UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11508
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tvaṃ vīrudhāṃ śreṣṭhatamābhiśrutāsy oṣadhe / (1.1)
Par.?
imaṃ me adya puruṣaṃ klībam opaśinaṃ kṛdhi // (1.2)
Par.?
klībaṃ kṛdhy opaśinam atho kurīriṇaṃ kṛdhi / (2.1)
Par.?
athāsyendro grāvabhyām ubhe bhinattv
āṇḍyau // (2.2)
Par.?
klība klībaṃ tvākaraṃ vadhre vadhriṃ tvākaram arasārasaṃ tvākaram / (3.1)
Par.?
kurīram asya śīrṣaṇi kumbaṃ cādhinidadhmasi // (3.2) Par.?
ye te nāḍyau devakṛte yayos tiṣṭhati vṛṣṇyam / (4.1)
Par.?
te te bhinadmi śamyayāmuṣyā adhi muṣkayoḥ // (4.2)
Par.?
yathā naḍam kaśipune striyo bhindanty aśmanā / (5.1)
Par.?
evā bhinadmi te śepo 'muṣyā adhi muṣkayoḥ // (5.2)
Par.?
Duration=0.059563875198364 secs.