Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10279
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tato vāsavadattā sā vatsarājaṃ samīpagam / (1.1) Par.?
vijane sacivair yuktam anyedyur idam abravīt // (1.2) Par.?
yataḥ prabhṛti garbho 'yam āryaputra dhṛto mayā / (2.1) Par.?
tataḥ prabhṛti tadrakṣā tīvrā māṃ hṛdi bādhate // (2.2) Par.?
adya taccintayā cāhaṃ suptā niśi kathaṃcana / (3.1) Par.?
jāne dṛṣṭavatī kaṃcit svapne puruṣam āgatam // (3.2) Par.?
bhasmāṅgarāgasitayā śekharīkṛtacandrayā / (4.1) Par.?
piśaṅgajaṭayā mūrtyā śobhitaṃ śūlahastayā // (4.2) Par.?
sa ca mām abhyupetyaiva sānukampa ivāvadat / (5.1) Par.?
putri garbhakṛte cintā na kāryā kācana tvayā // (5.2) Par.?
ahaṃ tavainaṃ rakṣāmi datto hyeṣa mayaiva te / (6.1) Par.?
kiṃcānyacchṛṇu vacmyeva tava pratyayakāraṇam // (6.2) Par.?
śvaḥ kāpi nārī vijñaptihetor yuṣmān upaiṣyati / (7.1) Par.?
avaṣṭabhyaiva sākṣepam ākarṣantī nijaṃ patim / (7.2) Par.?
pañcabhistanayair yuktā bahubandhujanāvṛtā // (7.3) Par.?
sā ca duścāriṇī yoṣit svabāndhavabalāt patim / (8.1) Par.?
taṃ ghātayitum icchantī sarvaṃ mithyā bravīti tat // (8.2) Par.?
tvaṃ cātra putri vatseśaṃ pūrvaṃ vijñāpayestathā / (9.1) Par.?
tasyāḥ sakāśāt sa yathā sādhur mucyeta kustriyaḥ // (9.2) Par.?
ityādiśya gate tasminn antardhānaṃ mahātmani / (10.1) Par.?
prabuddhā sahasaivāhaṃ vibhātā ca vibhāvarī // (10.2) Par.?
evam ukte tayā devyā śarvānugrahavādinaḥ / (11.1) Par.?
tatrāsan vismitāḥ sarve saṃvādāpekṣimānasāḥ // (11.2) Par.?
tasminn eva kṣaṇe cātra praviśyārtānukampinam / (12.1) Par.?
vatsarājaṃ pratīhāramukhyo 'kasmād vyajijñapat // (12.2) Par.?
āgatā deva vijñaptyai kāpi strī bāndhavair vṛtā / (13.1) Par.?
pañcaputrān gṛhītvā svam ākṣipya vivaśaṃ patim // (13.2) Par.?
tacchrutvā nṛpatir devīsvapnasaṃvādavismitaḥ / (14.1) Par.?
praveśyatām ihaiveti pratīhāraṃ tam ādiśat // (14.2) Par.?
svapnasatyatvasaṃjātasatputraprāptiniścayaḥ / (15.1) Par.?
devī vāsavadattāpi sā samprāpa parāṃ mudam // (15.2) Par.?
atha dvāronmukhaiḥ sarvair vīkṣyamāṇā sakautukam / (16.1) Par.?
pratīhārājñayā yoṣid bhartṛyuktā viveśa sā // (16.2) Par.?
praviśyāśritadainyā ca yathākramakṛtānatiḥ / (17.1) Par.?
atha saṃsadi rājānaṃ sadevīkaṃ vyajijñapat // (17.2) Par.?
ayaṃ niraparādhāyā mama bhartā bhavann api / (18.1) Par.?
na prayacchatyanāthāyā bhojanācchādanādikam // (18.2) Par.?
ityuktavatyāṃ tasyāṃ ca sa tadbhartā vyajijñapat / (19.1) Par.?
deva mithyā vadatyeṣā sabandhur madvadhaiṣiṇī // (19.2) Par.?
ā vatsarāntaṃ sarvaṃ hi dattam asyā mayāgrataḥ / (20.1) Par.?
etadbandhava evānye taṭasthā me 'tra sākṣiṇaḥ // (20.2) Par.?
evaṃ vijñāpitastena rājā svayam abhāṣata / (21.1) Par.?
devīsvapne kṛtaṃ sākṣyaṃ devenaivātra śūlinā // (21.2) Par.?
tat kiṃ sākṣibhir eṣaiva nigrāhyā strī sabāndhavā / (22.1) Par.?
iti rājñodite 'vādīd dhīmān yaugandharāyaṇaḥ // (22.2) Par.?
tathāpi sākṣivacanāt kāryaṃ deva yathocitam / (23.1) Par.?
loko hyetad ajānāno na pratīyāt kathaṃcana // (23.2) Par.?
tacchrutvā sākṣiṇo rājñā tathetyānāyya tatkṣaṇam / (24.1) Par.?
pṛṣṭāḥ śaśaṃsuste cātra tāṃ mithyāvādinīṃ striyam // (24.2) Par.?
tataḥ prakhyātasadbhartṛdrohām etāṃ sabāndhavām / (25.1) Par.?
saputrāṃ ca sa vatseśaḥ svadeśān niravāsayat // (25.2) Par.?
visasarja ca taṃ sādhuṃ tadbhartāraṃ dayārdradhīḥ / (26.1) Par.?
vivāhāntaraparyāptaṃ vitīrya vipulaṃ vasu // (26.2) Par.?
pumāṃsam ākulaṃ krūrā patitaṃ durdaśāvaṭe / (27.1) Par.?
jīvantam eva kuṣṇāti kākīva kukuṭumbinī // (27.2) Par.?
snigdhā kulīnā mahatī gṛhiṇī tāpahāriṇī / (28.1) Par.?
tarucchāyeva mārgasthā puṇyaiḥ kasyāpi jāyate // (28.2) Par.?
iti caitatprasaṅgena vadantaṃ taṃ mahīpatim / (29.1) Par.?
vasantakaḥ sthitaḥ pārśve kathāpaṭur avocata // (29.2) Par.?
kiṃca deva virodho vā sneho vāpīha dehinām / (30.1) Par.?
prāgjanmavāsanābhyāsavaśāt prāyeṇa jāyate // (30.2) Par.?
tathā ca śrūyatām atra katheyaṃ varṇyate mayā / (31.1) Par.?
āsīd vikramacaṇḍākhyo vārāṇasyāṃ mahīpatiḥ // (31.2) Par.?
tasyābhūd vallabho bhṛtyo nāmnā siṃhaparākramaḥ / (32.1) Par.?
yo raṇeṣviva sarveṣu dyūteṣvapyasamo jayī // (32.2) Par.?
tasyābhavacca vikṛtā vapuṣīvāśaye 'pyalam / (33.1) Par.?
khyātā kalahakārīti nāmnānvarthena gehinī // (33.2) Par.?
sa tasyāḥ satataṃ bhūri rājato dyūtatastathā / (34.1) Par.?
prāpya prāpya dhanaṃ dhīraḥ sarvam eva samarpayat // (34.2) Par.?
sā tu tasya samutpannaputratrayayutā śaṭhā / (35.1) Par.?
tathāpi kṣaṇam apyekaṃ na tasthau kalahaṃ vinā // (35.2) Par.?
bahiḥ pibasi bhuṅkṣe ca naiva kiṃcid dadāsi naḥ / (36.1) Par.?
ity āraṭantī sasutā sā taṃ nityam atāpayat // (36.2) Par.?
prasādyamānāpy āhārapānavastrair aharniśam / (37.1) Par.?
durantā bhogatṛṣṇeva bhṛśaṃ jajvāla tasya sā // (37.2) Par.?
tataḥ krameṇa tanmanyukhinnastyaktvaiva tadgṛham / (38.1) Par.?
sa vindhyavāsinīṃ draṣṭum agāt siṃhaparākramaḥ // (38.2) Par.?
sā taṃ svapne nirāhārasthitaṃ devī samādiśat / (39.1) Par.?
uttiṣṭha putra tām eva gaccha vārāṇasīṃ purīm // (39.2) Par.?
tatra sarvamahān eko yo 'sti nyagrodhapādapaḥ / (40.1) Par.?
tanmūlāt khanyamānāt tvaṃ svairaṃ nidhim avāpsyasi // (40.2) Par.?
tanmadhyāllapsyase caikaṃ nabhaḥkhaṇḍam iva cyutam / (41.1) Par.?
pātraṃ garuḍamāṇikyamayaṃ nistriṃśanirmalam // (41.2) Par.?
tatrārpitekṣaṇo drakṣyasyantaḥ pratimitām iva / (42.1) Par.?
sarvasya jantoḥ prāgjātiṃ yā syājjijñāsitā tava // (42.2) Par.?
tenaiva buddhvā bhāryāyāḥ pūrvajātiṃ tathātmanaḥ / (43.1) Par.?
avāptārthaḥ sukhī tatra gatakhedo nivatsyasi // (43.2) Par.?
evam uktaśca devyā sa prabuddhaḥ kṛtapāraṇaḥ / (44.1) Par.?
vārāṇasīṃ prati prāyāt prātaḥ siṃhaparākramaḥ // (44.2) Par.?
gatvā ca tāṃ purīṃ prāpya tasmānnyagrodhamūlataḥ / (45.1) Par.?
lebhe nidhānaṃ tanmadhyāt pātraṃ maṇimayaṃ mahat // (45.2) Par.?
apaśyaccātra jijñāsuḥ pātre pūrvatra janmani / (46.1) Par.?
ghorām ṛkṣīṃ svabhāryāṃ tām ātmānaṃ ca mṛgādhipam // (46.2) Par.?
pūrvajātimahāvairavāsanāniścalaṃ tataḥ / (47.1) Par.?
buddhvā bhāryātmanor dveṣaṃ śokamohau mumoca saḥ // (47.2) Par.?
atha bahvīḥ parijñātāstatra pātraprabhāvataḥ / (48.1) Par.?
prāgjanmabhinnajātīyāḥ parihṛtyaiva kanyakāḥ // (48.2) Par.?
tulyāṃ janmāntare siṃhīṃ pariṇinye vicintya saḥ / (49.1) Par.?
bhāryāṃ dvitīyāṃ siṃhaśrīnāmnīṃ siṃhaparākramaḥ // (49.2) Par.?
kṛtvā kalahakārīṃ ca tāṃ sa grāmaikabhāginīm / (50.1) Par.?
nidhānaprāptisukhitastasthau navavadhūsakhaḥ // (50.2) Par.?
itthaṃ dārādayo 'pīha bhavanti bhuvane nṛṇām / (51.1) Par.?
prāksaṃskāravaśāyātavairasnehā mahīpate // (51.2) Par.?
ityākarṇya kathāṃ citrāṃ vatsarājo vasantakāt / (52.1) Par.?
bhṛśaṃ tutoṣa sahito devyā vāsavadattayā // (52.2) Par.?
evaṃ dineṣu gacchatsu rājñastasya divāniśam / (53.1) Par.?
atṛptasya lasadgarbhadevīvaktrendudarśane // (53.2) Par.?
mantriṇām udapadyanta sarveṣāṃ śubhalakṣaṇāḥ / (54.1) Par.?
krameṇa tanayāstatra bhāvikalyāṇasūcakāḥ // (54.2) Par.?
prathamaṃ mantrimukhyasya jāyate sma kilātmajaḥ / (55.1) Par.?
yaugandharāyaṇasyaiva marubhūtir iti śrutaḥ // (55.2) Par.?
tato rumaṇvato jajñe suto hariśikhābhidhaḥ / (56.1) Par.?
vasantakasyāpyutpede tanayo 'tha tapantakaḥ // (56.2) Par.?
tato nityoditākhyasya pratīhārādhikāriṇaḥ / (57.1) Par.?
ityakāparasaṃjñasya putro 'jāyata gomukhaḥ // (57.2) Par.?
vatsarājasutasyeha bhāvinaścakravartinaḥ / (58.1) Par.?
mantriṇo 'mī bhaviṣyanti vairivaṃśāvamardinaḥ // (58.2) Par.?
iti teṣu ca jāteṣu vartamāne mahotsave / (59.1) Par.?
tatrāśarīrā nabhaso niḥsasāra sarasvatī // (59.2) Par.?
divaseṣvatha yāteṣu vatsarājasya tasya sā / (60.1) Par.?
devī vāsavadattābhūd āsannaprasavodayā // (60.2) Par.?
adhyāsta sā ca taccitraṃ putriṇībhiḥ pariṣkṛtam / (61.1) Par.?
jātavāsagṛhaṃ sārkaśamīguptagavākṣakam // (61.2) Par.?
ratnadīpaprabhāsaṅgamaṅgalair vividhāyudhaiḥ / (62.1) Par.?
garbharakṣākṣamaṃ tejo jvalayadbhir ivāvṛtam // (62.2) Par.?
mantribhistantritānekamantratantrādirakṣitam / (63.1) Par.?
jātaṃ mātṛgaṇasyeva durgaṃ duritadurjayam // (63.2) Par.?
tatrāsūta ca sā kāle kumāraṃ kāntadarśanam / (64.1) Par.?
dyaur indum iva nirgacchadacchāmṛtamayadyutim // (64.2) Par.?
yena jātena na paraṃ mandiraṃ tatprakāśitam / (65.1) Par.?
yāvaddhṛdayam apyasyā mātur niḥśokatāmasam // (65.2) Par.?
tataḥ pramode prasaratyatrāntaḥpuravāsinām / (66.1) Par.?
vatseśaḥ sutajanmaitacchuśrāvābhyāntarājjanāt // (66.2) Par.?
tasmai sa rājyam api yatprītaḥ priyanivedine / (67.1) Par.?
na dadau tadanaucityabhayena na tu tṛṣṇayā // (67.2) Par.?
etya cāntaḥpuraṃ sadyo baddhautsukyena cetasā / (68.1) Par.?
cirāt phalitasaṃkalpaḥ sa dadarśa sutaṃ nṛpaḥ // (68.2) Par.?
raktāyatādharadalaṃ calorṇācārukesaram / (69.1) Par.?
mukhaṃ dadhānaṃ sāmrājyalakṣmīlīlāmbujopamam // (69.2) Par.?
prāg evānyanṛpaśrībhir bhītyeva nijalāñchanaiḥ / (70.1) Par.?
ujhitair aṅkitaṃ mṛdvoḥ padayośchattracāmaraiḥ // (70.2) Par.?
tato harṣabharāpūrapīḍanotphullayā dṛśā / (71.1) Par.?
sāsrayā sravatīvāsmin sutasnehaṃ mahīpatau // (71.2) Par.?
nandatsvapi ca yaugandharāyaṇādiṣu mantriṣu / (72.1) Par.?
gaganād uccacāraivaṃ kāle tasmin sarasvatī // (72.2) Par.?
kāmadevāvatāro 'yaṃ rājañ jātastavātmajaḥ / (73.1) Par.?
naravāhanadattaṃ ca jānīhyenam ihākhyayā // (73.2) Par.?
anena bhavitavyaṃ ca divyaṃ kalpam atandriṇā / (74.1) Par.?
sarvavidyādharendrāṇām acirāccakravartinā // (74.2) Par.?
ityuktvā virataṃ vācā tatkṣaṇaṃ nabhasaḥ kramāt / (75.1) Par.?
puṣpavarṣair nipatitaṃ prasṛtaṃ dundubhisvanaiḥ // (75.2) Par.?
tataḥ surakṛtārambhajanitābhyadhikādaram / (76.1) Par.?
sa rājā sutarāṃ hṛṣṭaścakāra param utsavam // (76.2) Par.?
babhramustūryaninadā nabhasto mandirodgatāḥ / (77.1) Par.?
vidyādharebhyaḥ sarvebhyo rājajanmeva śaṃsitum // (77.2) Par.?
saudhāgreṣvaniloddhūtāḥ śoṇarāgāḥ svakāntibhiḥ / (78.1) Par.?
patākā api sindūram anyonyam akirann iva // (78.2) Par.?
bhuvi sāṅgasmarotpattitoṣād iva surāṅganāḥ / (79.1) Par.?
samāgatāḥ pratipadaṃ nanṛtur vārayoṣitaḥ // (79.2) Par.?
adṛśyata ca sarvā sā samānavibhavā purī / (80.1) Par.?
rājño baddhotsavāt prāptair navavastravibhūṣaṇaiḥ // (80.2) Par.?
tadā hyarthān nṛpe tasmin varṣatyarthyanujīviṣu / (81.1) Par.?
koṣād ṛte na tatratyo dadhau kaścana riktatām // (81.2) Par.?
maṅgalyapūrvāḥ svācāradakṣiṇā nartitāparāḥ / (82.1) Par.?
satprābhṛtottarāstaistaiḥ surakṣibhir adhiṣṭhitāḥ // (82.2) Par.?
prasṛtātodyanirhrādāḥ sākṣād diśa ivākhilāḥ / (83.1) Par.?
samantād āyayuścātra sāmantāntaḥpurāṅganāḥ // (83.2) Par.?
ceṣṭā nṛttamayī tatra pūrṇapātramayaṃ vacaḥ / (84.1) Par.?
vyavahāro mahātyāgamayastūryamayo dhvaniḥ // (84.2) Par.?
cīnapiṣṭamayo lokaścāraṇaikamayī ca bhūḥ / (85.1) Par.?
ānandamayyāṃ sarvasyām api tasyām abhūt puri // (85.2) Par.?
evaṃ mahotsavastatra bhūrivāsaravardhitaḥ / (86.1) Par.?
nivartate sma sa samaṃ pūrṇaiḥ pauramanorathaiḥ // (86.2) Par.?
so 'pi vrajatsu divaseṣvatha rājaputro vṛddhiṃ śiśuḥ pratipadindur ivājagāma / (87.1) Par.?
pitrā yathāvidhiniveditadivyavāṇīnirdiṣṭapūrvanaravāhanadattanāmnā // (87.2) Par.?
yāni sphuranmasṛṇamugdhanakhaprabhāṇi dvitrāṇi yāni ca khacaddaśanāṅkurāṇi / (88.1) Par.?
tāni skhalanti dadato vadataśca tasya dṛṣṭvā niśamya ca padāni pitā tutoṣa // (88.2) Par.?
atha tasmai mantrivarāḥ svasutān ānīya rājaputrāya / (89.1) Par.?
śiśave śiśūnmahīpatihṛdayānandān samarpayāmāsuḥ // (89.2) Par.?
yaugandharāyaṇaḥ prāṅ marubhūtiṃ hariśikhaṃ rumaṇvāṃśca / (90.1) Par.?
gomukhamityakanāmā tapantakākhyaṃ vasantakaśca sutam // (90.2) Par.?
śāntikaro 'pi purodhā bhrātṛsutaṃ śāntisomam aparaṃ ca / (91.1) Par.?
vaiśvānaram arpitavān piṅgalikāputrakau yamajau // (91.2) Par.?
tasmin kṣaṇe ca nabhaso nipapāta divyā nāndīninādasubhagā surapuṣpavṛṣṭiḥ / (92.1) Par.?
rājā nananda ca tadā mahiṣīsametaḥ satkṛtya tatra sacivātmajamaṇḍalaṃ tat // (92.2) Par.?
bālye 'pi tair abhimatair atha mantriputraiḥ ṣaḍbhistadekanirataiśca sa rājaputraḥ / (93.1) Par.?
yuktaḥ sadaiva naravāhanadatta āsīd yukto guṇair iva mahodayahetubhūtaiḥ // (93.2) Par.?
taṃ ca krīḍākalitalalitāvyaktanarmābhilāṣaṃ yāntaṃ prītipravaṇamanasām aṅkato 'ṅkaṃ nṛpāṇām / (94.1) Par.?
putraṃ smerānanasarasijaṃ sādaraṃ paśyataste baddhānandāḥ kimapi divasā vatsarājasya jagmuḥ // (94.2) Par.?
Duration=0.31952905654907 secs.