UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10459
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kṣetriyāt tvā nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt / (1.1)
Par.?
anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām // (1.2)
Par.?
śaṃ te agniḥ sahādbhir astu śaṃ somaḥ sahauṣadhībhiḥ / (2.1)
Par.?
evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt / (2.2)
Par.?
anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām // (2.3)
Par.?
śam te vāto antarikṣe vayo dhācchaṃ te bhavantu pradiśaś catasraḥ / (3.1)
Par.?
evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt / (3.2)
Par.?
anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām // (3.3)
Par.?
imā yā devīḥ pradiśaś catasro vātapatnīr abhi sūryo vicaṣṭe / (4.1)
Par.?
evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt / (4.2)
Par.?
anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām // (4.3)
Par.?
tāsu tvāntar jarasy ā dadhāmi pra yakṣma etu nirṛtiḥ parācaiḥ / (5.1)
Par.?
evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt / (5.2)
Par.?
anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām // (5.3)
Par.?
amukthā yakṣmād duritād avadyād druhaḥ pāśād grāhyāś cod amukthāḥ / (6.1) Par.?
evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt / (6.2)
Par.?
anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām // (6.3)
Par.?
ahā arātim avidaḥ syonam apy abhūr bhadre sukṛtasya loke / (7.1)
Par.?
evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt / (7.2)
Par.?
anāgasaṃ brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām // (7.3)
Par.?
sūryam ṛtaṃ tamaso grāhyā adhi devā muñcanto asṛjan nir enasaḥ / (8.1)
Par.?
evāham tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt / (8.2)
Par.?
anāgasam brahmaṇā tvā kṛṇomi śive te dyāvāpṛthivī ubhe stām // (8.3)
Par.?
Duration=0.042056083679199 secs.