UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10483
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
muñcāmi tvā haviṣā jīvanāya kam ajñātayakṣmād uta rājayakṣmāt / (1.1) Par.?
grāhir jagrāha yady etad enaṃ tasyā indrāgnī pra mumuktam enam // (1.2)
Par.?
yadi kṣitāyur yadi vā pareto yadi mṛtyor antikaṃ eva / (2.1)
Par.?
tam ā harāmi nirṛter upasthād aspārśam enaṃ śataśāradāya // (2.2)
Par.?
sahasrākṣeṇa śatavīryeṇa śatāyuṣā haviṣāhārṣam enam / (3.1)
Par.?
indro yathainaṃ śarado nayāty ati viśvasya duritasya pāram // (3.2)
Par.?
śataṃ jīva śarado vardhamānaḥ śataṃ hemantān chatam u vasantān / (4.1)
Par.?
śataṃ te indro agniḥ savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣam enam // (4.2)
Par.?
pra viśataṃ prāṇāpānāv anaḍvāhāv iva vrajam / (5.1)
Par.?
vy anye yantu mṛtyavo yān āhur itarān chatam // (5.2)
Par.?
ihaiva staṃ prāṇāpānau māpa gātam ito yuvam / (6.1)
Par.?
śarīram asyāṅgāni jarase vahataṃ punaḥ // (6.2)
Par.?
jarāyai tvā pari dadāmi jarāyai ni dhuvāmi tvā / (7.1)
Par.?
jarā tvā bhadrā neṣṭa vy anye yantu mṛtyavo yān āhur itarān chatam // (7.2)
Par.?
abhi tvā jarimāhita gām ukṣaṇam iva rajjvā / (8.1)
Par.?
yas tvā mṛtyur abhyadhatta jāyamānaṃ supāśayā / (8.2)
Par.?
taṃ te satyasya hastābhyām ud amuñcad bṛhaspatiḥ // (8.3)
Par.?
Duration=0.040866136550903 secs.