UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10566
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
brahmāsya śīrṣaṃ bṛhad asya pṛṣṭhaṃ vāmadevyam udaram odanasya / (1.1)
Par.?
chandāṃsi pakṣau mukham asya satyaṃ viṣṭārī jātas tapaso'dhi yajñaḥ // (1.2)
Par.?
anasthāḥ pūtāḥ pavanena śuddhāḥ śucayaḥ śucim api yanti lokam / (2.1)
Par.?
naiṣāṃ śiśnaṃ pra dahati jātavedāḥ svarge loke bahu straiṇam eṣām // (2.2)
Par.?
viṣṭāriṇam odanaṃ ye pacanti nainān avartiḥ sacate kadācana / (3.1)
Par.?
āste yama upa yāti devānt saṃ gandharvair madate somyebhiḥ // (3.2)
Par.?
viṣṭāriṇam odanam ye pacanti nainān yamaḥ pari muṣṇāti retaḥ / (4.1)
Par.?
rathī ha bhūtvā rathayāna īyate pakṣī ha bhūtvāti divaḥ sam eti // (4.2)
Par.?
eṣa yajñānāṃ vitato vahiṣṭho viṣṭāriṇaṃ paktvā divam ā viveśa / (5.1)
Par.?
āṇḍīkaṃ kumudaṃ saṃ tanoti bisaṃ śālūkaṃ śaphako mulālī / (5.2)
Par.?
etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ // (5.3)
Par.?
ghṛtahradā madhukūlāḥ surodakāḥ kṣīreṇa pūrṇā udakena dadhnā / (6.1)
Par.?
etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ // (6.2) Par.?
caturaḥ kumbhāṃś caturdhā dadāmi kṣīreṇa pūrṇāṃ udakena dadhnā / (7.1)
Par.?
etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ // (7.2)
Par.?
imam odanaṃ ni dadhe brāhmaṇeṣu viṣṭāriṇaṃ lokajitaṃ svargam / (8.1)
Par.?
sa me mā kṣeṣṭa svadhayā pinvamāno viśvarūpā dhenuḥ kāmadughā me astu // (8.2)
Par.?
Duration=0.1540060043335 secs.