UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10653
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ā no bhara mā pari ṣṭhā arāte mā no rakṣīr dakṣiṇāṃ nīyamānām / (1.1)
Par.?
namo vīrtsāyā asamṛddhaye namo astv arātaye // (1.2)
Par.?
yam arāte purodhatse puruṣaṃ parirāpiṇam / (2.1)
Par.?
namas te tasmai kṛṇmo mā vaniṃ vyathayīr mama // (2.2)
Par.?
pra ṇo vanir devakṛtā divā naktaṃ ca kalpatām / (3.1)
Par.?
arātim anupremo vayaṃ namo astv arātaye // (3.2)
Par.?
sarasvatīm anumatiṃ bhagaṃ yanto havāmahe / (4.1)
Par.?
vācam juṣṭāṃ madhumatīm avādiṣaṃ devānāṃ devahūtiṣu // (4.2)
Par.?
yaṃ yācāmy ahaṃ vācā sarasvatyā manoyujā / (5.1)
Par.?
śraddhā tam adya vindatu dattā somena babhruṇā // (5.2)
Par.?
mā vaniṃ mā vācaṃ no vīrtsīr ubhāv indrāgnī ā bharatāṃ no vasūni / (6.1)
Par.?
sarve no adya ditsanto 'rātiṃ prati haryata // (6.2)
Par.?
paro 'pehy asamṛddhe vi te hetiṃ nayāmasi / (7.1) Par.?
veda tvāhaṃ nimīvantīṃ nitudantīm arāte // (7.2)
Par.?
uta nagnā bobhuvatī svapnayā sacase janam / (8.1)
Par.?
arāte cittaṃ vīrtsanty ākūtiṃ puruṣasya ca // (8.2)
Par.?
yā mahatī mahonmānā viśvā āśā vyānaśe / (9.1)
Par.?
tasyai hiraṇyakeśyai nirṛtyā akaraṃ namaḥ // (9.2)
Par.?
hiraṇyavarṇā subhagā hiraṇyakaśipur mahī / (10.1)
Par.?
tasyai hiraṇyadrāpaye 'rātyā akaraṃ namaḥ // (10.2)
Par.?
Duration=0.32044291496277 secs.