UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10562
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tvayā manyo saratham ārujanto harṣamāṇā hṛṣitāso marutvan / (1.1)
Par.?
tigmeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ // (1.2) Par.?
agnir iva manyo tviṣitaḥ sahasva senānīr naḥ sahure hūta edhi / (2.1)
Par.?
hatvāya śatrūn vi bhajasva veda ojo mimāno vi mṛdho nudasva // (2.2)
Par.?
sahasva manyo abhimātim asmai rujan mṛṇan pramṛṇan prehi śatrūn / (3.1)
Par.?
ugraṃ te pājo nanv ā rurudhre vaśī vaśaṃ nayāsā ekaja tvam // (3.2)
Par.?
eko bahūnām asi manya īḍitā viśaṃ viśam yuddhāya saṃ śiśādhi / (4.1)
Par.?
akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣam vijayāya kṛṇmasi // (4.2)
Par.?
vijeṣakṛd indra ivānavabravo 'smākaṃ manyo adhipā bhaveha / (5.1)
Par.?
priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha // (5.2)
Par.?
ābhūtyā sahajā vajra sāyaka saho bibharṣi sahabhūta uttaram / (6.1)
Par.?
kratvā no manyo saha medy edhi mahādhanasya puruhūta saṃsṛji // (6.2)
Par.?
saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam asmabhyaṃ dhattāṃ varuṇaś ca manyuḥ / (7.1)
Par.?
bhiyo dadhānā hṛdayeṣu śatravaḥ parājitāso apa ni layantām // (7.2)
Par.?
Duration=0.14095902442932 secs.