UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10482
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prathamā ha vy uvāsa sā dhenur abhavad yame / (1.1)
Par.?
sā naḥ payasvatī
duhām uttarāmuttarām samām // (1.2)
Par.?
yāṃ devāḥ pratinandanti rātrim dhenum upāyatīm / (2.1)
Par.?
saṃvatsarasya yā patnī sā no astu sumaṅgalī // (2.2)
Par.?
saṃvatsarasya pratimāṃ yāṃ tvā rātry upāsmahe / (3.1)
Par.?
sā na āyuṣmatīṃ prajāṃ rāyas poṣeṇa saṃ sṛja // (3.2)
Par.?
iyam eva sā yā prathamā vyaucchad āsv itarāsu carati praviṣṭā / (4.1)
Par.?
mahānto asyāṃ mahimāno antar vadhūr jigāya navagaj janitrī // (4.2)
Par.?
vānaspatyā grāvāṇo ghoṣam akrata haviṣ kṛṇvantaḥ parivatsarīṇam / (5.1)
Par.?
ekāṣṭake suprajasaḥ suvīrā vayaṃ syāma patayo rayīṇām // (5.2)
Par.?
iḍāyās padaṃ ghṛtavat sarīsṛpaṃ jātavedaḥ prati havyā gṛbhāya / (6.1)
Par.?
ye grāmyāḥ paśavo viśvarūpās teṣāṃ saptānāṃ mayi rantir astu // (6.2)
Par.?
ā mā puṣṭe ca poṣe ca rātri devānāṃ sumatau syāma / (7.1)
Par.?
pūrṇā darve parā pata supūrṇā punar ā pata / (7.2)
Par.?
sarvān yajñānt saṃbhuñjatīṣam ūrjaṃ na ā bhara // (7.3)
Par.?
āyam agant saṃvatsaraḥ patir ekāṣṭake tava / (8.1)
Par.?
sā na āyuṣmatīṃ prajāṃ rāyas poṣeṇa saṃ sṛja // (8.2)
Par.?
ṛtūn yaja ṛtupatīn ārtavān uta hāyanān / (9.1)
Par.?
samāḥ saṃvatsarān māsān bhūtasya pataye yaje // (9.2)
Par.?
ṛtubhyaṣ ṭvārtavebhyo mādbhyaḥ saṃvatsarebhyaḥ / (10.1)
Par.?
dhātre vidhātre samṛdhe bhūtasya pataye yaje // (10.2)
Par.?
iḍayā juhvato vayaṃ devān ghṛtavatā yaje / (11.1)
Par.?
gṛhān alubhyato vayaṃ saṃ viśemopa gomataḥ // (11.2) Par.?
ekāṣṭakā tapasā tapyamānā jajāna garbhaṃ mahimānam indram / (12.1)
Par.?
tena devā vy asahanta śatrūn hantā dasyūnām abhavacchacīpatiḥ // (12.2)
Par.?
indraputre somaputre duhitāsi prajāpateḥ / (13.1)
Par.?
kāmān asmākaṃ pūraya prati gṛhṇāhi no haviḥ // (13.2)
Par.?
Duration=0.31774401664734 secs.