UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10656
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaikaṅkatenedhmena devebhya ājyaṃ vaha / (1.1)
Par.?
agne tāṁ iha mādaya sarva ā yantu me havam // (1.2)
Par.?
indrā yāhi me havam idaṃ kariṣyāmi tacchṛṇu / (2.1)
Par.?
ima aindrā atisarā ākūtiṃ saṃ namantu me / (2.2)
Par.?
tebhiḥ śakema vīryaṃ jātavedas tanūvaśin // (2.3)
Par.?
yad asāv amuto devā adevaḥ saṃścikīrṣati / (3.1)
Par.?
mā tasyāgnir havyaṃ vākṣīddhavaṃ devā asya mopa gur mamaiva havam etana // (3.2) Par.?
ati dhāvatātisarā indrasya vacasā hata / (4.1)
Par.?
aviṃ vṛka iva mathnīta sa vo jīvan mā moci prāṇam asyāpi nahyata // (4.2)
Par.?
yam amī purodadhire brahmāṇam apabhūtaye / (5.1)
Par.?
indra sa te adhaspadaṃ taṃ praty asyāmi mṛtyave // (5.2)
Par.?
yadi preyur devapurā brahma varmāṇi cakrire / (6.1)
Par.?
tanūpānaṃ paripāṇaṃ kṛṇvānā yad upocire sarvaṃ tad arasaṃ kṛdhi // (6.2)
Par.?
yān asāv atisarāṃś cakāra kṛṇavacca yān / (7.1)
Par.?
tvaṃ tān indra vṛtrahan pratīcaḥ punar ā kṛdhi yathāmuṃ tṛṇahāṁ janam // (7.2)
Par.?
yathendra udvācanaṃ labdhvā cakre adhaspadam / (8.1)
Par.?
kṛṇve 'ham adharān tathā amūñchaśvatībhyaḥ samābhyaḥ // (8.2)
Par.?
atrainān indra vṛtrahann ugro marmaṇi vidhya / (9.1)
Par.?
atraivainān abhi tiṣṭhendra medy ahaṃ tava / (9.2)
Par.?
anu tvendrā rabhāmahe syāma sumatau tava // (9.3)
Par.?
Duration=0.13500189781189 secs.