UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10570
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tānt satyaujāḥ pra dahatv agnir vaiśvānaro vṛṣā / (1.1)
Par.?
yo no durasyād dipsāc cātho yo no arātiyāt // (1.2)
Par.?
yo no dipsād adipsato dipsato yaś ca dipsati / (2.1)
Par.?
vaiśvānarasya daṃṣṭrayor agner api dadhāmi tam // (2.2)
Par.?
ya āgare mṛgayante pratikrośe 'māvāsye / (3.1)
Par.?
kravyādo anyān dipsataḥ sarvāṃs tānt sahasā sahe // (3.2)
Par.?
sahe piśācānt sahasaiṣāṃ draviṇaṃ dade / (4.1)
Par.?
sarvān durasyato hanmi saṃ ma ākūtir ṛdhyatām // (4.2)
Par.?
ye devās tena hāsante sūryeṇa mimate javam / (5.1)
Par.?
nadīṣu parvateṣu ye saṃ taiḥ paśubhir vide // (5.2)
Par.?
tapano asmi piśācānāṃ vyāghro gomatām iva / (6.1)
Par.?
śvānaḥ siṃham iva dṛṣṭvā te na vindante nyañcanam // (6.2)
Par.?
na piśācaiḥ saṃ śaknomi na stenaiḥ na vanargubhiḥ / (7.1)
Par.?
piśācās tasmān naśyanti yam ahaṃ grāmam āviśe // (7.2)
Par.?
yaṃ grāmam āviśata idam ugraṃ saho mama / (8.1)
Par.?
piśācās tasmān naśyanti na pāpam upa jānate // (8.2) Par.?
ye mā krodhayanti lapitā hastinaṃ maśakā iva / (9.1)
Par.?
tān ahaṃ manye durhitān jane alpaśayūn iva // (9.2)
Par.?
abhi taṃ nirṛtir dhattām aśvam iva aśvābhidhānyā / (10.1)
Par.?
malvo yo mahyaṃ krudhyati sa u pāśān na mucyate // (10.2)
Par.?
Duration=0.14946889877319 secs.