Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10291
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
madaghūrṇitavakrotthaiḥ sindūraiśchurayanmahīm / (1.1) Par.?
herambaḥ pātu vo vighnān svatejobhir dahann iva // (1.2) Par.?
evaṃ sa devīsahitastasthau vatseśvarastadā / (2.1) Par.?
naravāhanadattaṃ tam ekaputraṃ vivardhayan // (2.2) Par.?
tadrakṣākātaraṃ taṃ ca dṛṣṭvā rājānam ekadā / (3.1) Par.?
yaugandharāyaṇo mantrī vijanasthitam abravīt // (3.2) Par.?
rājan na rājaputrasya kṛte cintādhunā tvayā / (4.1) Par.?
naravāhanadattasya vidhātavyā kadācana // (4.2) Par.?
asau bhagavatā bhāvī bhargeṇa hi bhavadgṛhe / (5.1) Par.?
sarvavidyādharādhīśacakravartī vinirmitaḥ // (5.2) Par.?
vidyāprabhāvād etacca buddhvā vidyādharādhipāḥ / (6.1) Par.?
gatāḥ pāpecchavaḥ kṣobhaṃ hṛdayairasahiṣṇavaḥ // (6.2) Par.?
tad viditvā ca devena rakṣārthaṃ śaśimaulinā / (7.1) Par.?
etasya stambhako nāma gaṇeśaḥ sthāpito nijaḥ // (7.2) Par.?
sa ca tiṣṭhatyalakṣyaḥ san rakṣann etaṃ sutaṃ tava / (8.1) Par.?
etacca kṣipram abhyetya nārado me nyavedayat // (8.2) Par.?
iti tasmin vadatyeva mantriṇi vyomamadhyataḥ / (9.1) Par.?
kirīṭī kuṇḍalī divyaḥ khaḍgī cāvātarat pumān // (9.2) Par.?
praṇataṃ kalpitātithyaṃ kṣaṇād vatseśvaro 'tha tam / (10.1) Par.?
kastvaṃ kim iha te kāryam ityapṛcchat sakautukam // (10.2) Par.?
so 'pyavādīd ahaṃ martyo bhūtvā vidyādharādhipaḥ / (11.1) Par.?
sampannaḥ śaktivegākhyaḥ prabhūtāśca mamārayaḥ // (11.2) Par.?
so 'haṃ prabhāvād vijñāya bhāvyasmaccakravartinam / (12.1) Par.?
bhavatastanayaṃ draṣṭum āgato 'smyavanīpate // (12.2) Par.?
ityuktavantaṃ taṃ dṛṣṭabhaviṣyaccakravartinam / (13.1) Par.?
prītaṃ vatseśvaro hṛṣṭaḥ punaḥ papraccha vismayāt // (13.2) Par.?
vidyādharatvaṃ prāpyeta kathaṃ kīdṛgvidhaṃ ca tat / (14.1) Par.?
tvayā ca tat kathaṃ prāptam etat kathaya naḥ sakhe // (14.2) Par.?
tacchrutvā vacanaṃ rājñaḥ sa tadā vinayānataḥ / (15.1) Par.?
vidyādharaḥ śaktivegastam evaṃ pratyavocata // (15.2) Par.?
rājann ihaiva pūrve vā janmany ārādhya śaṃkaram / (16.1) Par.?
vidyādharapadaṃ dhīrā labhante tadanugrahāt // (16.2) Par.?
taccānekavidhaṃ vidyākhaḍgamālādisādhanam / (17.1) Par.?
mayā ca tad yathā prāptaṃ kathayāmi tathā śṛṇu // (17.2) Par.?
evam uktvā svasaṃbaddhāṃ śaktivegaḥ sa saṃnidhau / (18.1) Par.?
devyā vāsavadattāyāḥ kathām ākhyātavān imām // (18.2) Par.?
abhavad vardhamānākhye pure bhūtalabhūṣaṇe / (19.1) Par.?
nāmnā paropakārīti purā rājā paraṃtapaḥ // (19.2) Par.?
tasyonnatimataścābhūnmahiṣī kanakaprabhā / (20.1) Par.?
vidyuddhārādharasyeva sā tu nirmuktacāpalā // (20.2) Par.?
tasyāṃ tasya ca kālena devyām ajani kanyakā / (21.1) Par.?
rūpadarpopaśāntyai yā lakṣmyā dhātreva nirmitā // (21.2) Par.?
avardhata śanaiḥ sā ca lokalocanacandrikā / (22.1) Par.?
pitrā kanakarekheti mātṛnāmnā kṛtātmajā // (22.2) Par.?
ekadā yauvanasthāyāṃ tasyāṃ rājā sa tatpitā / (23.1) Par.?
vijanopasthitāṃ devīṃ jagāda kanakaprabhām // (23.2) Par.?
vardhamānā sahaivaitatsamānodvāhacintayā / (24.1) Par.?
eṣā kanakarekhā me hṛdayaṃ devi bādhate // (24.2) Par.?
sthānaprāptivihīnā hi gītivat kulakanyakā / (25.1) Par.?
udvejinī parasyāpi śrūyamāṇaiva karṇayoḥ // (25.2) Par.?
vidyeva kanyakā mohād apātre pratipāditā / (26.1) Par.?
yaśase na na dharmāya jāyetānuśayāya tu // (26.2) Par.?
tat kasmai dīyate hyeṣā mayā nṛpataye sutā / (27.1) Par.?
ko 'syāḥ samaḥ syād iti me devi cintā garīyasī // (27.2) Par.?
tacchrutvā sā vihasyaivaṃ babhāṣe kanakaprabhā / (28.1) Par.?
tvam evam āttha kanyā tu necchatyudvāham eva sā // (28.2) Par.?
adyaiva narmaṇā sā hi kṛtakṛtrimaputrakā / (29.1) Par.?
vatse kadā vivāhaṃ te drakṣyāmītyuditā mayā // (29.2) Par.?
sā tacchrutvaiva sākṣepam evaṃ māṃ pratyavocata / (30.1) Par.?
mā maivam amba dātavyā naiva kasmaicid apyaham // (30.2) Par.?
madviyogo na cādiṣṭaḥ kanyaivāsmi suśobhanā / (31.1) Par.?
anyathā māṃ mṛtāṃ viddhi kiṃcid astyatra kāraṇam // (31.2) Par.?
evaṃ tayoktā tvatpārśvaṃ rājan vignāham āgatā / (32.1) Par.?
tanniṣiddhavivāhāyāḥ kā varasya vicāraṇā // (32.2) Par.?
iti rājñīmukhācchrutvā samudbhrāntaḥ sa bhūpatiḥ / (33.1) Par.?
kanyakāntaḥpuraṃ gatvā tām avādīt tadā sutām // (33.2) Par.?
prārthayante 'pi tapasā yaṃ surāsurakanyakāḥ / (34.1) Par.?
bhartṛlābhaḥ kathaṃ vatse sa niṣiddhaḥ kila tvayā // (34.2) Par.?
etat pitur vacaḥ śrutvā bhūtalanyastalocanā / (35.1) Par.?
tadā kanakarekhā sā nijagāda nṛpātmajā // (35.2) Par.?
tāta naivepsitastāvad vivāho mama sāṃpratam / (36.1) Par.?
tat tātasyāpi kiṃ tena kāryaṃ kaścātra vo grahaḥ // (36.2) Par.?
ityuktaḥ sa tayā rājā duhitrā dhīmatāṃ varaḥ / (37.1) Par.?
paropakārī sa punarevam etām abhāṣata // (37.2) Par.?
kanyādānād ṛte putri kiṃ syāt kilbiṣaśāntaye / (38.1) Par.?
na ca bandhuparādhīnā kanyā svātantryam arhati // (38.2) Par.?
jātaiva hi parasyārthe kanyakā nāma rakṣyate / (39.1) Par.?
bālyād ṛte vinā bhartuḥ kīdṛk tasyāḥ pitur gṛham // (39.2) Par.?
ṛtumatyāṃ hi kanyāyāṃ bāndhavā yāntyadhogatim / (40.1) Par.?
vṛṣalī sā varaścāsyā vṛṣalīpatirucyate // (40.2) Par.?
iti tenoditā pitrā rājaputrī manogatām / (41.1) Par.?
vācaṃ kanakarekhā sā tatkṣaṇaṃ samudairayat // (41.2) Par.?
yadyevaṃ tāta tad yena vipreṇa kṣatriyeṇa vā / (42.1) Par.?
dṛṣṭā kanakapuryākhyā nagarī kṛtinā kila // (42.2) Par.?
tasmai tvayāhaṃ dātavyā sa me bhartā bhaviṣyati / (43.1) Par.?
nānyathā tāta mithyaiva kartavyā me kadarthanā // (43.2) Par.?
evaṃ tayokte sutayā sa rājā samacintayat / (44.1) Par.?
diṣṭyodvāhasya tat tāvat prasaṅgo 'ṅgīkṛto 'nayā // (44.2) Par.?
nūnaṃ ca kāraṇotpannā devīyaṃ kāpi madgṛhe / (45.1) Par.?
iyat kathaṃ vijānāti bālā bhūtvānyathā hyasau // (45.2) Par.?
iti saṃcintya tatkālaṃ tathetyuktvā ca tāṃ sutām / (46.1) Par.?
utthāya dinakartavyaṃ sa cakāra mahīpatiḥ // (46.2) Par.?
anyedyurāsthānagato jagāda sa ca pārśvagān / (47.1) Par.?
dṛṣṭā kanakapuryākhyā purī yuṣmāsu kenacit // (47.2) Par.?
yena dṛṣṭā ca sā tasmai viprāya kṣatriyāya vā / (48.1) Par.?
mayā kanakarekhā ca yauvarājyaṃ ca dīyate // (48.2) Par.?
śrutāpi naiva sāsmābhir darśane deva kā kathā / (49.1) Par.?
iti te cāvadan sarve anyonyānanadarśinaḥ // (49.2) Par.?
tato rājā pratīhāram ānīyādiśati sma saḥ / (50.1) Par.?
gaccha bhramaya kṛtsne 'tra pure paṭahaghoṣaṇām // (50.2) Par.?
jānīhi yadi kenāpi dṛṣṭā sā nagarī na vā / (51.1) Par.?
ityādiṣṭaḥ pratīhāraḥ sa tatheti viniryayau // (51.2) Par.?
nirgatya ca samādiśya tatkṣaṇaṃ rājapūruṣān / (52.1) Par.?
bhrāmayāmāsa paṭahaṃ kṛtaśravaṇakautukam // (52.2) Par.?
vipraḥ kṣatrayuvā vā kanakapurīṃ yo 'tra dṛṣṭavān nagarīm / (53.1) Par.?
vadatu sa tasmai rājā dadāti tanayāṃ ca yauvarājyaṃ ca // (53.2) Par.?
iti cetastatastatra nagare dattavismayam / (54.1) Par.?
tad aghoṣyata sarvatra paṭahānantaraṃ vacaḥ // (54.2) Par.?
keyaṃ pure 'smin kanakapurīnāmādya ghoṣyate / (55.1) Par.?
yā vṛddhairapi nāsmābhir dṛṣṭā jātu na ca śrutā // (55.2) Par.?
ityevaṃ cāvadan paurāḥ śrutvā tāṃ tatra ghoṣaṇām / (56.1) Par.?
na punaḥ kaścid eko 'pi mayā dṛṣṭetyabhāṣata // (56.2) Par.?
tāvacca tannivāsyekaḥ śaktideva iti dvijaḥ / (57.1) Par.?
baladevatanūjastām aśṛṇot tatra ghoṣaṇām // (57.2) Par.?
sa yuvā vyasanī sadyo dyūtena vidhanīkṛtaḥ / (58.1) Par.?
acintayad rājasutāpradānākarṇanonmanāḥ // (58.2) Par.?
dyūtahāritaniḥśeṣavittasya mama nādhunā / (59.1) Par.?
praveśo 'sti pitur gehe nāpi paṇyāṅganāgṛhe // (59.2) Par.?
tasmādagatikastāvad varaṃ mithyā bravīmyaham / (60.1) Par.?
mayā sā nagarī dṛṣṭetyevaṃ paṭahaghoṣakān // (60.2) Par.?
ko māṃ pratyetyavijñānaṃ kena dṛṣṭā kadā hi sā / (61.1) Par.?
syād evaṃ ca kadācinme rājaputryā samāgamaḥ // (61.2) Par.?
iti saṃcintya gatvā tān sa rājapuruṣāṃstadā / (62.1) Par.?
śaktidevo mayā dṛṣṭā sā purītyavadanmṛṣā // (62.2) Par.?
diṣṭyā tarhi pratīhārapārśvam ehīti tatkṣaṇam / (63.1) Par.?
uktavadbhiśca taiḥ sākaṃ sa pratīhāram abhyagāt // (63.2) Par.?
tasmai tathaiva cāśaṃsat tatpurīdarśanaṃ mṛṣā / (64.1) Par.?
tenāpi satkṛtya tato rājāntikam anīyata // (64.2) Par.?
rājāgre 'pyavikalpaḥ saṃstathaiva ca tad abravīt / (65.1) Par.?
dyūtatāntasya kiṃ nāma kitavasya hi duṣkaram // (65.2) Par.?
rājāpi niścayaṃ jñātuṃ brāhmaṇaṃ taṃ visṛṣṭavān / (66.1) Par.?
tasyāḥ kanakarekhāyā duhitur nikaṭaṃ tadā // (66.2) Par.?
tayā ca sa pratīhāramukhājjñātvāntikāgataḥ / (67.1) Par.?
kaccit tvayā sā kanakapurī dṛṣṭetyapṛcchyata // (67.2) Par.?
bāḍhaṃ mayā sā nagarī dṛṣṭā vidyārthinā satā / (68.1) Par.?
bhramatā bhuvam ityevaṃ so 'pi tāṃ pratyabhāṣata // (68.2) Par.?
kena mārgeṇa tatra tvaṃ gatavān kīdṛśī ca sā / (69.1) Par.?
iti bhūyastayā pṛṣṭaḥ sa vipro 'pyevam abravīt // (69.2) Par.?
ito harapuraṃ nāma nagaraṃ gatavān aham / (70.1) Par.?
tato 'pi prāptavān asmi purīṃ vārāṇasīṃ kramāt // (70.2) Par.?
vārāṇasyāśca divasair nagaraṃ pauṇḍravardhanam / (71.1) Par.?
tasmāt kanakapuryākhyāṃ nagarīṃ tāṃ gato 'bhavam // (71.2) Par.?
dṛṣṭā mayā ca sā bhogabhūmiḥ sukṛtakarmaṇām / (72.1) Par.?
animeṣekṣaṇāsvādyaśobhā śakrapurī yathā // (72.2) Par.?
tatrādhigatavidyaśca kālenāham ihāgamam / (73.1) Par.?
iti tenāsmi gatavān pathā sāpi purīdṛśī // (73.2) Par.?
evaṃ viracitoktau ca dhūrte tasmin dvijanmani / (74.1) Par.?
śaktideve sahāsaṃ sā vyājahāra nṛpātmajā // (74.2) Par.?
aho satyaṃ mahābrahman dṛṣṭā sā nagarī tvayā / (75.1) Par.?
brūhi brūhi punastāvat kenāsi gatavān pathā // (75.2) Par.?
tacchrutvā sa yadā dhārṣṭyaṃ śaktidevo 'karot punaḥ / (76.1) Par.?
tadā taṃ rājaputrī sā ceṭībhir niravāsayat // (76.2) Par.?
nirvāsite yayau cāsmin pituḥ pārśvaṃ tadaiva sā / (77.1) Par.?
kiṃ satyam āha vipro 'sāviti pitrāpyapṛcchyata // (77.2) Par.?
tataśca sā rājasutā janakaṃ nijagāda tam / (78.1) Par.?
tāta rājāpi bhūtvā tvam avicāryaiva ceṣṭase // (78.2) Par.?
kiṃ na jānāsi dhūrtā yad vañcayante janān ṛjūn / (79.1) Par.?
sa hi mithyaiva vipro māṃ pratārayitum īhate // (79.2) Par.?
na punar nagarī tena dṛṣṭā sālīkavādinā / (80.1) Par.?
dhūrtairanekākārāśca kriyante bhuvi vañcanāḥ // (80.2) Par.?
śivamādhavavṛttāntaṃ tathā hi śṛṇu vacmi te / (81.1) Par.?
ityuktvā rājakanyā sā vyājahāra kathām imām // (81.2) Par.?
asti ratnapuraṃ nāma yathārthaṃ nagarottamam / (82.1) Par.?
śivamādhavasaṃjñau ca dhūrtau tatra babhūvatuḥ // (82.2) Par.?
parivārīkṛtānekadhūrtau tau cakratuściram / (83.1) Par.?
māyāprayoganiḥśeṣamuṣitāḍhyajanaṃ puram // (83.2) Par.?
ekadā dvau ca tāvevaṃ mantraṃ vidadhatur mithaḥ / (84.1) Par.?
idaṃ nagaram āvābhyāṃ kṛtsnaṃ tāvad viluṇṭhitam // (84.2) Par.?
ataḥ saṃprati gacchāmo vastum ujjayinīṃ purīm / (85.1) Par.?
tatra tu śrūyate rājñaḥ purodhāḥ sumahādhanaḥ // (85.2) Par.?
śaṃkarasvāmināmā ca tasmād yuktyā hṛtair dhanaiḥ / (86.1) Par.?
mālavastrīvilāsānāṃ yāsyāmo 'tra rasajñatām // (86.2) Par.?
āskandī dakṣiṇārdhasya sa tatra bhrukuṭīmukhaḥ / (87.1) Par.?
saptakumbhīnidhāno hi kīnāśo gīyate dvijaiḥ // (87.2) Par.?
kanyāratnaṃ ca tasyāsti viprasyaikam iti śrutam / (88.1) Par.?
tad apyetatprasaṅgena dhruvaṃ tasmād avāpsyate // (88.2) Par.?
iti niścitya kṛtvā ca mithaḥ kartavyasaṃvidam / (89.1) Par.?
śivamādhavadhūrtau tu purāt prayayatustataḥ // (89.2) Par.?
śanaiścojjayinīṃ prāpya mādhavaḥ saparicchadaḥ / (90.1) Par.?
rājaputrasya veṣeṇa tasthau grāme kvacid bahiḥ // (90.2) Par.?
śivastvavikalaṃ kṛtvā varṇiveṣaṃ viveśa tām / (91.1) Par.?
nagarīm eka evāgre bahumāyāvicakṣaṇaḥ // (91.2) Par.?
tatrādhyuvāsa siprāyā maṭhikāṃ tīrasīmani / (92.1) Par.?
dṛśyasthāpitamṛddarbhabhikṣābhāṇḍamṛgājinām // (92.2) Par.?
sa ca prabhātakāleṣu ghanayāṅgaṃ mṛdālipat / (93.1) Par.?
avīcikardamālepasūtrapātam ivācaran // (93.2) Par.?
sarittoye ca sa ciraṃ nimajjyāsīd avāṅmukhaḥ / (94.1) Par.?
kukarmajām ivābhyasyan bhaviṣyantīm adhogatim // (94.2) Par.?
snānotthito 'rkābhimukhastasthāvūrdhvaṃ ciraṃ ca saḥ / (95.1) Par.?
śūlādhiropaṇaucityam ātmano darśayann iva // (95.2) Par.?
tato devāgrato gatvā kuśakūrcakaro japan / (96.1) Par.?
āsta padmāsanāsīnaḥ sadambhacaturānanaḥ // (96.2) Par.?
antarā hṛdayānīva sādhūnāṃ kaitavena saḥ / (97.1) Par.?
svacchāny āhṛtya puṣpāṇi purāriṃ paryapūjayat // (97.2) Par.?
kṛtapūjaśca bhūyo 'pi mithyā japaparo 'bhavat / (98.1) Par.?
dattāvadhānaḥ kusṛtiṣviva dhyānaṃ tatāna saḥ // (98.2) Par.?
aparāhṇe ca bhikṣārthī kṛṣṇasārājināmbaraḥ / (99.1) Par.?
puri tadvañcanāmāyākaṭākṣa iva so 'bhramat // (99.2) Par.?
ādāya dvijagehebhyo maunī bhikṣātrayaṃ tataḥ / (100.1) Par.?
sadaṇḍājinakaścakre triḥ satyam iva khaṇḍaśaḥ // (100.2) Par.?
bhāgaṃ dadau ca kākebhyo bhāgam abhyāgatāya ca / (101.1) Par.?
bhāgena dambhabījena kukṣibhastrām apūrayat // (101.2) Par.?
punaḥ sa sarvapāpāni nijāni gaṇayann iva / (102.1) Par.?
japann āvartayāmāsa ciraṃ mithyākṣamālikām // (102.2) Par.?
rajanyām advitīyaśca sa tasthau maṭhikāntare / (103.1) Par.?
api sūkṣmāṇi lokasya marmasthānāni cintayan // (103.2) Par.?
evaṃ pratidinaṃ kurvan kaṣṭaṃ vyājamayaṃ tapaḥ / (104.1) Par.?
sa tatrāvarjayāmāsa nagarīvāsināṃ manaḥ // (104.2) Par.?
aho tapasvī śānto 'yam iti khyātiśca sarvataḥ / (105.1) Par.?
udapadyata tatrāsya bhaktinamre 'khile jane // (105.2) Par.?
tāvacca sa dvitīyo 'sya sakhā cāramukhena tam / (106.1) Par.?
vijñāya mādhavo 'pyetannagarīṃ praviveśa tām // (106.2) Par.?
gṛhītvā vasatiṃ cātra dūre devakulāntare / (107.1) Par.?
sa rājaputracchadmā san snātuṃ siprātaṭaṃ yayau // (107.2) Par.?
snātvā sānucaro dṛṣṭvā devāgre japatatparam / (108.1) Par.?
taṃ śivaṃ paramaprahvo nipapātāsya pādayoḥ // (108.2) Par.?
jagāda ca janasyāgre nāstīdṛk tāpaso 'paraḥ / (109.1) Par.?
asakṛddhi mayā dṛṣṭastīrthānyeṣa bhramann iti // (109.2) Par.?
śivastu taṃ vilokyāpi dambhastambhitakaṃdharaḥ / (110.1) Par.?
tathaivāsīt tataḥ so 'pi mādhavo vasatiṃ yayau // (110.2) Par.?
rātrau militvā caikatra bhuktvā pītvā ca tāvubhau / (111.1) Par.?
mantrayāmāsatuḥ śeṣaṃ kartavyaṃ yad ataḥ param // (111.2) Par.?
yāme ca paścime svairam āgāt svamaṭhikāṃ śivaḥ / (112.1) Par.?
mādhavo 'pi prabhāte svaṃ dhūrtam ekaṃ samādiśat // (112.2) Par.?
etad gṛhītvā gaccha tvaṃ vastrayugmam upāyanam / (113.1) Par.?
śaṃkarasvāminaḥ pārśvam iha rājapurodhasaḥ // (113.2) Par.?
rājaputraḥ parābhūto mādhavo nāma gotrajaiḥ / (114.1) Par.?
pitryaṃ bahu gṛhītvārtham āgato dakṣiṇāpathāt // (114.2) Par.?
samaiḥ katipayairanyai rājaputrairanudrutaḥ / (115.1) Par.?
sa ceha yuṣmadīyasya rājñaḥ sevāṃ kariṣyati // (115.2) Par.?
tena tvaddarśanāyāhaṃ preṣito yaśasāṃ nidhe / (116.1) Par.?
iti tvayā savinayaṃ sa ca vācyaḥ purohitaḥ // (116.2) Par.?
evaṃ sa mādhavenoktvā dhūrtaḥ saṃpreṣitastadā / (117.1) Par.?
jagāmopāyanakaro gṛhaṃ tasya purodhasaḥ // (117.2) Par.?
upetyāvasare dattvā prābhūtaṃ vijane ca tat / (118.1) Par.?
tasmai mādhavasaṃdeśaṃ śaṃsati sma yathocitam // (118.2) Par.?
so 'pyupāyanalobhāt tacchraddadhe kalpitāyatiḥ / (119.1) Par.?
upapradānaṃ lipsūnām ekaṃ hyākarṣaṇauṣadham // (119.2) Par.?
tataḥ pratyāgate tasmin dhūrte 'nyedyuḥ sa mādhavaḥ / (120.1) Par.?
labdhāvakāśastam agāt svayaṃ draṣṭuṃ purohitam // (120.2) Par.?
dhṛtakārpaṭikākārai rājaputrāpadeśibhiḥ / (121.1) Par.?
vṛtaḥ pārśvacarairāttakāṣṭhakhaṇḍakalāñchanaiḥ // (121.2) Par.?
purogāveditaścainam abhyagāt sa purohitam / (122.1) Par.?
tenāpyabhyudgamānandasvāgatair abhyanandyata // (122.2) Par.?
tatastena saha sthitvā kathālāpaiḥ kṣaṇaṃ ca saḥ / (123.1) Par.?
āyayau tadanujñāto mādhavo vasatiṃ nijām // (123.2) Par.?
dvitīye 'hni punaḥ preṣya prābhṛtaṃ vastrayor yugam / (124.1) Par.?
bhūyo 'pi tam upāgacchat purohitam uvāca ca // (124.2) Par.?
parivārānurodhena kila sevārthino vayam / (125.1) Par.?
tena tvam āśrito 'smābhirarthamātrāsti naḥ punaḥ // (125.2) Par.?
tacchrutvā prāptim āśaṅkya tasmāt so 'tha purohitaḥ / (126.1) Par.?
pratiśuśrāva tat tasmai mādhavāya samīhitam // (126.2) Par.?
kṣaṇācca gatvā rājānam etadarthaṃ vyajijñapat / (127.1) Par.?
tadgauraveṇa rājāpi tat tathā pratyapadyata // (127.2) Par.?
apare 'hni ca nītvā taṃ mādhavaṃ saparicchadam / (128.1) Par.?
nṛpāyādarśayat tasmai sa purodhāḥ sagauravam // (128.2) Par.?
nṛpo 'pi mādhavaṃ dṛṣṭvā rājaputropamākṛtim / (129.1) Par.?
ādareṇānujagrāha vṛttiṃ cāsya pradiṣṭavān // (129.2) Par.?
tato 'tra sevamānastaṃ nṛpaṃ tasthau sa mādhavaḥ / (130.1) Par.?
rātrau rātrau ca mantrāya śivena samagacchata // (130.2) Par.?
ihaiva vasa madgehe iti tena purodhasā / (131.1) Par.?
so 'rthitaścābhavallobhād upacāropajīvinā // (131.2) Par.?
tataḥ sahacaraiḥ sākaṃ tasyaivāśiśriyad gṛham / (132.1) Par.?
vināśahetur vāsāya madguḥ skandhaṃ taroriva // (132.2) Par.?
kṛtvā kṛtrimamāṇikyamayairābharaṇair bhṛtam / (133.1) Par.?
bhāṇḍaṃ ca sthāpayāmāsa tadīye koṣaveśmani // (133.2) Par.?
antarā ca tad udghāṭya taistair vyājārdhadarśitaiḥ / (134.1) Par.?
jahārābharaṇaistasya śaṣpairiva paśor manaḥ // (134.2) Par.?
viśvaste ca tatastasmin purodhasi cakāra saḥ / (135.1) Par.?
māndyam alpatarāhārakṛśīkṛtatanur mṛṣā // (135.2) Par.?
yāte katipayāhne ca taṃ śayyopāntavartinam / (136.1) Par.?
purohitaṃ sa vakti sma dhūrtarājo 'lpayā girā // (136.2) Par.?
mama tāvaccharīre 'smin vartate viṣamā daśā / (137.1) Par.?
tad vipravara kaṃcit tvaṃ brāhmaṇottamam ānaya // (137.2) Par.?
yasmai dāsyāmi sarvasvam ihāmutra ca śarmaṇe / (138.1) Par.?
asthire jīvite hyāsthā kā dhaneṣu manasvinaḥ // (138.2) Par.?
ityuktaḥ sa purodhāśca tena dānopajīvakaḥ / (139.1) Par.?
evaṃ karomīty āha sma so 'pataccāsya pādayoḥ // (139.2) Par.?
tataḥ sa brāhmaṇaṃ yaṃ yam ānināya purohitaḥ / (140.1) Par.?
viśeṣecchānibhāttaṃ taṃ śraddadhe na sa mādhavaḥ // (140.2) Par.?
tad dṛṣṭvā tasya pārśvastho dhūrta eko 'bravīd idam / (141.1) Par.?
na tāvad asmai sāmānyo vipraḥ prāyeṇa rocate // (141.2) Par.?
tad ya eṣa śivo nāma śiprātīre mahātapāḥ / (142.1) Par.?
sthitaḥ saṃprati bhātyasya na vetyetan nirūpyatām // (142.2) Par.?
tacchrutvā mādhavo 'vādīt kṛtārtistaṃ purohitam / (143.1) Par.?
hanta prasīdānaya taṃ vipro nānyo hi tādṛśaḥ // (143.2) Par.?
ityuktastena ca yayau sa śivasyāntikaṃ tataḥ / (144.1) Par.?
purodhāstam apaśyacca racitadhyānaniścalam // (144.2) Par.?
upāviśacca tasyāgre tataḥ kṛtvā pradakṣiṇam / (145.1) Par.?
tatkṣaṇaṃ so 'pi dhūrto 'bhūcchanairunmīlitekṣaṇaḥ // (145.2) Par.?
tataḥ praṇamya taṃ prahvaḥ sa uvāca purohitaḥ / (146.1) Par.?
na cet kupyasi tat kiṃcit prabho vijñāpayāmyaham // (146.2) Par.?
tan niśamya ca tenoṣṭhapuṭonnamanasaṃjñayā / (147.1) Par.?
anujñātaḥ śivenaivaṃ tam avādīt purohitaḥ // (147.2) Par.?
iha sthito dākṣiṇātyo rājaputro mahādhanaḥ / (148.1) Par.?
mādhavākhyaḥ sa cāsvasthaḥ sarvasvaṃ dātum udyataḥ // (148.2) Par.?
manyase yadi tat tubhyaṃ sa sarvaṃ tat prayacchati / (149.1) Par.?
nānānarghamahāratnamayālaṃkaraṇojjvalam // (149.2) Par.?
tacchrutvā sa śanair muktamaunaḥ kila śivo 'bravīt / (150.1) Par.?
brahman bhikṣāśanasyārthaiḥ ko 'rtho me brahmacāriṇaḥ // (150.2) Par.?
tataḥ purohito 'pyevaṃ sa taṃ punarabhāṣata / (151.1) Par.?
maivaṃ vādīr mahābrahman kiṃ na vetsy āśramakramam // (151.2) Par.?
kṛtadāro gṛhe kurvan devapitratithikriyāḥ / (152.1) Par.?
dhanaistrivargaṃ prāpnoti gṛhī hy āśramiṇāṃ varaḥ // (152.2) Par.?
tataḥ so 'pi śivo 'vādīt kuto me dārasaṃgrahaḥ / (153.1) Par.?
na hyahaṃ pariṇeṣyāmi kulād yādṛśatādṛśāt // (153.2) Par.?
tacchrutvā sukhabhogyaṃ ca matvā tasya tathā dhanam / (154.1) Par.?
sa prāptāvasaro lubdhaḥ purodhāstam abhāṣata // (154.2) Par.?
asti tarhi sutā kanyā vinayasvāminīti me / (155.1) Par.?
atirūpavatī sā ca tāṃ ca tubhyaṃ dadāmyaham // (155.2) Par.?
yacca pratigrahadhanaṃ tasmāt prāpnoṣi mādhavāt / (156.1) Par.?
tad ahaṃ tava rakṣāmi tad bhajasva gṛhāśramam // (156.2) Par.?
ityākarṇya sa sampannayatheṣṭārthaḥ śivo 'bravīt / (157.1) Par.?
brahman grahastavāyaṃ cet tat karomi vacastava // (157.2) Par.?
hemaratnasvarūpe tu mugdha evāsmi tāpasaḥ / (158.1) Par.?
tvadvācaiva pravarte 'haṃ yathā vetsi tathā kuru // (158.2) Par.?
etacchivavacaḥ śrutvā parituṣṭastatheti tam / (159.1) Par.?
mūḍho nināya gehaṃ svaṃ tathaiva sa purohitaḥ // (159.2) Par.?
saṃniveśya ca tatrainaṃ śivākhyam aśivaṃ tataḥ / (160.1) Par.?
yathākṛtaṃ śaśaṃsaitanmādhavāyābhinandate // (160.2) Par.?
tadaiva ca dadau tasmai sutāṃ kleśavivardhitām / (161.1) Par.?
nijāṃ śivāya saṃpattim iva mūḍhatvahāritām // (161.2) Par.?
kṛtodvāhaṃ tṛtīye 'hni pratigrahakṛte ca tam / (162.1) Par.?
nināya vyājamandasya mādhavasya tato 'ntikam // (162.2) Par.?
atarkyatapasaṃ vande tvām ityavitathaṃ vadan / (163.1) Par.?
mādhavo 'pyapatat tasya śivasyotthāya pādayoḥ // (163.2) Par.?
dadau ca tasmai vidhivat koṣāgārāt tadāhṛtam / (164.1) Par.?
bhūrikṛtrimamāṇikyamayābharaṇabhāṇḍakam // (164.2) Par.?
śivo 'pi pratigṛhyaitat tasya haste purodhasaḥ / (165.1) Par.?
nāhaṃ vedmi tvam evaitad vetsītyuktvā samarpayat // (165.2) Par.?
aṅgīkṛtam idaṃ pūrvaṃ mayā cintā tavātra kā / (166.1) Par.?
ityuktvā tacca jagrāha tatkṣaṇaṃ sa purohitaḥ // (166.2) Par.?
kṛtāśiṣi tato yāte svavadhūvāsakaṃ śive / (167.1) Par.?
nītvā sa sthāpayāmāsa tannije koṣaveśmani // (167.2) Par.?
mādhavo 'pi tad anyedyur māndyavyājaṃ śanaistyajan / (168.1) Par.?
rogopaśāntiṃ vakti sma mahādānaprabhāvataḥ // (168.2) Par.?
tvayā dharmasahāyena samuttīrṇo 'ham āpadaḥ / (169.1) Par.?
iti cāntikam āyāntaṃ praśaśaṃsa purohitam // (169.2) Par.?
etatprabhāvād etanme śarīram iti kīrtayan / (170.1) Par.?
prakāśam eva cakre ca śivena saha mitratām // (170.2) Par.?
śivo 'pi yāteṣu dineṣvavādīt taṃ purohitam / (171.1) Par.?
evam eva bhavadgehe bhokṣyate ca kiyanmayā // (171.2) Par.?
tat kiṃ tvam eva mūlyena gṛhṇāsyābharaṇaṃ na tat / (172.1) Par.?
mahārgham iti cenmūlyaṃ yathāsaṃbhavi dehi me // (172.2) Par.?
tacchrutvā tad anarghaṃ ca matvā tanniṣkrayaṃ dadau / (173.1) Par.?
tatheti tasmai sarvasvaṃ śivāya sa purohitaḥ // (173.2) Par.?
tadarthaṃ ca svahastena jīvaṃ lekhyam akārayat / (174.1) Par.?
svayaṃ cāpyakarod buddhvā tad dhanaṃ svadhanādhikam // (174.2) Par.?
anyonyalikhitaṃ haste gṛhītvā sa purohitaḥ / (175.1) Par.?
pṛthag āsīt pṛthak so 'pi śivo bheje gṛhasthitim // (175.2) Par.?
tataśca sa śivaḥ so 'pi mādhavaḥ saṃgatāvubhau / (176.1) Par.?
purohitārthān bhuñjānau yathecchaṃ tatra tasthatuḥ // (176.2) Par.?
gate kāle ca mūlyārthī sa purodhāḥ kilāpaṇe / (177.1) Par.?
tato 'laṃkāraṇād ekaṃ vikretuṃ kaṭakaṃ yayau // (177.2) Par.?
tatraitad ratnatattvajñāḥ parīkṣya vaṇijo 'bruvan / (178.1) Par.?
aho kasyāsti vijñānaṃ yenaitat kṛtrimaṃ kṛtam // (178.2) Par.?
kācasphaṭikakhaṇḍā hi nānārāgoparañjitāḥ / (179.1) Par.?
rītibaddhā ime naite maṇayo na ca kāñcanam // (179.2) Par.?
tacchrutvā vihvalo gatvā sa purodhāstadaiva tat / (180.1) Par.?
ānīyābharaṇaṃ gehāt kṛtsnaṃ teṣām adarśayat // (180.2) Par.?
te dṛṣṭvā tadvad evāsya sarvaṃ kṛtrimam eva tat / (181.1) Par.?
ūcire ca sa tacchrutvā vajrāhata ivābhavat // (181.2) Par.?
tataśca gatvā tatkālaṃ sa mūḍhaḥ śivam abhyadhāt / (182.1) Par.?
gṛhṇīṣva svān alaṃkārāṃstanme dehi nijaṃ dhanam // (182.2) Par.?
kuto mamādyāpi dhanaṃ taddhyaśeṣaṃ gṛhe mayā / (183.1) Par.?
kālena bhuktam iti taṃ śivo 'pi pratyabhāṣata // (183.2) Par.?
tato vivadamānau tau pārśvāvasthitamādhavam / (184.1) Par.?
purodhāśca śivaścobhau rājānam upajagmatuḥ // (184.2) Par.?
kācasphaṭikayoḥ khaṇḍai rītibaddhaiḥ surañjitaiḥ / (185.1) Par.?
racitaṃ deva dattvaiva vyājālaṃkaraṇaṃ mahat // (185.2) Par.?
śivena mama sarvasvam ajānānasya bhakṣitam / (186.1) Par.?
iti vijñāpayāmāsa nṛpatiṃ sa purohitaḥ // (186.2) Par.?
tataḥ śivo 'bravīd rājann ā bālyāt tāpaso 'bhavam / (187.1) Par.?
anenaiva tad abhyarthya grāhito 'haṃ pratigraham // (187.2) Par.?
tadaiva bhāṣitaṃ cāsya mugdhenāpi satā mayā / (188.1) Par.?
ratnādiṣvanabhijñasya pramāṇaṃ me bhavān iti // (188.2) Par.?
ahaṃ sthitastavātreti pratyapadyata caiṣa tat / (189.1) Par.?
pratigṛhya ca tat sarvaṃ haste 'syaiva mayārpitam // (189.2) Par.?
tato 'nena gṛhītaṃ tat svecchaṃ mūlyena me prabho / (190.1) Par.?
vidyate cāvayoratra svahastalikhitaṃ mithaḥ // (190.2) Par.?
idānīṃ caiva sāhāyyaṃ paraṃ jānātyataḥ prabhuḥ / (191.1) Par.?
evaṃ śive samāptoktāvuvāca sa ca mādhavaḥ // (191.2) Par.?
maivam ādiśa mānyastvam aparādho mamātra kaḥ / (192.1) Par.?
na gṛhītaṃ mayā kiṃcid bhavato vā śivasya vā // (192.2) Par.?
paitṛkaṃ dhanam anyatra ciraṃ nyāsīkṛtaṃ sthitam / (193.1) Par.?
tadā tad eva cānītaṃ mayā dattaṃ dvijanmane // (193.2) Par.?
satyaṃ yadi na tat svarṇaṃ na ca ratnāni tāni tat / (194.1) Par.?
rītisphaṭikakācānāṃ pradānād astu me phalam // (194.2) Par.?
nirvyājahṛdayatvena dāne ca pratyayo mama / (195.1) Par.?
dṛṣṭa evāvatīrṇo 'smi yad rogam atidustaram // (195.2) Par.?
ityabhinnamukhacchāyam uktavatyatra mādhave / (196.1) Par.?
jahāsa mantrisahito rājā tasmai tutoṣa ca // (196.2) Par.?
naivam anyāyataḥ kiṃcinmādhavasya śivasya vā / (197.1) Par.?
iti tatra sabhāsadbhiḥ sāntarhāsam udīrite // (197.2) Par.?
purohitaḥ so 'tha yayau hāritārtho vilajjitaḥ / (198.1) Par.?
kāsāṃ hi nāpadāṃ heturatilobhāndhabuddhitā // (198.2) Par.?
tau ca dhūrtau tatastatra tasthatuḥ śivamādhavau / (199.1) Par.?
parituṣṭanṛpāvāptaprasādasukhitau ciram // (199.2) Par.?
evaṃ sūtraśataistaistair jihvājālāni tanvate / (200.1) Par.?
jālopajīvino dhūrtā dhārāyāṃ dhīvarā iva // (200.2) Par.?
tat tāta mithyā kanakapurīṃ dṛṣṭām iva bruvan / (201.1) Par.?
eṣo 'pi vañcayitvā tvāṃ vipro matprāptim icchati // (201.2) Par.?
ataḥ saṃprati mā bhūt te madvivāhakṛte tvarā / (202.1) Par.?
sthitāsmi tāvat kanyaiva paśyāmo bhavitātra kim // (202.2) Par.?
ityuktaḥ sutayā rājā tayā kanakarekhayā / (203.1) Par.?
paropakārī sa tadā tām evaṃ pratyabhāṣata // (203.2) Par.?
yauvane kanyakābhāvaściraṃ putri na yujyate / (204.1) Par.?
mithyā vadanti doṣaṃ hi durjanā guṇamatsarāḥ // (204.2) Par.?
uttamasya viśeṣeṇa kalaṅkotpādako janaḥ / (205.1) Par.?
harasvāmikathām atra śṛṇvetāṃ kathayāmi te // (205.2) Par.?
gaṅgopakaṇṭhe kusumapuraṃ nāmāsti yat puram / (206.1) Par.?
harasvāmīti ko 'pyāsīt tīrthārthī tatra tāpasaḥ // (206.2) Par.?
sa bhaikṣavṛttir vipro 'tra gaṅgātīrakṛtoṭajaḥ / (207.1) Par.?
tapaḥprakarṣāllokasya gauravāspadatāṃ yayau // (207.2) Par.?
kadāciccātra taṃ dṛṣṭvā dūrād bhikṣāvinirgatam / (208.1) Par.?
janamadhye jagādaikastadguṇāsahanaḥ khalaḥ // (208.2) Par.?
api jānītha jāto 'yaṃ kīdṛk kapaṭatāpasaḥ / (209.1) Par.?
anenaivārbhakāḥ sarve nagare 'mutra bhakṣitāḥ // (209.2) Par.?
tacchrutvā ca dvitīyo 'tra tatrāvocata tādṛśaḥ / (210.1) Par.?
satyaṃ śrutaṃ mayāpyetad ucyamānaṃ janairiti // (210.2) Par.?
evam etad iti smāha tṛtīyo 'pi samarthayan / (211.1) Par.?
badhnāty āryaparīvādaṃ khalasaṃvādaśṛṅkhalā // (211.2) Par.?
tenaiva ca krameṇaiva gataḥ karṇaparaṃparām / (212.1) Par.?
pravādo bahulībhāvaṃ sarvatrātra pure yayau // (212.2) Par.?
paurāśca sarve gehebhyo balād bālān na tatyajuḥ / (213.1) Par.?
harasvāmī śiśūn nītvā bhakṣayatyakhilān iti // (213.2) Par.?
tataśca brāhmaṇāstatra saṃtatikṣayabhīravaḥ / (214.1) Par.?
sambhūya mantrayāmāsuḥ purāt tasya pravāsanam // (214.2) Par.?
graseta kupitaḥ so 'smān iti sākṣād bhayānna te / (215.1) Par.?
yadā tasyāśakan vaktuṃ dūtān visasṛjustadā // (215.2) Par.?
te ca gatvā tadā dūtā dūrād eva tam abruvan / (216.1) Par.?
nagarād gamyatām asmād ityāhustvāṃ dvijātayaḥ // (216.2) Par.?
kiṃ nimittam iti proktā vismitenātha tena te / (217.1) Par.?
punar ūcustvam aśnāsi bāladarśam iheti tam // (217.2) Par.?
tacchrutvā sa harasvāmī svayaṃ pratyāyanecchayā / (218.1) Par.?
viprāṇāṃ nikaṭaṃ teṣāṃ bhītinaśyajjano yayau // (218.2) Par.?
viprāścāruruhustrāsāt taṃ dṛṣṭvaiva maṭhopari / (219.1) Par.?
pravādamohitaḥ prāyo na vicārakṣamo janaḥ // (219.2) Par.?
atha dvijān harasvāmī tān ekaikam adhaḥ sthitaḥ / (220.1) Par.?
nāmagrāhaṃ samāhūya sa jagādopari sthitān // (220.2) Par.?
ko 'yaṃ moho 'dya vo viprā nāvekṣadhvaṃ parasparam / (221.1) Par.?
kiyanto bālakāḥ kasya mayā kutra ca bhakṣitāḥ // (221.2) Par.?
tacchrutvā yāvad anyonyaṃ viprāḥ parimṛśanti te / (222.1) Par.?
tāvat sarve 'pi sarveṣāṃ jīvanto bālakāḥ sthitāḥ // (222.2) Par.?
kramānniyuktāścānye 'pi paurāstatra tathaiva tat / (223.1) Par.?
pratyapadyanta sarve 'pi savipravaṇijo 'bruvan // (223.2) Par.?
aho vimūḍhairasmābhiḥ sādhur mithyaiva dūṣitaḥ / (224.1) Par.?
jīvanti bālāḥ sarveṣāṃ tat kasyānena bhakṣitāḥ // (224.2) Par.?
ityuktavatsu sarveṣu harasvāmī tadaiva saḥ / (225.1) Par.?
sampannaśuddhir nagarād gantuṃ pravavṛte tataḥ // (225.2) Par.?
durjanotpāditāvadyaviraktīkṛtacetasi / (226.1) Par.?
avivekini durdeśe ratiḥ kā hi manasvinaḥ // (226.2) Par.?
tato vaṇigbhir vipraiśca prārthitaścaraṇānataiḥ / (227.1) Par.?
kathaṃcit sa harasvāmī tatra vastum amanyata // (227.2) Par.?
itthaṃ saccaritāvalokanalasadvidveṣavācālitā mithyādūṣaṇam evam eva dadati prāyaḥ satāṃ durjanāḥ / (228.1) Par.?
kiṃcit kiṃ punarāpnuvanti yadi te tatrāvakāśaṃ manāg draṣṭuṃ tajjvalite 'nale nipatitaḥ prājyājyadhārotkaraḥ // (228.2) Par.?
tasmād viśalyayitum icchasi māṃ yadi tvaṃ vatse tad unmiṣati nūtanayauvane 'smin / (229.1) Par.?
na sveccham arhasi ciraṃ khalu kanyakātvam āsevituṃ sulabhadurjanaduṣpravādam // (229.2) Par.?
ityuktā narapatinā pitrā prāyeṇa kanakarekhā sā / (230.1) Par.?
nijagāda rājatanayā tam avasthitaniścayā bhūyaḥ // (230.2) Par.?
dṛṣṭā kanakapurī sā vipreṇa kṣatriyeṇa vā yena / (231.1) Par.?
tarhi tam āsu gaveṣaya tasmai māṃ dehi bhāṣitaṃ hi mayā // (231.2) Par.?
tacchrutvā dṛḍhaniścayāṃ vigaṇayañjātismarāṃ tāṃ sutāṃ nāsyāścānyam abhīṣṭabhartṛghaṭane paśyann upāyakramam / (232.1) Par.?
deśe tatra tataḥ prabhṛtyanudinaṃ praṣṭuṃ navāgantukān bhūyo bhūmipatiḥ sa nityapaṭahaprodghoṣaṇām ādiśat // (232.2) Par.?
yo vipraḥ kṣatriyo vā nanu kanakapurīṃ dṛṣṭavān so 'bhidhattām tasmai rājā kila svāṃ vitarati tanayāṃ yauvarājyena sākam / (233.1) Par.?
sarvatrāghoṣyataivaṃ punarapi paṭahānantaraṃ cātra śaśvan na tvekaḥ ko'pi tāvat kṛtakanakapurīdarśano labhyate sma // (233.2) Par.?
Duration=0.79359793663025 secs.