Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10233
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha vāsavadattāyā vatseśahṛdayotsavaḥ / (1.1) Par.?
saṃbabhūvācirād garbhaḥ kāmāṃśāvatarojjvalaḥ // (1.2) Par.?
sā babhau lolanetreṇa mukhenāpāṇḍukāntinā / (2.1) Par.?
śaśāṅkeneva garbhasthakāmapremopagāminā // (2.2) Par.?
āsīnāyāḥ patisnehād ratiprītī ivāgate / (3.1) Par.?
rejatuḥ pratime tasyā maṇiparyaṅkapārśvayoḥ // (3.2) Par.?
bhāvividyādharādhīśagarbhasevārtham iṣṭadāḥ / (4.1) Par.?
mūrtā vidyā ivāyātāḥ sakhyastāṃ paryupāsata // (4.2) Par.?
vinīlapallavaśyāmamukhau sātha payodharau / (5.1) Par.?
sūnor garbhābhiṣekāya babhāra kalaśāviva // (5.2) Par.?
svacchasphuritasacchāyamaṇikuṭṭimaśobhinaḥ / (6.1) Par.?
sukhaśayyāgatā madhye mandirasya rarāja sā // (6.2) Par.?
bhāvitattanayākrāntiśaṅkākampitavāribhiḥ / (7.1) Par.?
upetya sevyamāneva samantād ratnarāśibhiḥ // (7.2) Par.?
tasyā vimānamadhyastharatnotthā pratimā babhau / (8.1) Par.?
vidyādharaśrīr nabhasā praṇāmārtham ivāgatā // (8.2) Par.?
mantrasādhanasaṃnaddhasādhakendrakathāsu ca / (9.1) Par.?
babhūva sā dohadinī prasaṅgopanatāsu ca // (9.2) Par.?
sarasārabdhasaṃgītā vidyādharavarāṅganāḥ / (10.1) Par.?
svapne tām ambarotsaṅgam ārūḍhām upatasthire // (10.2) Par.?
prabuddhā sevituṃ sākṣāt tad evābhilalāṣa sā / (11.1) Par.?
nabhaḥkrīḍāvilasitaṃ lakṣyabhūtalakautukam // (11.2) Par.?
taṃ ca dohadam etasyā devyā yaugandharāyaṇaḥ / (12.1) Par.?
yantramantrendrajālādiprayogaiḥ samapūrayat // (12.2) Par.?
vijahāra ca sā taistaiḥ prayogair gaganasthitā / (13.1) Par.?
pauranārījanotpakṣmalocanāścaryadāyibhiḥ // (13.2) Par.?
ekadā vāsakasthāyāstasyāś ca samajāyata / (14.1) Par.?
hṛdi vidyādharodārakathāśravaṇakautukam // (14.2) Par.?
tatastayārthito devyā tatra yaugandharāyaṇaḥ / (15.1) Par.?
tasyāḥ sarveṣu śṛṇvatsu nijagāda kathām imām // (15.2) Par.?
astyambikājanayitā nagendro himavān iti / (16.1) Par.?
na kevalaṃ girīṇāṃ yo gurur gaurīpater api // (16.2) Par.?
vidyādharanivāse ca tasmin vidyādharādhipaḥ / (17.1) Par.?
uvāsa rājā jīmūtaketur nāma mahācale // (17.2) Par.?
tasyābhūt kalpavṛkṣaś ca gṛhe pitṛkramāgataḥ / (18.1) Par.?
nāmnānvarthena vikhyāto yo manorathadāyakaḥ // (18.2) Par.?
kadācicca sa jīmūtaketū rājābhyupetya tam / (19.1) Par.?
udyāne devatātmānaṃ kalpadrumam ayācata // (19.2) Par.?
sarvadā prāpyate 'smābhistvattaḥ sarvam abhīpsitam / (20.1) Par.?
tad aputrāya me dehi deva putraṃ guṇānvitam // (20.2) Par.?
tataḥ kalpadrumo 'vādīd rājann utpatsyate tava / (21.1) Par.?
jātismaro dānavīraḥ sarvabhūtahitaḥ sutaḥ // (21.2) Par.?
tacchrutvā sa prahṛṣṭaḥ san kalpavṛkṣaṃ praṇamya tam / (22.1) Par.?
gatvā nivedya tad rājā nijāṃ devīm anandayat // (22.2) Par.?
atha tasyācirād eva rājñaḥ sūnur ajāyata / (23.1) Par.?
jīmūtavāhanaṃ taṃ ca nāmnā sa vidadhe pitā // (23.2) Par.?
tataḥ sahajayā sākaṃ sarvabhūtānukampayā / (24.1) Par.?
jagāma sa mahāsattvo vṛddhiṃ jīmūtavāhanaḥ // (24.2) Par.?
kramācca yauvarājyasthaḥ paricaryāprasāditam / (25.1) Par.?
lokānukampī pitaraṃ vijane sa vyajijñapat // (25.2) Par.?
jānāmi tāta yad bhāvā bhave 'smin kṣaṇabhaṅgurāḥ / (26.1) Par.?
sthiraṃ tu mahatām ekam ākalpam amalaṃ yaśaḥ // (26.2) Par.?
paropakṛtisambhūtaṃ tad eva yadi hanta tat / (27.1) Par.?
kim anyat syād udārāṇāṃ dhanaṃ prāṇādhikapriyam // (27.2) Par.?
saṃpacca vidyud iva sā lokalocanakhedakṛt / (28.1) Par.?
lolā kvāpi layaṃ yāti yā parānupakāriṇī // (28.2) Par.?
tad eṣa kalpaviṭapī kāmado yo 'sti naḥ sa cet / (29.1) Par.?
parārthaṃ viniyujyeta tadāptaṃ tat phalaṃ bhavet // (29.2) Par.?
tat tathāhaṃ karomīha yathaitasya samṛddhibhiḥ / (30.1) Par.?
adaridrā bhavatyeṣā sarvārthijanasaṃhatiḥ // (30.2) Par.?
iti vijñāpya pitaraṃ tadanujñām avāpya saḥ / (31.1) Par.?
jīmūtavāhano gatvā taṃ kalpadrumam abravīt // (31.2) Par.?
deva tvaṃ śaśvad asmākam abhīṣṭaṃ phaladāyakaḥ / (32.1) Par.?
tad ekam idam adya tvaṃ mama pūraya vāñchitam // (32.2) Par.?
adaridrāṃ kuruṣvaitāṃ pṛthivīm akhilāṃ sakhe / (33.1) Par.?
svastyastu te pradatto 'si lokāya draviṇārthine // (33.2) Par.?
ityuktastena dhīreṇa kalpavṛkṣo vavarṣa saḥ / (34.1) Par.?
kanakaṃ bhūtale bhūri nananduś cākhilāḥ prajāḥ // (34.2) Par.?
dayālur bodhisattvāṃśaḥ ko 'nyo jīmūtavāhanāt / (35.1) Par.?
śaknuyād arthisātkartum api kalpadrumaṃ kṛtī // (35.2) Par.?
iti jātānurāgāsu tato dikṣu vidikṣvapi / (36.1) Par.?
jīmūtavāhanasyoccaiḥ paprathe viśadaṃ yaśaḥ // (36.2) Par.?
tataḥ putraprathābaddhamūlaṃ rājyaṃ samatsarāḥ / (37.1) Par.?
dṛṣṭvā jīmūtaketostadgotrajā vikṛtiṃ yayuḥ // (37.2) Par.?
dānopayuktasatkalpavṛkṣayuktāspadaṃ ca tat / (38.1) Par.?
menire niṣprabhāvatvājjetuṃ sukaram eva te // (38.2) Par.?
tataḥ sambhūya yuddhāya kṛtabuddhiṣu teṣu ca / (39.1) Par.?
pitaraṃ tam uvācaivaṃ dhīro jīmūtavāhanaḥ // (39.2) Par.?
yathā śarīram evedaṃ jalabudbudasaṃnibham / (40.1) Par.?
pravātadīpacapalāstathā kasya kṛte śriyaḥ // (40.2) Par.?
tā apyanyopamardena manasvī ko 'bhivāñchati / (41.1) Par.?
tasmāt tāta mayā naiva yoddhavyaṃ gotrajaiḥ saha // (41.2) Par.?
rājyaṃ tyaktvā tu gantavyam itaḥ kvāpi vanaṃ mayā / (42.1) Par.?
āsatāṃ kṛpaṇā ete mā bhūt svakulasaṃkṣayaḥ // (42.2) Par.?
ityuktavantaṃ jīmūtavāhanaṃ sa pitā tataḥ / (43.1) Par.?
jīmūtaketur apyevaṃ jagāda kṛtaniścayaḥ // (43.2) Par.?
mayāpi putra gantavyaṃ kā hi vṛddhasya me spṛhā / (44.1) Par.?
rājye tṛṇa iva tyakte yūnāpi kṛpayā tvayā // (44.2) Par.?
evam uktavatā sākaṃ sabhāryeṇa tatheti saḥ / (45.1) Par.?
pitrā jagāma jīmūtavāhano malayācalam // (45.2) Par.?
tatrādhivāse siddhānāṃ candanacchannanirjhare / (46.1) Par.?
sa tasthāvāśramapade paricaryāparaḥ pituḥ // (46.2) Par.?
atha siddhādhirājasya vaśī viśvāvasoḥ sutaḥ / (47.1) Par.?
mittraṃ mittrāvasur nāma tasyātra samapadyata // (47.2) Par.?
tatsvasāraṃ ca so 'paśyad ekānte jātu kanyakām / (48.1) Par.?
janmāntarapriyatamāṃ jñānī jīmūtavāhanaḥ // (48.2) Par.?
tatkālaṃ ca tayostulyaṃ yūnor anyonyadarśanam / (49.1) Par.?
abhūn manomṛgāmandavāgurābandhasaṃnibham // (49.2) Par.?
tato 'kasmāt samabhyetya trijagatpūjyam ekadā / (50.1) Par.?
jīmūtavāhanaṃ prītaḥ sa mittrāvasur abhyadhāt // (50.2) Par.?
kanyā malayavatyākhyā svasā me 'sti kanīyasī / (51.1) Par.?
tām ahaṃ te prayacchāmi mamecchāṃ mānyathā kṛthāḥ // (51.2) Par.?
tacchrutvaiva sa jīmūtavāhano 'pi jagāda tam / (52.1) Par.?
yuvarāja mamābhūt sā bhāryā pūrve 'pi janmani // (52.2) Par.?
tvaṃ ca tatraiva me jāto dvitīyaṃ hṛdayaṃ suhṛt / (53.1) Par.?
jātismaro 'smyahaṃ sarvaṃ pūrvajanma smarāmi tat // (53.2) Par.?
ityuktavantaṃ tatkālaṃ mittrāvasur uvāca tam / (54.1) Par.?
janmāntarakathāṃ tāvacchaṃsaitāṃ kautukaṃ hi me // (54.2) Par.?
etan mittrāvasoḥ śrutvā tasmai jīmūtavāhanaḥ / (55.1) Par.?
sukṛtī kathayāmāsa pūrvajanmakathām imām // (55.2) Par.?
asti pūrvam ahaṃ vyomacārī vidyādharo 'bhavam / (56.1) Par.?
himavacchṛṅgamārgeṇa gato 'bhūvaṃ kadācana // (56.2) Par.?
tataś cādhaḥ sthitastatra krīḍan gauryā samaṃ haraḥ / (57.1) Par.?
śaśāpollaṅghanakruddho martyayonau pateti mām // (57.2) Par.?
prāpya vidyādharīṃ bhāryāṃ niyojya svapade sutam / (58.1) Par.?
punar vaidyādharīṃ yoniṃ smṛtajātiḥ prapatsyase // (58.2) Par.?
evaṃ niśamya śāpāntam uktvā śarve tirohite / (59.1) Par.?
acireṇaiva jāto 'haṃ bhūtale vaṇijāṃ kule // (59.2) Par.?
nagaryāṃ valabhīnāmnyāṃ mahādhanavaṇiksutaḥ / (60.1) Par.?
vasudattābhidhānaḥ san vṛddhiṃ ca gatavān aham // (60.2) Par.?
kālena yauvanasthaś ca pitrā kṛtaparicchadaḥ / (61.1) Par.?
dvīpāntaraṃ gato 'bhūvaṃ vaṇijyāyai tadājñayā // (61.2) Par.?
āgacchantaṃ tato 'ṭavyāṃ taskarā vinipatya mām / (62.1) Par.?
hṛtasvam anayan baddhvā svapallīṃ caṇḍikāgṛham // (62.2) Par.?
viloladīrghayā ghoraṃ raktāṃśukapatākayā / (63.1) Par.?
jighatsataḥ paśuprāṇān kṛtāntasyeva jihvayā // (63.2) Par.?
tatrāham upahārārtham upanīto nijasya taiḥ / (64.1) Par.?
prabhoḥ pulindakākhyasya devīṃ pūjayato 'ntikam // (64.2) Par.?
sa dṛṣṭvaivārdrahṛdayaḥ śabaro 'pyabhavan mayi / (65.1) Par.?
vakti janmāntaraprītiṃ manaḥ snihyad akāraṇam // (65.2) Par.?
tato māṃ mocayitvaiva vadhāt sa śabarādhipaḥ / (66.1) Par.?
aicchad ātmopahāreṇa kartuṃ pūjāsamāpanam // (66.2) Par.?
maivaṃ kṛthāḥ prasannāsmi tava yācasva māṃ varam / (67.1) Par.?
ityukto divyayā vācā prahṛṣṭaś ca jagāda saḥ // (67.2) Par.?
tvaṃ prasannā varaḥ ko 'nyastathāpyetāvad arthaye / (68.1) Par.?
janmāntare 'pi me sakhyam anena vaṇijāstviti // (68.2) Par.?
evam astviti śāntāyāṃ vāci māṃ śabaro 'tha saḥ / (69.1) Par.?
pradattasaviśeṣārthaṃ prajighāya nijaṃ gṛham // (69.2) Par.?
mṛtyor mukhāt pravāsācca tataḥ pratyāgate mayi / (70.1) Par.?
akaroj jñātavṛttāntaḥ pitā mama mahotsavam // (70.2) Par.?
kālena tatra cāpaśyam ahaṃ sārthāvaluṇṭhanāt / (71.1) Par.?
vaṣṭabhyānāyitaṃ rājñā tam eva śabarādhipam // (71.2) Par.?
tatkṣaṇaṃ pitur āvedya vijñapya ca mahīpatim / (72.1) Par.?
mocitaḥ svarṇalakṣeṇa sa mayā vadhanigrahāt // (72.2) Par.?
prāṇadānopakārasya kṛtvaivaṃ pratyupakriyām / (73.1) Par.?
ānīya ca gṛhaṃ prītyā pūrṇaṃ saṃmānitaś ciram // (73.2) Par.?
satkṛtya preṣitaś cātha hṛdayaṃ premapeśalam / (74.1) Par.?
nidhāya mayi pallīṃ svāṃ prāyāt sa śabarādhipaḥ // (74.2) Par.?
tatra pratyupakārārthaṃ cintayan prābhṛtaṃ mama / (75.1) Par.?
svalpaṃ sa mene svādhīnaṃ muktākastūrikādyapi // (75.2) Par.?
tataḥ sātiśayaṃ prāptuṃ muktāsāraṃ sa matkṛte / (76.1) Par.?
dhanurdvitīyaḥ prayayau gajān hantuṃ himācalam // (76.2) Par.?
bhramaṃśca tatra tīrasthadevāgāraṃ mahatsaraḥ / (77.1) Par.?
prāpa tulyaiḥ kṛtaprītistadabjair mittrarāgibhiḥ // (77.2) Par.?
tatrāśaṅkyāmbupānārtham āgamaṃ vanyahastinām / (78.1) Par.?
channaḥ sa tasthāvekānte sacāpastajjighāṃsayā // (78.2) Par.?
tāvat tatra sarastīragataṃ pūjayituṃ haram / (79.1) Par.?
āgatām adbhutākārāṃ kumārīṃ siṃhavāhanām // (79.2) Par.?
sa dadarśa tuṣārādrirājaputrīm ivāparām / (80.1) Par.?
paricaryāparāṃ śaṃbhoḥ kanyakābhāvavartinīm // (80.2) Par.?
dṛṣṭvā ca vismayākrāntaḥ śabaraḥ sa vyacintayat / (81.1) Par.?
keyaṃ syād yadi martyastrī tat kathaṃ siṃhavāhanā // (81.2) Par.?
atha divyā kathaṃ dṛśyā mādṛśaistad iyaṃ dhruvam / (82.1) Par.?
cakṣuṣoḥ pūrvapuṇyānāṃ mūrtā pariṇatir mama // (82.2) Par.?
anayā yadi mittraṃ taṃ yojayeyam ahaṃ tataḥ / (83.1) Par.?
kāpyanyaiva mayā tasya kṛtā syāt pratyupakriyā // (83.2) Par.?
tad etām upasarpāmi tāvaj jijñāsituṃ varam / (84.1) Par.?
ityālocya sa mittraṃ me śabarastām upāyayau // (84.2) Par.?
tāvacca sāvatīryaiva siṃhācchāyāniṣādinaḥ / (85.1) Par.?
kanyāgatya saraḥ padmānyavacetuṃ pracakrame // (85.2) Par.?
taṃ ca dṛṣṭvāntikaprāptaṃ śabaraṃ sā kṛtānatim / (86.1) Par.?
apūrvam atithiprītyā svāgatenānvarañjayat // (86.2) Par.?
kastvaṃ kiṃ cāgato 'syetāṃ bhūmim atyantadurgamām / (87.1) Par.?
iti pṛṣṭavatīṃ tāṃ ca śabaraḥ pratyuvāca saḥ // (87.2) Par.?
ahaṃ bhavānīpādaikaśaraṇaḥ śabarādhipaḥ / (88.1) Par.?
āgato 'smi ca mātaṅgamuktāhetor idaṃ vanam // (88.2) Par.?
tvāṃ ca dṛṣṭvādhunātmīyo devi prāṇapradaḥ suhṛt / (89.1) Par.?
sārthavāhasutaḥ śrīmān vasudatto mayā smṛtaḥ // (89.2) Par.?
sa hi tvam iva rūpeṇa yauvanena ca sundari / (90.1) Par.?
advitīyo 'sya viśvasya nayanāmṛtanirjharaḥ // (90.2) Par.?
sā dhanyā kanyakā loke yasyāsteneha gṛhyate / (91.1) Par.?
maitrīdānadayādhairyanidhinā kaṅkaṇī karaḥ // (91.2) Par.?
tat tvadākṛtir eṣā cet tādṛśena na yujyate / (92.1) Par.?
vyarthaṃ vahati tat kāmaḥ kodaṇḍam iti me vyathā // (92.2) Par.?
iti vyādhendravacanaiḥ sadyo 'pahṛtamānasā / (93.1) Par.?
sābhūt kumārī kaṃdarpamohamantrākṣarair iva // (93.2) Par.?
uvāca taṃ ca śabaraṃ preryamāṇā manobhuvā / (94.1) Par.?
kva sa te suhṛd ānīya tāvan me darśyatām iti // (94.2) Par.?
tacchrutvā ca tathetyuktvā tām āmantrya tadaiva saḥ / (95.1) Par.?
kṛtārthamānī muditaḥ pratasthe śabarastataḥ // (95.2) Par.?
prāpya svapallīm ādāya muktāmṛgamadādikam / (96.1) Par.?
bhūri bhāraśatair hāryam asmadgṛham athāyayau // (96.2) Par.?
sarvaiḥ puraskṛtastatra praviśya prābhṛtaṃ ca tat / (97.1) Par.?
matpitre sa bahusvarṇalakṣamūlyaṃ nyavedayat // (97.2) Par.?
utsavena ca yāte 'smin dine rātrau sa me rahaḥ / (98.1) Par.?
kanyādarśanavṛttāntaṃ tam āmūlād avarṇayat // (98.2) Par.?
ehi tatraiva gacchāva ityuktvā ca samutsukam / (99.1) Par.?
mām ādāya niśi svairaṃ sa prāyācchabarādhipaḥ // (99.2) Par.?
prātaś ca māṃ gataṃ kvāpi buddhvā saśabarādhipam / (100.1) Par.?
tatprītipratyayāt tasthau dhṛtim ālambya matpitā // (100.2) Par.?
ahaṃ ca prāpito 'bhūvaṃ kramāt tena tarasvinā / (101.1) Par.?
śabareṇa tuṣārādriṃ kṛtādhvaparikarmaṇā // (101.2) Par.?
tacca prāpya saraḥ sāyaṃ snātvā svāduphalāśanau / (102.1) Par.?
ahaṃ ca sa ca tām ekāṃ vane tatroṣitau niśām // (102.2) Par.?
latābhiḥ kīrṇakusumaṃ bhṛṅgīsaṃgītasundaram / (103.1) Par.?
śubhagandhavahaṃ hāri jvalitauṣadhidīpikam // (103.2) Par.?
ratestad vāsaveśmeva viśrāntyai girikānanam / (104.1) Par.?
āvayor abhavan naktaṃ pibatostatsarojalam // (104.2) Par.?
tato 'nyedyuḥ pratipadaṃ tattadutkalikābhṛtā / (105.1) Par.?
pratyudgateva manasā mama tanmārgadhāvinā // (105.2) Par.?
cakṣuṣā dakṣiṇenāpi sūcitāgamanāmunā / (106.1) Par.?
didṛkṣayeva sphuratā sā kanyātrāgatābhavat // (106.2) Par.?
saṭālasiṃhapṛṣṭhasthā subhrūr dṛṣṭā mayā ca sā / (107.1) Par.?
śaradambhodharotsaṅgasaṅginīvendavī kalā // (107.2) Par.?
vilasadvismayautsukyasādhvasaṃ paśyataś ca tām / (108.1) Par.?
mamāvartata tatkālaṃ na jāne hṛdayaṃ katham // (108.2) Par.?
athāvatīrya siṃhāt sā puṣpāṇyuccitya kanyakā / (109.1) Par.?
snātvā sarasi tattīragataṃ haram apūjayat // (109.2) Par.?
pūjāvasāne copetya sa sakhā śabaro mama / (110.1) Par.?
praṇamyātmānam āvedya tām avocat kṛtādarām // (110.2) Par.?
ānītaḥ sa mayā devi suhṛd yogyo varastava / (111.1) Par.?
manyase yadi tat tubhyaṃ darśayāmyadhunaiva tam // (111.2) Par.?
tacchrutvā darśayetyukte tayā sa śabarastataḥ / (112.1) Par.?
āgatya nikaṭaṃ nītvā māṃ tasyāḥ samadarśayat // (112.2) Par.?
sāpi māṃ tiryag ālokya cakṣuṣā praṇayasrutā / (113.1) Par.?
madanāveśavaśagā śabareśaṃ tam abhyadhāt // (113.2) Par.?
sakhā te mānuṣo nāyaṃ kāmaṃ ko 'pyayam āgataḥ / (114.1) Par.?
madvañcanāya devo 'dya martyasyaiṣākṛtiḥ kutaḥ // (114.2) Par.?
tad ākarṇyoktavān asmi tāṃ pratyāyayituṃ svayam / (115.1) Par.?
satyaṃ sundari martyo 'haṃ kiṃ vyājenārjave jane // (115.2) Par.?
ahaṃ hi sārthavāhasya valabhīvāsinaḥ sutaḥ / (116.1) Par.?
mahādhanābhidhānasya maheśvaravarārjitaḥ // (116.2) Par.?
tapasyan sa hi putrārtham uddiśya śaśiśekharam / (117.1) Par.?
samādiśyata tenaivaṃ svapne devena tuṣyatā // (117.2) Par.?
uttiṣṭhotpatsyate ko'pi mahātmā tanayastava / (118.1) Par.?
rahasyaṃ paramaṃ caitad alam uktvātra vistaram // (118.2) Par.?
etacchrutvā prabuddhasya tasya kālena cātmajaḥ / (119.1) Par.?
aham eṣa samutpanno vasudatta iti śrutaḥ // (119.2) Par.?
ayaṃ ca śabarādhīśaḥ svayaṃvarasuhṛnmayā / (120.1) Par.?
deśāntaragatena prākprāptaḥ kṛcchraikabāndhavaḥ // (120.2) Par.?
eṣa me tattvasaṃkṣepa ityuktvā virate mayi / (121.1) Par.?
ābhāṣatātha kanyā sā lajjayāvanatānanā // (121.2) Par.?
astyetan māṃ ca jāne 'dya svapne 'rcitavatīṃ haraḥ / (122.1) Par.?
prātaḥ prāpsyasi bhartāram iti tuṣṭaḥ kilādiśat // (122.2) Par.?
tasmāt tvam eva me bhartā bhrātāyaṃ ca bhavatsuhṛt / (123.1) Par.?
iti vāksudhayā sā mām ānandya viratābhavat // (123.2) Par.?
saṃmantryātha tayā sākaṃ vivāhāya yathāvidhi / (124.1) Par.?
akārṣaṃ niścayaṃ gantuṃ samittro 'haṃ nijaṃ gṛham // (124.2) Par.?
tataḥ sā siṃham āhūya vāhanaṃ taṃ svasaṃjñayā / (125.1) Par.?
atrārohāryaputreti mām abhāṣata sundarī // (125.2) Par.?
athāhaṃ tena suhṛdānuyātaḥ śabareṇa tam / (126.1) Par.?
siṃham āruhya dayitām utsaṅge tāṃ gṛhītavān // (126.2) Par.?
tataḥ prasthitavān asmi kṛtakṛtyo nijaṃ gṛham / (127.1) Par.?
kāntayā saha siṃhastho mitre tasmin puraḥsare // (127.2) Par.?
tadīyaśaranirbhinnahariṇāmiṣavṛttayaḥ / (128.1) Par.?
krameṇa te vayaṃ sarve samprāptā valabhīṃ purīm // (128.2) Par.?
tatra mām āgataṃ dṛṣṭvā siṃhārūḍhaṃ savallabham / (129.1) Par.?
sāścaryastad drutaṃ gatvā mama pitre 'bravījjanaḥ // (129.2) Par.?
so 'pi pratyudgato harṣād avatīrṇaṃ mṛgendrataḥ / (130.1) Par.?
pādāvanamraṃ dṛṣṭvā mām abhyanandat savismayaḥ // (130.2) Par.?
ananyasadṛśīṃ tāṃ ca kṛtapādābhivandanām / (131.1) Par.?
paśyan mamocitāṃ bhāryāṃ na māti sma mudā kvacit // (131.2) Par.?
praveśya mandiraṃ cāsmān vṛttāntaṃ paripṛcchya ca / (132.1) Par.?
praśaṃsañśabarādhīśasauhārdaṃ cotsavaṃ vyadhāt // (132.2) Par.?
tato mauhūrtikādeśād anyedyur varakanyakā / (133.1) Par.?
sā mayā pariṇītābhūn militākhilabandhunā // (133.2) Par.?
tad ālokya ca so 'kasmān madvadhūvāhanastadā / (134.1) Par.?
siṃhaḥ sarveṣu paśyatsu sampannaḥ puruṣākṛtiḥ // (134.2) Par.?
kim etad iti vibhrānte jane tatra sthite 'khile / (135.1) Par.?
sa divyavastrābharaṇo naman mām evam abravīt // (135.2) Par.?
ahaṃ citrāṅgado nāma vidyādhara iyaṃ ca me / (136.1) Par.?
sutā manovatī nāma kanyā prāṇādhikapriyā // (136.2) Par.?
etām aṅke sadā kṛtvā vipinena bhramann aham / (137.1) Par.?
prāptavān ekadā gaṅgāṃ bhūritīratapovanām // (137.2) Par.?
tapasvilaṅghanatrāsāt tasyā madhyena gacchataḥ / (138.1) Par.?
apatan mama daivācca puṣpamālā tadambhasi // (138.2) Par.?
tato 'kasmāt samutthāya nārado 'ntarjalasthitaḥ / (139.1) Par.?
pṛṣṭhe tayā patitayā kruddho mām aśapanmuniḥ // (139.2) Par.?
auddhatyenāmunā pāpa gaccha siṃho bhaviṣyasi / (140.1) Par.?
himācale gataś caitāṃ sutāṃ pṛṣṭhena vakṣyasi // (140.2) Par.?
yadā ca mānuṣeṇaiṣā sutā te pariṇeṣyate / (141.1) Par.?
tadā taddarśanād eva śāpād asmād vimokṣyase // (141.2) Par.?
ityahaṃ muninā śaptaḥ siṃhībhūya himācale / (142.1) Par.?
atiṣṭhaṃ tanayām etāṃ harapūjāparāṃ vahan // (142.2) Par.?
anantaraṃ yathā yatnācchabarādhipater idam / (143.1) Par.?
sampannaṃ sarvakalyāṇaṃ tathā viditam eva te // (143.2) Par.?
tat sādhayāmi bhadraṃ vastīrṇaḥ śāpo mayaiṣa saḥ / (144.1) Par.?
ityuktvā so 'bhyudapatat sadyo vidyādharo nabhaḥ // (144.2) Par.?
tatastadvismayākrānto nandatsvajanabāndhavaḥ / (145.1) Par.?
ślāghyasaṃbandhahṛṣṭo me pitākārṣīn mahotsavam // (145.2) Par.?
ko hi nirvyājamittrāṇāṃ caritaṃ cintayiṣyati / (146.1) Par.?
suhṛtsu naiva tṛpyanti prāṇair apyupakṛtya ye // (146.2) Par.?
iti cātra na ko nāma sacamatkāram abhyadhāt / (147.1) Par.?
dhyāyan dhyāyann udāraṃ tacchabarādhipaceṣṭitam // (147.2) Par.?
rājāpi tat tathā buddhvā tatratyastasya sanmateḥ / (148.1) Par.?
atuṣyad asmatsnehena śabarādhipateḥ param // (148.2) Par.?
tuṣṭaś ca tasmai matpitrā dāpitaḥ sahasaiva ca / (149.1) Par.?
aśeṣam aṭavīrājyaṃ ratnopāyanadāyinā // (149.2) Par.?
tatastayā manovatyā patnyā mittreṇa tena ca / (150.1) Par.?
kṛtārthaḥ śabarendreṇa tatrātiṣṭham ahaṃ sukhī // (150.2) Par.?
sa ca ślathīkṛtātmīyadeśavāsarasastataḥ / (151.1) Par.?
bhūyasāsmadgṛheṣveva nyavasacchabarādhipaḥ // (151.2) Par.?
parasparopakāreṣu sarvakālam atṛptayoḥ / (152.1) Par.?
sa dvayor agamat kālo mama tasya ca mittrayoḥ // (152.2) Par.?
acirācca manovatyāṃ tasyām ajani me sutaḥ / (153.1) Par.?
bahiṣkṛtaḥ kulasyeva kṛtsnasya hṛdayotsavaḥ // (153.2) Par.?
hiraṇyadattanāmā ca sa śanair vṛddhim āyayau / (154.1) Par.?
kṛtavidyo yathāvacca pariṇīto 'bhavat tataḥ // (154.2) Par.?
tad dṛṣṭvā jīvitaphalaṃ pūrṇaṃ matvā ca matpitā / (155.1) Par.?
vṛddho bhāgīrathīṃ prāyāt sadāro deham ujhitum // (155.2) Par.?
tato 'haṃ pitṛśokārtaḥ kathaṃcid bāndhavair dhṛtim / (156.1) Par.?
grāhito gṛhabhāraṃ svam udvoḍhuṃ pratipannavān // (156.2) Par.?
tadā manovatīmugdhamukhadarśanam ekataḥ / (157.1) Par.?
anyataḥ śabarendreṇa saṃgamo māṃ vyanodayat // (157.2) Par.?
tataḥ satputrasānandāḥ sukalatramanoramāḥ / (158.1) Par.?
suhṛtsamāgamasukhā gatāste divasā mama // (158.2) Par.?
kālenātha pravṛddhaṃ mām agrahīccibuke jarā / (159.1) Par.?
kiṃ gṛhe 'dyāpi putreti prītyeva bruvatī hitam // (159.2) Par.?
tenāhaṃ sahasotpannavairāgyastanayaṃ nijam / (160.1) Par.?
kuṭumbabhārodvahane vanaṃ vāñchann ayojayam // (160.2) Par.?
sadāraś ca gato 'bhūvaṃ giriṃ kālañjaraṃ tataḥ / (161.1) Par.?
matsnehatyaktarājyena samaṃ śabarabhūbhṛtā // (161.2) Par.?
tatra prāptena cātmīyā jātir vaidyādharī mayā / (162.1) Par.?
śāpaś ca prāptaparyantaḥ sa śārvaḥ sahasā smṛtaḥ // (162.2) Par.?
tacca patnyai manovatyai tadaivākhyātavān aham / (163.1) Par.?
sakhye ca śabarendrāya mumukṣur mānuṣīṃ tanum // (163.2) Par.?
bhāryāmittre ime eva bhūyāstāṃ smarato mama / (164.1) Par.?
anyajanmanyapītyuktvā hṛdi kṛtvā ca śaṃkaram // (164.2) Par.?
mayā giritaṭāt tasmānnipatya prasabhaṃ tataḥ / (165.1) Par.?
tābhyāṃ svapatnīmittrābhyāṃ saha muktaṃ śarīrakam // (165.2) Par.?
so 'haṃ tataḥ samutpanno nāmnā jīmūtavāhanaḥ / (166.1) Par.?
vidyādharakule 'muṣminn eṣa jātismaro 'dhunā // (166.2) Par.?
sa cāpi śabarendrastvaṃ jāto mittrāvasuḥ punaḥ / (167.1) Par.?
tryakṣaprasādāt siddhānāṃ rājño viśvāvasoḥ sutaḥ // (167.2) Par.?
sāpi vidyādharī mittra mama bhāryā manovatī / (168.1) Par.?
tava svasā samutpannā nāmnā valayavatyasau // (168.2) Par.?
evaṃ me pūrvapatnyeṣā bhaginī te bhavān api / (169.1) Par.?
pūrvamittram ato yuktā pariṇetum asau mama // (169.2) Par.?
kiṃtu pūrvam ito gatvā mama pitror nivedaya / (170.1) Par.?
tayoḥ pramāṇīkṛtayoḥ sidhyatyetat tavepsitam // (170.2) Par.?
itthaṃ niśamya jīmūtavāhanāt prītamānasaḥ / (171.1) Par.?
gatvā mittrāvasuḥ sarvaṃ tatpitṛbhyāṃ śaśaṃsa tat // (171.2) Par.?
abhinanditavākyaś ca tābhyāṃ hṛṣṭastadaiva saḥ / (172.1) Par.?
upagamya tam evārthaṃ svapitṛbhyāṃ nyavedayat // (172.2) Par.?
tayor īpsitasaṃpattituṣṭayoḥ satvaraṃ ca saḥ / (173.1) Par.?
yuvarājo vivāhāya saṃbhāram akarot svasuḥ // (173.2) Par.?
tato jagrāha vidhivat tasyā jīmūtavāhanaḥ / (174.1) Par.?
pāṇiṃ malayavatyāḥ sa siddharājapuraskṛtaḥ // (174.2) Par.?
babhūva cotsavastatra cañcaddyucaracāraṇaḥ / (175.1) Par.?
saṃmilatsiddhasaṃghāto valgadvidyādharoddhuraḥ // (175.2) Par.?
kṛtodvāhastatastasthau tasmiñjīmūtavāhanaḥ / (176.1) Par.?
malayādrau mahārheṇa vibhavena vadhūsakhaḥ // (176.2) Par.?
ekadā ca śvaśuryeṇa sa mittrāvasunā saha / (177.1) Par.?
velāvanāni jaladher avalokayituṃ yayau // (177.2) Par.?
tatrāpaśyacca puruṣaṃ yuvānaṃ vignam āgatam / (178.1) Par.?
nivartayantaṃ jananīṃ hā putreti virāviṇīm // (178.2) Par.?
apareṇa parityaktaṃ bhaṭenevānuyāyinā / (179.1) Par.?
puruṣeṇa pṛthūttuṅgaṃ prāpayyaikaṃ śilātalam // (179.2) Par.?
kastvaṃ kim īhase kiṃ ca mātā tvāṃ śocatīti tam / (180.1) Par.?
sa papraccha tataḥ so 'pi tasmai vṛttāntam abravīt // (180.2) Par.?
purā kaśyapabhārye dve kadrūś ca vinatā tathā / (181.1) Par.?
mithaḥ kathāprasaṅgena vivādaṃ kila cakratuḥ // (181.2) Par.?
ādyā śyāmān raver aśvān avādīd aparā sitān / (182.1) Par.?
anyonyadāsabhāvaṃ ca paṇam atra babandhatuḥ // (182.2) Par.?
tato jayārthinī kadrūḥ svairaṃ nāgair nijātmajaiḥ / (183.1) Par.?
viṣaphūtkāramalinān arkasyāśvān akārayat // (183.2) Par.?
tādṛśāṃś copadarśyaitān vinatāṃ chadmanā jitām / (184.1) Par.?
dāsīcakāra kaṣṭā hi strīṇām anyāsahiṣṇutā // (184.2) Par.?
tad buddhvāgatya vinatātanayo garuḍastadā / (185.1) Par.?
sāntvena mātur dāsatvamuktiṃ kadrūm ayācata // (185.2) Par.?
tataḥ kadrūsutā nāgā vicintyaivaṃ tam abruvan / (186.1) Par.?
bho vainateya kṣīrābdhiḥ prārabdho mathituṃ suraiḥ // (186.2) Par.?
tataḥ sudhāṃ samāhṛtya prativastu prayaccha naḥ / (187.1) Par.?
mātaraṃ svīkuruṣvātha bhavān hi balināṃ varaḥ // (187.2) Par.?
etan nāgavacaḥ śrutvā gatvā ca kṣīravāridhim / (188.1) Par.?
sudhārthaṃ darśayāmāsa garuḍo guru pauruṣam // (188.2) Par.?
tataḥ parākramaprīto devastatra svayaṃ hariḥ / (189.1) Par.?
tuṣṭo 'smi te varaṃ kaṃcid vṛṇīṣvety ādideśa tam // (189.2) Par.?
nāgā bhavantu me bhakṣyā iti so 'pi harestataḥ / (190.1) Par.?
vainateyo varaṃ vavre mātur dāsyena kopitaḥ // (190.2) Par.?
tatheti hariṇādiṣṭo nijavīryārjitāmṛtaḥ / (191.1) Par.?
sa caivam atha śakreṇa gadito jñātavastunā // (191.2) Par.?
tathā pakṣīndra kāryaṃ te yathā mūḍhair na bhujyate / (192.1) Par.?
nāgaiḥ sudhā yathā caināṃ tebhyaḥ pratyāharāmyaham // (192.2) Par.?
etacchrutvā tathetyuktvā sa vaiṣṇavavaroddhuraḥ / (193.1) Par.?
sudhākalaśam ādāya tārkṣyo nāgān upāyayau // (193.2) Par.?
varaprabhāvabhītāṃś ca mugdhān ārājjagāda tān / (194.1) Par.?
idam ānītam amṛtaṃ muktvāmbāṃ mama gṛhyatām // (194.2) Par.?
bhayaṃ cet sthāpayāmyetad ahaṃ vo darbhasaṃstare / (195.1) Par.?
unmocyāmbāṃ ca gacchāmi svīkurudhvam itaḥ sudhām // (195.2) Par.?
tathetyukte ca tair nāgaiḥ sa pavitre kuśāstare / (196.1) Par.?
sudhākalaśam ādhatta te cāsya jananīṃ jahuḥ // (196.2) Par.?
dāsyamuktāṃ ca kṛtvaivaṃ mātaraṃ garuḍe gate / (197.1) Par.?
yāvad ādadate nāgā niḥśaṅkāstat kilāmṛtam // (197.2) Par.?
tāvan nipatya sahasā tān vimohya svaśaktitaḥ / (198.1) Par.?
taṃ sudhākalaśaṃ śakro jahāra kuśasaṃstarāt // (198.2) Par.?
viṣaṇṇāste 'tha nāgāstaṃ lilihur darbhasaṃstaram / (199.1) Par.?
kadācid amṛtaścyotalepo 'pyasmin bhaved iti // (199.2) Par.?
tena pāṭitajihvāste vṛthā prāpur dvijihvatām / (200.1) Par.?
hāsyād ṛte kim anyat syād atilaulyavatāṃ phalam // (200.2) Par.?
athālabdhāmṛtarasānnāgān vairī harer varāt / (201.1) Par.?
tārkṣyaḥ pravavṛte bhoktuṃ tān nipatya punaḥ punaḥ // (201.2) Par.?
tadāpāte ca pātālaṃ trāsanirjīvarājilam / (202.1) Par.?
prabhṛṣṭagarbhiṇīgarbham abhūt kṣapitapannagam // (202.2) Par.?
taṃ dṛṣṭvā cānvahaṃ tatra vāsukir bhujageśvaraḥ / (203.1) Par.?
kṛtsnam ekapade naṣṭaṃ nāgalokam amanyata // (203.2) Par.?
tato durvāravīryasya sadyastasya vicintya saḥ / (204.1) Par.?
samayaṃ prārthanāpūrvaṃ cakāraivaṃ garutmataḥ // (204.2) Par.?
ekam ekaṃ pratidinaṃ nāgaṃ te preṣayāmyaham / (205.1) Par.?
āhārahetoḥ pakṣīndra payodhipulinācale // (205.2) Par.?
pātāle tu praveṣṭavyaṃ na tvayā mardakāriṇā / (206.1) Par.?
nāgalokakṣayāt svārthastavaiva hi vinaśyati // (206.2) Par.?
iti vāsukinā proktastatheti garuḍo 'nvaham / (207.1) Par.?
tatpreṣitam ihaikaikaṃ nāgaṃ bhoktuṃ pracakrame // (207.2) Par.?
tena krameṇa cāsaṃkhyāḥ phaṇino 'tra kṣayaṃ gatāḥ / (208.1) Par.?
ahaṃ ca śaṅkhacūḍākhyo nāgo vāro mamādya ca // (208.2) Par.?
ato 'haṃ garuḍāhārahetor vadhyaśilām imām / (209.1) Par.?
mātuś ca śocyatāṃ prāpto nāgarājanideśataḥ // (209.2) Par.?
iti tasya vacaḥ śrutvā śaṅkhacūḍasya duḥkhitaḥ / (210.1) Par.?
sāntaḥkhedaḥ sa jīmūtavāhanastam abhāṣata // (210.2) Par.?
aho kim api niḥsattvaṃ rājatvaṃ bata vāsukeḥ / (211.1) Par.?
yat svahastena nīyante ripor āmiṣatāṃ prajāḥ // (211.2) Par.?
kiṃ na prathamam ātmaiva tena datto garutmate / (212.1) Par.?
klībenābhyarthitā keyaṃ svakulakṣayasākṣitā // (212.2) Par.?
utpadya kaśyapāt pāpaṃ tārkṣyo 'pi kurute kiyat / (213.1) Par.?
dehamātrakṛte mohaḥ kīdṛśo mahatām api // (213.2) Par.?
tad ahaṃ tāvad adyaikaṃ rakṣāmi tvāṃ garutmataḥ / (214.1) Par.?
svaśarīrapradānena mā viṣādaṃ kṛthāḥ sakhe // (214.2) Par.?
tacchrutvā śaṅkhacūḍo 'pi dhairyād etad uvāca tam / (215.1) Par.?
śāntam etan mahāsattva mā smaivaṃ bhāṣathāḥ punaḥ // (215.2) Par.?
na kācasya kṛte jātu yuktā muktāmaṇeḥ kṣatiḥ / (216.1) Par.?
na cāpyahaṃ gamiṣyāmi kathāṃ kulakalaṅkitām // (216.2) Par.?
ityuktvā taṃ niṣidhyaiva sādhur jīmūtavāhanam / (217.1) Par.?
matvā garuḍavelāṃ ca sa kṣaṇāntaragāminīm // (217.2) Par.?
śaṅkhacūḍo yayau tatra vāridhestīravartinam / (218.1) Par.?
antakāle namaskartuṃ gokarṇākhyam umāpatim // (218.2) Par.?
gate tasmin sa kāruṇyanidhir jīmūtavāhanaḥ / (219.1) Par.?
tattrāṇāyātmadānena bubudhe labdham antaram // (219.2) Par.?
tatastadvismṛtam iva kṣipraṃ kṛtvā svayuktitaḥ / (220.1) Par.?
kāryāpadeśād vyasṛjan nijaṃ mittrāvasuṃ gṛham // (220.2) Par.?
tatkṣaṇaṃ ca samāsannatārkṣyapakṣānilāhatā / (221.1) Par.?
tatsattvadarśanāścaryād iva sā bhūr aghūrṇata // (221.2) Par.?
tenāhiripum āyāntaṃ matvā jīmūtavāhanaḥ / (222.1) Par.?
parānukampī tāṃ vadhyaśilām adhyāruroha saḥ // (222.2) Par.?
kṣaṇāccātra nipatyaiva mahāsattvaṃ jahāra tam / (223.1) Par.?
āhatya cañcvā garuḍaḥ svacchāyācchāditāmbaraḥ // (223.2) Par.?
parisravadasṛgdhāraṃ cyutotkhātaśikhāmaṇim / (224.1) Par.?
nītvā bhakṣayituṃ cainam ārebhe śikhare gireḥ // (224.2) Par.?
tatkālaṃ puṣpavṛṣṭiś ca nipapāta nabhastalāt / (225.1) Par.?
taddarśanācca kiṃ nvetad iti tārkṣyo visismiye // (225.2) Par.?
tāvat sa śaṅkhacūḍo 'tra natvā gokarṇam āgataḥ / (226.1) Par.?
dadarśa rudhirāsārasiktaṃ vadhyaśilātalam // (226.2) Par.?
hā dhiṅ madarthaṃ tenātmā datto nūnaṃ mahātmanā / (227.1) Par.?
tat kutra nītastārkṣyeṇa kṣaṇe 'smin sa bhaviṣyati // (227.2) Par.?
anviṣyāmi drutaṃ tāvat kadācit tam avāpnuyām / (228.1) Par.?
iti sādhuḥ sa tadraktadhārām anusaran yayau // (228.2) Par.?
atrāntare ca hṛṣṭaṃ taṃ dṛṣṭvā jīmūtavāhanam / (229.1) Par.?
garuḍo bhakṣaṇaṃ muktvā savismayam acintayat // (229.2) Par.?
kaścit kim anya evāyaṃ bhakṣyamāṇo 'pi yo mayā / (230.1) Par.?
vipadyate na tu paraṃ dhīraḥ pratyuta hṛṣyati // (230.2) Par.?
ityantar vimṛśantaṃ ca tārkṣyaṃ tādṛgvidho 'pi saḥ / (231.1) Par.?
nijagāda nijābhīṣṭasiddhyai jīmūtavāhanaḥ // (231.2) Par.?
pakṣirāja mamāstyeva śarīre māṃsaśoṇitam / (232.1) Par.?
tad akasmād atṛpto 'pi kiṃ nivṛtto 'si bhakṣaṇāt // (232.2) Par.?
tacchrutvāścaryavaśagastaṃ sa papraccha pakṣirāṭ / (233.1) Par.?
nāgaḥ sādho na tāvat tvaṃ brūhi tat ko bhavān iti // (233.2) Par.?
nāga evāsmi bhuṅkṣva tvaṃ yathārabdhaṃ samāpaya / (234.1) Par.?
ārabdhā hyasamāptaiva kiṃ dhīraistyajyate kriyā // (234.2) Par.?
iti yāvacca jīmūtavāhanaḥ prativakti tam / (235.1) Par.?
tāvat sa śaṅkhacūḍo 'tra prāpto dūrād abhāṣata // (235.2) Par.?
mā mā garutman naivaiṣa nāgo nāgo hyahaṃ tava / (236.1) Par.?
tad enaṃ muñca ko 'yaṃ te jāto 'kāṇḍe bata bhramaḥ // (236.2) Par.?
tacchrutvātīva vibhrānto babhūva sa khageśvaraḥ / (237.1) Par.?
vāñchitāsiddhikhedaṃ ca bheje jīmūtavāhanaḥ // (237.2) Par.?
tato 'nyonyasamālāpakrandadvidyādharādhipam / (238.1) Par.?
buddhvā taṃ bhakṣitaṃ mohād garutmān abhyatapyata // (238.2) Par.?
aho bata nṛśaṃsasya pāpam āpatitaṃ mama / (239.1) Par.?
kiṃvā sulabhapāpā hi bhavantyunmārgavṛttayaḥ // (239.2) Par.?
ślāghyastveṣa mahātmaikaḥ parārthaprāṇadāyinā / (240.1) Par.?
mameti mohaikavaśaṃ yena viśvam adhaḥkṛtam // (240.2) Par.?
iti taṃ cintayantaṃ ca garuḍaṃ pāpaśuddhaye / (241.1) Par.?
vahniṃ vivikṣuṃ jīmūtavāhano 'tha jagāda saḥ // (241.2) Par.?
pakṣīndra kiṃ viṣaṇṇo 'si satyaṃ pāpād bibheṣi cet / (242.1) Par.?
tad idānīṃ na bhūyaste bhakṣyā hīme bhujaṃgamāḥ // (242.2) Par.?
kāryaś cānuśayasteṣu pūrvabhukteṣu bhogiṣu / (243.1) Par.?
eṣo 'tra hi pratīkāro vṛthānyaccintitaṃ tava // (243.2) Par.?
ityuktastena sa prītastārkṣyo bhūtānukampinā / (244.1) Par.?
tatheti pratipede tadvākyaṃ tasya guror iva // (244.2) Par.?
yayau cāmṛtam ānetuṃ nākāj jīvayituṃ javāt / (245.1) Par.?
kṣatāṅgaṃ tatra taṃ cānyān asthiśeṣān ahīn api // (245.2) Par.?
tataś ca sākṣād āgatya devyā sikto 'mṛtena saḥ / (246.1) Par.?
jīmūtavāhano gauryā tadbhāryābhaktituṣṭayā // (246.2) Par.?
tenādhikatarodbhūtakāntīnyaṅgāni jajñire / (247.1) Par.?
tasya sānandagīrvāṇadundubhidhvanibhiḥ saha // (247.2) Par.?
svasthotthite tatastasminn ānīya garuḍo 'pi tat / (248.1) Par.?
kṛtsne velātaṭe 'pyatra vavarṣāmṛtam ambarāt // (248.2) Par.?
tena sarve samuttasthur jīvantastatra pannagāḥ / (249.1) Par.?
babhau tacca tadā bhūribhujaṃgakulasaṃkulam // (249.2) Par.?
velāvanaṃ vinirmuktavainateyabhayaṃ tataḥ / (250.1) Par.?
pātālam iva jīmūtavāhanālokanāgatam // (250.2) Par.?
tato 'kṣayeṇa dehena yaśasā ca virājitam / (251.1) Par.?
buddhvābhyanandat taṃ bandhujano jīmūtavāhanam // (251.2) Par.?
nananda tasya bhāryā ca sajñātiḥ pitarau tathā / (252.1) Par.?
ko na prahṛṣyedduḥkhena sukhatvaparivartinā // (252.2) Par.?
visṛṣṭastena ca yayau śaṅkhacūḍo rasātalam / (253.1) Par.?
svacchandam avisṛṣṭaṃ ca lokāṃstrīn api tadyaśaḥ // (253.2) Par.?
tataḥ prītiprahvāmaranikaram āgatya garuḍaṃ praṇemustaṃ vidyādharatilakam abhyetya sabhayāḥ / (254.1) Par.?
svadāyādāḥ sarve himagirisutānugrahavaśān mataṅgākhyādyā ye suciram abhajann asya vikṛtim // (254.2) Par.?
tair eva cārthyamānaḥ sukṛtī jīmūtavāhanaḥ sa tataḥ / (255.1) Par.?
malayācalād agacchan nijanilayaṃ tuhinaśailataṭam // (255.2) Par.?
tatra pitṛbhyāṃ sahito mittrāvasunā ca malayavatyā ca / (256.1) Par.?
dhīraś cirāya bubhuje vidyādharacakravartipadam // (256.2) Par.?
evaṃ sakalajagattrayahṛdayacamatkārakāricaritānām / (257.1) Par.?
svayam anudhāvanti sadā kalyāṇaparamparāḥ padavīm // (257.2) Par.?
ityākarṇya kathāṃ kila devī yaugandharāyaṇasya mukhāt / (258.1) Par.?
mumude vāsavadattā garbhabharodāradohadinī // (258.2) Par.?
tadanu tadanuṣaṅgaprāptayā prītibhājām anavaratanideśapratyayād devatānām / (259.1) Par.?
nijapatinikaṭasthā bhāvividyādharendrasvatanayakathayā taṃ vāsaraṃ sā nināya // (259.2) Par.?
Duration=1.407830953598 secs.