UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10490
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indram ahaṃ vaṇijaṃ codayāmi sa na aitu puraetā no astu / (1.1)
Par.?
nudann arātiṃ paripanthinaṃ mṛgaṃ sa īśāno dhanadā astu mahyam // (1.2)
Par.?
ye panthāno bahavo devayānā antarā dyāvāpṛthivī saṃcaranti / (2.1)
Par.?
te mā juṣantāṃ payasā ghṛtena yathā krītvā dhanam āharāṇi // (2.2)
Par.?
idhmenāgna icchamāno ghṛtena juhomi havyaṃ tarase balāya / (3.1)
Par.?
yāvad īśe brahmaṇā vandamāna imāṃ dhiyaṃ śataseyāya devīm // (3.2)
Par.?
imām agne śaraṇiṃ mīmṛṣo no yam adhvānam agāma dūram / (4.1)
Par.?
śunaṃ no astu prapaṇo vikrayaś ca pratipaṇaḥ phalinaṃ mā kṛṇotu / (4.2)
Par.?
idaṃ havyaṃ saṃvidānau juṣethāṃ śunaṃ no astu caritam utthitaṃ ca // (4.3)
Par.?
yena dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ / (5.1)
Par.?
tan me bhūyo bhavatu mā kanīyo 'gne sātaghno devān haviṣā ni ṣedha // (5.2)
Par.?
yena dhanena prapaṇaṃ carāmi dhanena devā dhanam icchamānaḥ / (6.1)
Par.?
tasmin ma indro rucim ā dadhātu prajāpatiḥ savitā somo agniḥ // (6.2)
Par.?
upa tvā namasā vayaṃ hotar vaiśvānara stumaḥ / (7.1) Par.?
sa naḥ prajāsv ātmasu goṣu prāṇeṣu jāgṛhi // (7.2)
Par.?
viśvāhā te sadam id bharemāśvāyeva tiṣṭhate jātavedaḥ / (8.1)
Par.?
rāyas poṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma // (8.2)
Par.?
Duration=0.17946600914001 secs.