UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10551
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vāyoḥ savitur vidathāni manmahe yāv ātmanvad viśatho yau ca rakṣathaḥ / (1.1)
Par.?
yau viśvasya paribhū babhūvathus tau no muñcatam aṃhasaḥ // (1.2)
Par.?
yayoḥ saṃkhyātā varimā pārthivāni yābhyāṃ rajo yupitam antarikṣe / (2.1)
Par.?
yayoḥ prāyaṃ nānv ānaśe kaścana tau no muñcatam aṃhasaḥ // (2.2)
Par.?
tava vrate ni viśante janāsas tvayy udite prerate citrabhāno / (3.1)
Par.?
yuvaṃ vāyo savitā ca bhuvanāni rakṣathas tau no muñcatam aṃhasaḥ // (3.2)
Par.?
apeto vāyo savitā ca duṣkṛtam apa rakṣāṃsi śimidāṃ ca sedhatam / (4.1)
Par.?
saṃ hy ūrjayā sṛjathaḥ saṃ balena tau no muñcatam aṃhasaḥ // (4.2)
Par.?
rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam / (5.1)
Par.?
ayakṣmatātiṃ maha iha dhattaṃ tau no muñcatam aṃhasaḥ // (5.2)
Par.?
pra sumatiṃ savitar vāya ūtaye mahasvantaṃ matsaraṃ mādayāthaḥ / (6.1)
Par.?
arvāg vāmasya pravato ni yacchataṃ tau no muñcatam aṃhasaḥ // (6.2)
Par.?
upa śreṣṭhā na āśiṣo devayor dhāmann asthiran / (7.1) Par.?
staumi devaṃ savitāraṃ ca vāyuṃ tau no muñcantv aṃhasaḥ // (7.2)
Par.?
Duration=0.082978010177612 secs.