UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10506
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yad rājāno vibhajanta iṣṭāpūrtasya ṣoḍaśam yamasyāmī sabhāsadaḥ / (1.1)
Par.?
avis tasmāt pra muñcati dattaḥ śitipāt svadhā // (1.2)
Par.?
sarvān kāmān pūrayaty ābhavan prabhavan bhavan / (2.1)
Par.?
ākūtipro 'vir dattaḥ śitipānn nopa dasyati // (2.2)
Par.?
yo dadāti śitipādam aviṃ lokena saṃmitam / (3.1)
Par.?
sa nākam abhyārohati yatra śulko na kriyate abalena balīyase // (3.2)
Par.?
pañcāpūpaṃ śitipādam aviṃ lokena saṃmitam / (4.1)
Par.?
pradātopa jīvati pitṝṇāṃ loke 'kṣitam // (4.2)
Par.?
pañcāpūpaṃ śitipādam aviṃ lokena saṃmitam / (5.1)
Par.?
pradātopa jīvati sūryāmāsayor akṣitam // (5.2)
Par.?
ireva nopa dasyati samudra iva payo mahat / (6.1) Par.?
devau savāsināv iva śitipān nopa dasyati // (6.2)
Par.?
ka idaṃ kasmā adāt kāmaḥ kāmāyādāt / (7.1)
Par.?
kāmo dātā kāmaḥ pratigrahītā kāmaḥ samudram ā viveśa / (7.2)
Par.?
kāmena tvā prati gṛhṇāmi kāmaitat te // (7.3)
Par.?
bhūmiṣ ṭvā prati gṛhṇātv antarikṣam idaṃ mahat / (8.1)
Par.?
māhaṃ prāṇena mātmanā mā prajayā pratigṛhya vi rādhiṣi // (8.2)
Par.?
Duration=0.13800001144409 secs.