UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10563
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yas te manyo 'vidhad vajra sāyaka saha ojaḥ puṣyati viśvam ānuṣak / (1.1)
Par.?
sāhyāma dāsam āryaṃ tvayā yujā vayaṃ sahaskṛtena sahasā sahasvatā // (1.2)
Par.?
manyur indro manyur evāsa devo manyur hotā varuṇo jātavedāḥ / (2.1)
Par.?
manyuṃ viśa īḍate mānuṣīr yāḥ pāhi no manyo tapasā sajoṣāḥ // (2.2)
Par.?
abhīhi manyo tavasas tavīyān tapasā yujā vi jahi śatrūn / (3.1)
Par.?
amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ // (3.2)
Par.?
tvaṃ hi manyo abhibhūtyojāḥ svayaṃbhūr bhāmo abhimātiṣāhaḥ / (4.1)
Par.?
viśvacarṣaṇiḥ sahuriḥ sahīyān asmāsv ojaḥ pṛtanāsu dhehi // (4.2)
Par.?
abhāgaḥ sann apa pareto asmi tava kratvā taviṣasya pracetaḥ / (5.1)
Par.?
taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladāvā na ehi // (5.2)
Par.?
ayaṃ te asmy upa na ehy arvāṅ pratīcīnaḥ sahure viśvadāvan / (6.1) Par.?
manyo vajrinn abhi na ā vavṛtsva hanāva dasyūṃr uta bodhy āpeḥ // (6.2)
Par.?
abhi prehi dakṣiṇato bhavā no 'dhā vṛtrāṇi jaṅghanāva bhūri / (7.1)
Par.?
juhomi te dharuṇaṃ madhvo agram ubhāv upāṃśu prathamā pibāva // (7.2)
Par.?
Duration=0.12355303764343 secs.