rūpaṃ vedavidāṃ ca yat // (86.3) Par.?
saptakaścāṣṭakaścaiva paripraśnāḥ sanirṇayāḥ / (87.1) Par.?
yathā vācyaṃ yadarthaṃ ca ṣaḍvidhāścaikadeśikāḥ // (87.2) Par.?
arthedaśamahāmūle sarvametat prakāśitam / (88.1) Par.?
saṃgrahaścāyamadhyāyastantrasyāsyaiva kevalaḥ // (88.2) Par.?
yathā sumanasāṃ sūtraṃ saṃgrahārthaṃ vidhīyate / (89.1) Par.?
saṃgrahārthaṃ tathārthānāmṛṣiṇā saṃgrahaḥ kṛtaḥ // (89.2) Par.?
Duration=0.46141791343689 secs.