UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10484
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ihaiva dhruvāṃ ni minomi śālāṃ kṣeme tiṣṭhāti ghṛtam ukṣamāṇā / (1.1)
Par.?
tāṃ tvā śāle sarvavīrāḥ suvīrā ariṣṭavīrā upa saṃ carema // (1.2) Par.?
ihaiva dhruvā prati tiṣṭha śāle 'śvāvatī gomatī sūnṛtāvatī / (2.1)
Par.?
ūrjasvatī ghṛtavatī payasvaty ucchrayasva mahate saubhagāya // (2.2)
Par.?
dharuṇy asi śāle bṛhacchandāḥ pūtidhānyā / (3.1)
Par.?
ā tvā vatso gamed ā kumāra ā dhenavaḥ sāyam āspandamānāḥ // (3.2)
Par.?
imāṃ śālāṃ savitā vāyur indro bṛhaspatir ni minotu prajānan / (4.1)
Par.?
ukṣantūdnā maruto ghṛtena bhago no rājā ni kṛṣiṃ tanotu // (4.2)
Par.?
mānasya patni śaraṇā syonā devī devebhir nimitāsy agre / (5.1)
Par.?
tṛṇaṃ vasānā sumanā asas tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ // (5.2)
Par.?
ṛtena sthūṇām adhi roha vaṃśogro virājann apa vṛṅkṣva śatrūn / (6.1)
Par.?
mā te riṣann upasattāro gṛhāṇāṃ śāle śataṃ jīvema śaradaḥ sarvavīrāḥ // (6.2)
Par.?
emāṃ kumāras taruṇa ā vatso jagatā saha / (7.1)
Par.?
emām parisrutaḥ kumbha ā dadhnaḥ kalaśair aguḥ // (7.2)
Par.?
pūrṇaṃ nāri pra bhara kumbham etaṃ ghṛtasya dhārām amṛtena saṃbhṛtām / (8.1)
Par.?
imāṃ pātṝn amṛtena sam aṅgdhīṣṭāpūrtam abhi rakṣāty enām // (8.2)
Par.?
imā āpaḥ pra bharāmy ayakṣmā yakṣmanāśanīḥ / (9.1)
Par.?
gṛhān upa pra sīdāmy amṛtena sahāgninā // (9.2)
Par.?
Duration=0.12343287467957 secs.