UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10539
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samaṃ jyotiḥ sūryeṇāhnā rātrī samāvatī / (1.1)
Par.?
kṛṇomi satyam ūtaye 'rasāḥ santu kṛtvarīḥ // (1.2)
Par.?
yo devāḥ kṛtyāṃ kṛtvā harād aviduṣo gṛham / (2.1)
Par.?
vatso dhārur iva mātaraṃ taṃ pratyag upa padyatām // (2.2) Par.?
amā kṛtvā pāpmānaṃ yas tenānyaṃ jighāṃsati / (3.1)
Par.?
aśmānas tasyāṃ dagdhāyāṃ bahulāḥ phaṭ karikrati // (3.2)
Par.?
sahasradhāman viśikhān vigrīvāṁ chāyayā tvam / (4.1)
Par.?
prati sma cakruṣe kṛtyāṃ priyāṃ priyāvate hara // (4.2)
Par.?
anayāham oṣadhyā sarvāḥ kṛtyā adūduṣam / (5.1)
Par.?
yāṃ kṣetre cakrur yāṃ goṣu yāṃ vā te puruṣeṣu // (5.2)
Par.?
yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim / (6.1)
Par.?
cakāra bhadram asmabhyam ātmane tapanam tu saḥ // (6.2)
Par.?
apāmārgo 'pa mārṣṭu kṣetriyaṃ śapathaś ca yaḥ / (7.1)
Par.?
apāha yātudhānīr apa sarvā arāyyaḥ // (7.2)
Par.?
apamṛjya yātudhānān apa sarvā arāyyaḥ / (8.1)
Par.?
apāmārga tvayā vayaṃ sarvaṃ tad apa mṛjmahe // (8.2)
Par.?
Duration=0.10691213607788 secs.