Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): cow
Show parallels Show headlines
Use dependency labeler
Chapter id: 10528
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
anaḍvān dādhāra pṛthivīm uta dyām anaḍvān dādhārorv antarikṣam / (1.1) Par.?
anaḍvān dādhāra pradiśaḥ ṣaḍ urvīr anaḍvān viśvaṃ bhuvanam ā viveśa // (1.2) Par.?
anaḍvān indraḥ sa paśubhyo vi caṣṭe trayāñchakro vi mimīte adhvanaḥ / (2.1) Par.?
bhūtaṃ bhaviṣyad bhuvanā duhānaḥ sarvā devānām carati vratāni // (2.2) Par.?
indro jāto manuṣyeṣv antar gharmas taptaś carati śośucānaḥ / (3.1) Par.?
suprajāḥ sant sa udāre na sarṣad yo nāśnīyād anaḍuho vijānan // (3.2) Par.?
anaḍvān duhe sukṛtasya loka ainaṃ pyāyayati pavamānaḥ purastāt / (4.1) Par.?
parjanyo dhārā maruta ūdho asya yajñaḥ payo dakṣiṇā doho asya // (4.2) Par.?
yasya neśe yajñapatir na yajño nāsya dāteśe na pratigrahītā / (5.1) Par.?
yo viśvajid viśvabhṛd viśvakarmā gharmaṃ no brūta yatamaś catuṣpāt // (5.2) Par.?
yena devāḥ svar āruruhur hitvā śarīram amṛtasya nābhim / (6.1) Par.?
tena geṣma sukṛtasya lokaṃ gharmasya vratena tapasā yaśasyavaḥ // (6.2) Par.?
indro rūpeṇāgnir vahena prajāpatiḥ parameṣṭhī virāṭ / (7.1) Par.?
viśvānare akramata vaiśvānare akramatānaḍuhy akramata / (7.2) Par.?
so 'dṛṃhayata so 'dhārayata // (7.3) Par.?
madhyam etad anaḍuho yatraiṣa vaha āhitaḥ / (8.1) Par.?
etāvad asya prācīnaṃ yāvān pratyaṅ samāhitaḥ // (8.2) Par.?
yo vedānaḍuho dohān saptānupadasvataḥ / (9.1) Par.?
prajāṃ ca lokaṃ cāpnoti tathā saptaṛṣayo viduḥ // (9.2) Par.?
padbhiḥ sedim avakrāmann irāṃ jaṅghābhir utkhidan / (10.1) Par.?
śrameṇānaḍvān kīlālaṃ kīnāśaś cābhi gacchataḥ // (10.2) Par.?
dvādaśa vā etā rātrīr vratyā āhuḥ prajāpateḥ / (11.1) Par.?
tatropa brahma yo veda tad vā anaḍuho vratam // (11.2) Par.?
duhe sāyaṃ duhe prātar duhe madhyaṃdinaṃ pari / (12.1) Par.?
dohā ye asya saṃyanti tān vidmānupadasvataḥ // (12.2) Par.?
Duration=0.28362798690796 secs.