UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
Pūṣan
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11525
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prapathe pathām ajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ / (1.1)
Par.?
ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan // (1.2)
Par.?
pūṣemā āśā anu veda sarvāḥ so asmāṁ abhayatamena neṣat / (2.1)
Par.?
svastidā āghṛṇiḥ sarvavīro 'prayucchan pura etu prajānan // (2.2)
Par.?
pūṣan tava vrate vayaṃ na riṣyema kadācana / (3.1) Par.?
stotāras ta iha smasi // (3.2)
Par.?
pari pūṣā parastāddhastaṃ dadhātu dakṣiṇam / (4.1)
Par.?
punar no naṣṭam ājatu saṃ naṣṭena gamemahi // (4.2)
Par.?
Duration=0.041483879089355 secs.