UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11339
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
akṣībhyāṃ te nāsikābhyāṃ karṇābhyāṃ chubukād adhi / (1.1)
Par.?
yakṣmaṃ śīrṣaṇyaṃ mastiṣkāj jihvāyā vi vṛhāmi te // (1.2)
Par.?
grīvābhyas ta uṣṇihābhyaḥ kīkasābhyo anūkyāt / (2.1)
Par.?
yakṣmaṃ doṣaṇyam aṃsābhyāṃ bāhubhyāṃ vi vṛhāmi te // (2.2)
Par.?
hṛdayāt te pari klomno halīkṣṇāt pārśvābhyām / (3.1)
Par.?
yakṣmaṃ matasnābhyāṃ plīhno yaknas te vi vṛhāmasi // (3.2)
Par.?
āntrebhyas te gudābhyo vaniṣṭhor udarād adhi / (4.1)
Par.?
yakṣmaṃ kukṣibhyām plāśer nābhyā vi vṛhāmi te // (4.2) Par.?
ūrubhyāṃ te aṣṭhīvadbhyāṃ pārṣṇibhyāṃ prapadābhyām / (5.1)
Par.?
yakṣmaṃ bhasadyaṃ śroṇibhyāṃ bhāsadaṃ bhaṃsaso vi vṛhāmi te // (5.2)
Par.?
asthibhyas te majjabhyaḥ snāvabhyo dhamanibhyaḥ / (6.1)
Par.?
yakṣmam pāṇibhyām aṅgulibhyo nakhebhyo vi vṛhāmi te // (6.2)
Par.?
aṅge aṅge lomni lomni yas te parvaṇi parvaṇi / (7.1)
Par.?
yakṣmaṃ tvacasyaṃ te vayaṃ kaśyapasya vībarheṇa viṣvañcaṃ vi vṛhāmasi // (7.2)
Par.?
Duration=0.025205850601196 secs.