UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10480
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā yātu mitra ṛtubhiḥ kalpamānaḥ saṃveśayan pṛthivīm usriyābhiḥ / (1.1)
Par.?
athāsmabhyam varuṇo vāyur agnir bṛhad rāṣṭraṃ saṃveśyam dadhātu // (1.2)
Par.?
dhātā rātiḥ savitedaṃ juṣantām indras tvaṣṭā prati haryantu me vacaḥ / (2.1)
Par.?
huve devīm aditiṃ śūraputrāṃ sajātānāṃ madhyameṣṭhā yathāsāni // (2.2)
Par.?
huve somaṃ savitāraṃ namobhir viśvān ādityāṁ aham uttaratve / (3.1)
Par.?
ayam agnir
dīdāyad dīrgham eva sajātair iddho 'pratibruvadbhiḥ // (3.2)
Par.?
ihed asātha na paro gamātheryo gopāḥ puṣṭapatir va ājat / (4.1) Par.?
asmai kāmāyopa kāminīr viśve vo devā upasaṃyantu // (4.2)
Par.?
saṃ vo manāṃsi saṃ vratā sam ākūtīr namāmasi / (5.1)
Par.?
amī ye vivratā sthana tān vaḥ saṃ namayāmasi // (5.2)
Par.?
ahaṃ gṛbhṇāmi manasā manāṃsi mama cittam anu cittebhir eta / (6.1)
Par.?
mama vaśeṣu hṛdayāni vaḥ kṛṇomi mama yātam anuvartmāna eta // (6.2)
Par.?
Duration=0.090974807739258 secs.