UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10486
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃ vo goṣṭhena suṣadā saṃ rayyā saṃ subhūtyā / (1.1)
Par.?
aharjātasya yan nāma tenā vaḥ saṃ sṛjāmasi // (1.2)
Par.?
saṃ vaḥ sṛjatv aryamā saṃ pūṣā saṃ bṛhaspatiḥ / (2.1)
Par.?
sam indro yo dhanaṃjayo mayi puṣyata yad vasu // (2.2)
Par.?
saṃjagmānā abibhyuṣīr asmin goṣṭhe karīṣiṇīḥ / (3.1)
Par.?
bibhratīḥ somyaṃ madhv anamīvā upetana // (3.2)
Par.?
ihaiva gāva etaneho śakeva puṣyata / (4.1)
Par.?
ihaivota pra jāyadhvaṃ mayi saṃjñānam astu vaḥ // (4.2)
Par.?
śivo vo goṣṭho bhavatu śāriśākeva puṣyata / (5.1)
Par.?
ihaivota pra jāyadhvaṃ mayā vaḥ saṃ sṛjāmasi // (5.2)
Par.?
mayā gāvo gopatinā sacadhvam ayaṃ vo goṣṭha iha poṣayiṣṇuḥ / (6.1)
Par.?
rāyas poṣeṇa bahulā bhavantīr jīvā jīvantīr upa vaḥ sadema // (6.2) Par.?
Duration=0.11715817451477 secs.