UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10493
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sīrā yuñjanti kavayo yugā vi tanvate pṛthak / (1.1)
Par.?
dhīrā deveṣu sumnayau // (1.2)
Par.?
yunakta sīrā vi yugā tanota kṛte yonau vapateha bījam / (2.1)
Par.?
virājaḥ śnuṣṭiḥ sabharā asan no nedīya it sṛṇyaḥ pakvam ā yavan // (2.2)
Par.?
lāṅgalaṃ pavīravat suśīmaṃ somasatsaru / (3.1)
Par.?
ud id vapatu gām aviṃ prasthāvad rathavāhanaṃ pībarīṃ ca prapharvyam // (3.2)
Par.?
indraḥ sītāṃ ni gṛhṇātu tāṃ pūṣābhi rakṣatu / (4.1)
Par.?
sā naḥ payasvatī duhām uttarāmuttarāṃ samām // (4.2)
Par.?
śunaṃ suphālā vi tudantu bhūmiṃ śunaṃ kīnāśā anu yantu vāhān / (5.1)
Par.?
śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartam asmai // (5.2)
Par.?
śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅgalam / (6.1)
Par.?
śunaṃ varatrā badhyantāṃ śunam aṣṭrām ud iṅgaya // (6.2)
Par.?
śunāsīreha sma me juṣethām / (7.1)
Par.?
yad divi cakrathuḥ payas tenemām upa siñcatam // (7.2) Par.?
sīte vandāmahe tvārvācī subhage bhava / (8.1)
Par.?
yathā naḥ sumanā aso yathā naḥ suphalā bhuvaḥ // (8.2)
Par.?
ghṛtena sītā madhunā samaktā viśvair devair anumatā marudbhiḥ / (9.1)
Par.?
sā naḥ sīte payasābhyāvavṛtsvorjasvatī ghṛtavat pinvamānā // (9.2)
Par.?
Duration=0.15856909751892 secs.