UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10453
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dīrghāyutvāya bṛhate raṇāyāriṣyanto dakṣamāṇāḥ sadaiva / (1.1)
Par.?
maṇiṃ viṣkandhadūṣaṇaṃ jaṅgiḍaṃ bibhṛmo vayam // (1.2)
Par.?
jaṅgiḍo jambhād viśarād viṣkandhād abhiśocanāt / (2.1)
Par.?
maṇiḥ sahasravīryaḥ pari ṇaḥ pātu viśvataḥ // (2.2)
Par.?
ayaṃ viṣkandhaṃ sahate 'yaṃ bādhate attriṇaḥ / (3.1)
Par.?
ayaṃ no viśvabheṣajo jaṅgiḍaḥ pātv aṃhasaḥ // (3.2)
Par.?
devair dattena maṇinā jaṅgiḍena mayobhuvā / (4.1)
Par.?
viṣkandhaṃ sarvā rakṣāṃsi vyāyāme sahāmahe // (4.2)
Par.?
śaṇaś ca mā jaṅgiḍaś ca viṣkandhād abhi rakṣatām / (5.1) Par.?
araṇyād anya ābhṛtaḥ kṛṣyā anyo rasebhyaḥ // (5.2)
Par.?
kṛtyādūṣir ayaṃ maṇir atho arātidūṣiḥ / (6.1)
Par.?
atho sahasvān jaṅgiḍaḥ pra ṇa āyūṃṣi tāriṣat // (6.2)
Par.?
Duration=0.094062089920044 secs.