Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ghost, monster, demon

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10315
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atrāntare dvijayuvā śaktidevaḥ sa durmanāḥ / (1.1) Par.?
acintayad abhipretarājakanyāvamānitaḥ // (1.2) Par.?
mayeha mithyākanakapurīdarśanavādinā / (2.1) Par.?
vimānanā paraṃ prāptā na tvasau rājakanyakā // (2.2) Par.?
tad etatprāptaye tāvad bhramaṇīyā mahī mayā / (3.1) Par.?
yāvat sā nagarī dṛṣṭā prāṇair vāpi gataṃ mama // (3.2) Par.?
tāṃ hi dṛṣṭvā purīm etya tatpaṇopārjitaṃ na cet / (4.1) Par.?
labheya rājatanayām enāṃ kiṃ jīvitena tat // (4.2) Par.?
evaṃ kṛtapratijñaḥ san vardhamānapurāt tataḥ / (5.1) Par.?
dakṣiṇāṃ diśam ālambya sa pratasthe tadā dvijaḥ // (5.2) Par.?
krameṇa gacchaṃśca prāpa so 'tha vindhyamahāṭavīm / (6.1) Par.?
viveśa ca nijāṃ vāñchām iva tāṃ gahanāyatām // (6.2) Par.?
tasyāṃ ca mārutādhūtamṛdupādapapallavaiḥ / (7.1) Par.?
vījayantyām ivātmānaṃ taptam arkakarotkaraiḥ // (7.2) Par.?
bhūricauraparābhūtiduḥkhād iva divāniśam / (8.1) Par.?
krośantyāṃ tīvrasiṃhādihanyamānamṛgāravaiḥ // (8.2) Par.?
svacchandīchaladuddāmamahāmarumarīcibhiḥ / (9.1) Par.?
jigīṣantyām ivātyugrāṇyapi tejāṃsi bhāsvataḥ // (9.2) Par.?
jalasaṃhatihīnāyām apyaho sulabhāpadi / (10.1) Par.?
satatollaṅghyamānāyām api dūrībhavadbhuvi // (10.2) Par.?
divasair dūram adhvānam atikramya dadarśa saḥ / (11.1) Par.?
ekānte śītalasvacchasalilaṃ sumahat saraḥ // (11.2) Par.?
puṇḍarīkocchritacchattraṃ prollasaddhaṃsacāmaram / (12.1) Par.?
kurvāṇam iva sarveṣāṃ sarasām adhirājatām // (12.2) Par.?
tasmin snānādi kṛtvā ca tatpārśve punaruttare / (13.1) Par.?
apaśyad āśramapadaṃ saphalasnigdhapādapam // (13.2) Par.?
tatrāśvatthataror mūle niṣaṇṇaṃ tāpasair vṛtam / (14.1) Par.?
sa sūryatapasaṃ nāma sthaviraṃ munim aikṣata // (14.2) Par.?
svavayo'bdaśatagranthisaṃkhyayevākṣamālayā / (15.1) Par.?
jarādhavalakarṇāgrasaṃśrayiṇyā virājitam // (15.2) Par.?
praṇāmapūrvakaṃ taṃ ca munim abhyājagāma saḥ / (16.1) Par.?
tenāpyatithisatkārair muninā so 'bhyanandyata // (16.2) Par.?
apṛcchyata ca tenaiva saṃvibhajya phalādibhiḥ / (17.1) Par.?
kutaḥ prāpto 'si gantāsi kva ca bhadrocyatām iti // (17.2) Par.?
vardhamānapurāt tāvad bhagavann aham āgataḥ / (18.1) Par.?
gantuṃ pravṛttaḥ kanakapurīm asmi pratijñayā // (18.2) Par.?
na jāne kva bhavet sā tu bhagavān vaktu vetti cet / (19.1) Par.?
iti taṃ śaktidevo 'pi sa prahvo munim abhyadhāt // (19.2) Par.?
vatsa varṣaśatānyaṣṭau mamāśramapade tviha / (20.1) Par.?
atikrāntāni na ca sā śrutāpi nagarī mayā // (20.2) Par.?
iti tenāpi muninā gaditaḥ sa viṣādavān / (21.1) Par.?
punarevābravīt tarhi mṛto 'smi kṣmāṃ bhramann iha // (21.2) Par.?
tataḥ krameṇa jñātārthaḥ sa munistam abhāṣata / (22.1) Par.?
yadi te niścayastarhi yad ahaṃ vacmi tat kuru // (22.2) Par.?
asti kāmpilyaviṣayo yojanānāṃ śateṣvitaḥ / (23.1) Par.?
triṣu tatrottarākhyaśca giristatrāpi cāśramaḥ // (23.2) Par.?
tatrāryo 'sti mama bhrātā jyeṣṭho dīrghatapā iti / (24.1) Par.?
tatpārśvaṃ vraja jānīyāt sa vṛddho jātu tāṃ purīm // (24.2) Par.?
etacchrutvā tathetyuktvā jātāsthastatra tāṃ niśām / (25.1) Par.?
nītvā pratasthe sa prātaḥ śaktidevo drutaṃ tataḥ // (25.2) Par.?
kleśātikrāntakāntāraśataścāsādya taṃ cirāt / (26.1) Par.?
kāmpilyaviṣayaṃ tasminn ārurohottare girau // (26.2) Par.?
tatra taṃ dīrghatapasaṃ munim āśramavartinam / (27.1) Par.?
dṛṣṭvā praṇamya ca prītaḥ kṛtātithyam upāyayau // (27.2) Par.?
vyajijñapacca kanakapurīṃ rājasutoditām / (28.1) Par.?
prasthito 'haṃ na jānāmi bhagavan kvāsti sā purī // (28.2) Par.?
sā ca me 'vaśyagantavyā tatastadupalabdhaye / (29.1) Par.?
ṛṣiṇā sūryatapasā preṣito 'smi tavāntikam // (29.2) Par.?
ityuktavantaṃ taṃ śaktidevaṃ so 'pyabravīnmuniḥ / (30.1) Par.?
iyatā vayasā putra purī sādya śrutā mayā // (30.2) Par.?
deśāntarāgataiḥ kaiḥ kair jātaḥ paricayo na me / (31.1) Par.?
na ca tāṃ śrutavān asmi dūre taddarśanaṃ punaḥ // (31.2) Par.?
jānāmyahaṃ ca niyataṃ davīyasi tayā kvacit / (32.1) Par.?
bhāvyaṃ dvīpāntare vatsa tatropāyaṃ ca vacmi te // (32.2) Par.?
asti vārinidher madhye dvīpam utsthalasaṃjñakam / (33.1) Par.?
tatra satyavratākhyo 'sti niṣādādhipatir dhanī // (33.2) Par.?
tasya dvīpāntareṣvasti sarveṣvapi gatāgatam / (34.1) Par.?
tena sā nagarī jātu bhaved dṛṣṭā śrutāpi vā // (34.2) Par.?
tasmāt prayāhi jaladherupakaṇṭhapratiṣṭhitam / (35.1) Par.?
nagaraṃ prathamaṃ tāvad viṭaṅkapurasaṃjñakam // (35.2) Par.?
tataḥ kenāpi vaṇijā samaṃ pravahaṇena tat / (36.1) Par.?
niṣādasyāspadaṃ gaccha dvīpaṃ tasyeṣṭasiddhaye // (36.2) Par.?
ityuktastena muninā śaktidevaḥ sa tatkṣaṇam / (37.1) Par.?
tathetyuktvā tam āmantrya prayāti sma tadāśramāt // (37.2) Par.?
kālena prāpya collaṅghya deśān krośān vahaṃśca saḥ / (38.1) Par.?
vāridhestīratilakaṃ tad viṭaṅkapuraṃ param // (38.2) Par.?
tasmin samudradattākhyam utsthaladvīpayāyinam / (39.1) Par.?
anviṣya vaṇijaṃ tena saha sakhyaṃ cakāra saḥ // (39.2) Par.?
tadīyaṃ yānapātraṃ ca samaṃ tenādhiruhya saḥ / (40.1) Par.?
tatprītipūrṇapātheyaḥ pratasthe 'mbudhivartmanā // (40.2) Par.?
tato 'lpadeśe gantavye samuttasthāvaśaṅkitam / (41.1) Par.?
kālo vidyullatājihvo garjan parjanyarākṣasaḥ // (41.2) Par.?
laghūn unnamayan bhāvān gurūn apyavapātayan / (42.1) Par.?
vavau vidherivārambhaḥ pracaṇḍaśca prabhañjanaḥ // (42.2) Par.?
vātāhatāśca jaladherudatiṣṭhanmahormayaḥ / (43.1) Par.?
āśrayābhibhavakrodhād iva śailāḥ sapakṣakāḥ // (43.2) Par.?
yayau ca tat pravahaṇaṃ kṣaṇam ūrdhvam adhaḥ kṣaṇam / (44.1) Par.?
ucchrāyapātaparyāyaṃ darśayad dhaninām iva // (44.2) Par.?
kṣaṇāntare ca vaṇijām ākrandaistīvrapūritam / (45.1) Par.?
bharād iva tad utpatya vahanaṃ samabhajyata // (45.2) Par.?
bhagne ca tasmiṃstatsvāmī sa vaṇik patito 'mbudhau / (46.1) Par.?
tīrṇaśca phalakārūḍhaḥ prāpyānyad vahanaṃ cirāt // (46.2) Par.?
śaktidevaṃ patantaṃ tu taṃ vyāttamukhakandaraḥ / (47.1) Par.?
aparikṣatasarvāṅgaṃ mahāmatsyo nigīrṇavān // (47.2) Par.?
sa ca matsyo 'bdhimadhyena tatkālaṃ svecchayā caran / (48.1) Par.?
utsthaladvīpanikaṭaṃ jagāma vidhiyogataḥ // (48.2) Par.?
tatra tasyaiva kaivartapateḥ satyavratasya saḥ / (49.1) Par.?
śapharagrāhibhir bhṛtyaiḥ prāpya daivād agṛhyata // (49.2) Par.?
te ca taṃ sumahākāyaṃ ninyurākṛṣya kautukāt / (50.1) Par.?
tadaiva dhīvarāstasya nijasya svāmino 'ntikam // (50.2) Par.?
so 'pi taṃ tādṛśaṃ dṛṣṭvā taireva sakutūhalaḥ / (51.1) Par.?
pāṭhīnaṃ pāṭayāmāsa bhṛtyaiḥ satyavrato nijaiḥ // (51.2) Par.?
pāṭitasyodarājjīvañśaktidevo 'tha tasya saḥ / (52.1) Par.?
anubhūtāparāścaryagarbhavāso viniryayau // (52.2) Par.?
niryātaṃ ca kṛtasvastikāraṃ taṃ ca savismayaḥ / (53.1) Par.?
yuvānaṃ vīkṣya papraccha dāśaḥ satyavratastataḥ // (53.2) Par.?
kastvaṃ kathaṃ kutaścaiṣā śapharodaraśāyitā / (54.1) Par.?
brahmaṃstvayāptā ko 'yaṃ te vṛttānto 'tyantam adbhutaḥ // (54.2) Par.?
tacchrutvā śaktidevastaṃ dāśendraṃ pratyabhāṣata / (55.1) Par.?
brāhmaṇaḥ śaktidevākhyo vardhamānapurād aham // (55.2) Par.?
avaśyagamyā kanakapurī ca nagarī mayā / (56.1) Par.?
ajānānaśca tāṃ dūrād bhrānto 'smi suciraṃ bhuvam // (56.2) Par.?
tato dīrghatapovākyāt saṃbhāvya dvīpagāṃ ca tām / (57.1) Par.?
tajjñaptaye dāśapaterutsthaladvīpavāsinaḥ // (57.2) Par.?
pārśvaṃ satyavratasyāhaṃ gacchan vahanabhaṅgataḥ / (58.1) Par.?
magno 'mbudhau nigīrṇo 'haṃ matsyena prāpito 'dhunā // (58.2) Par.?
ityuktavantaṃ taṃ śaktidevaṃ satyavrato 'bravīt / (59.1) Par.?
satyavrato 'ham evaitad dvīpaṃ taccedam eva te // (59.2) Par.?
kiṃtu dṛṣṭā bahudvīpadṛśvanāpi na sā mayā / (60.1) Par.?
nagarī tvadabhipretā dvīpānteṣu śrutā punaḥ // (60.2) Par.?
ityuktvā śaktidevaṃ ca viṣaṇṇaṃ vīkṣya tatkṣaṇam / (61.1) Par.?
punarabhyāgataprītyā taṃ sa satyavrato 'bhyadhāt // (61.2) Par.?
brahmanmā gā viṣādaṃ tvam ihaivādya niśāṃ vasa / (62.1) Par.?
prātaḥ kaṃcid upāyaṃ te vidhāsyāmīṣṭasiddhaye // (62.2) Par.?
ityāśvāsya sa tenaiva dāśena prahitastataḥ / (63.1) Par.?
sulabhātithisatkāraṃ dvijo vipramaṭhaṃ yayau // (63.2) Par.?
tatra tadvāsinaikena kṛtāhāro dvijanmanā / (64.1) Par.?
viṣṇudattābhidhānena saha cakre kathākramam // (64.2) Par.?
tatprasaṅgācca tenaiva pṛṣṭastasmai samāsataḥ / (65.1) Par.?
nijaṃ deśaṃ kulaṃ kṛtsnaṃ vṛttāntaṃ ca śaśaṃsa saḥ // (65.2) Par.?
tad buddhvā parirabhyainaṃ viṣṇudattaḥ sa tatkṣaṇam / (66.1) Par.?
babhāṣe harṣabāṣpāmbughargharākṣarajarjaram // (66.2) Par.?
diṣṭyā mātulaputrastvam ekadeśabhavaśca me / (67.1) Par.?
ahaṃ ca bālya eva prāk tasmād deśād ihāgataḥ // (67.2) Par.?
tad ihaivāsva nacirāt sādhayiṣyati cātra te / (68.1) Par.?
iṣṭaṃ dvīpāntarāgacchadvaṇikkarṇaparamparā // (68.2) Par.?
ityuktvānvayam āvedya viṣṇudatto yathocitaiḥ / (69.1) Par.?
taṃ śaktidevaṃ tatkālam upacārairupācarat // (69.2) Par.?
śaktidevo 'pi samprāpa vismṛtādhvaklamo mudam / (70.1) Par.?
videśe bandhulābho hi marāvamṛtanirjharaḥ // (70.2) Par.?
amaṃsta ca nijābhīṣṭasiddhim abhyarṇavartinīm / (71.1) Par.?
antarāpāti hi śreyaḥ kāryasaṃpattisūcakam // (71.2) Par.?
tato rātrāvanidrasya śayanīye niṣeduṣaḥ / (72.1) Par.?
abhivāñchitasaṃprāptigatacittasya tasya saḥ // (72.2) Par.?
śaktidevasya pārśvastho viṣṇudattaḥ samarthanam / (73.1) Par.?
vinodapūrvakaṃ kurvan kathāṃ kathitavān imām // (73.2) Par.?
purābhūt sumahāvipro govindasvāmisaṃjñakaḥ / (74.1) Par.?
mahāgrahāre kālindyā upakaṇṭhaniveśini // (74.2) Par.?
jāyete sma ca tasya dvau sadṛśau guṇaśālinaḥ / (75.1) Par.?
aśokadatto vijayadattaśceti sutau kramāt // (75.2) Par.?
kālena tatra vasatāṃ teṣām ajani dāruṇam / (76.1) Par.?
durbhikṣaṃ tena govindasvāmī bhāryām uvāca saḥ // (76.2) Par.?
ayaṃ durbhikṣadoṣeṇa deśastāvad vināśitaḥ / (77.1) Par.?
tanna śaknomyahaṃ draṣṭuṃ suhṛdbāndhavadurgatim // (77.2) Par.?
dīyate ca kiyat kasya tasmād annaṃ yad asti naḥ / (78.1) Par.?
tad dattvā mittrabandhubhyo vrajāmo viṣayād itaḥ // (78.2) Par.?
vārāṇasīṃ ca vāsāya sakuṭumbāḥ śrayāmahe / (79.1) Par.?
ityuktayā so 'numato bhāryayānnam adānnijam // (79.2) Par.?
sadārasutabhṛtyaśca sa deśāt prayayau tataḥ / (80.1) Par.?
utsahante na hi draṣṭum uttamāḥ svajanāpadam // (80.2) Par.?
gacchaṃśca mārge jaṭilaṃ bhasmapāṇḍuṃ kapālinam / (81.1) Par.?
sārdhacandram iveśānaṃ mahāvratinam aikṣata // (81.2) Par.?
upetya jñāninaṃ taṃ ca natvā snehena putrayoḥ / (82.1) Par.?
śubhāśubhaṃ sa papraccha so 'tha yogī jagāda tam // (82.2) Par.?
putrau te bhāvikalyāṇau kiṃ tvetena kanīyasā / (83.1) Par.?
brahman vijayadattena viyogaste bhaviṣyati // (83.2) Par.?
tato 'syāśokadattasya dvitīyasya prabhāvataḥ / (84.1) Par.?
etena saha yuṣmākaṃ bhūyo bhāvī samāgamaḥ // (84.2) Par.?
ityuktastena govindasvāmī sa jñāninā tadā / (85.1) Par.?
sukhaduḥkhādbhutākrāntastam āmantrya tato yayau // (85.2) Par.?
prāpya vārāṇasīṃ tāṃ ca tadbāhye caṇḍikāgṛhe / (86.1) Par.?
dinaṃ tatrāticakrāma devīpūjādikarmaṇā // (86.2) Par.?
sāyaṃ ca tatraiva bahiḥ sakuṭumbastarostale / (87.1) Par.?
samāvasat kārpaṭikaiḥ so 'nyadeśāgataiḥ saha // (87.2) Par.?
rātrau ca tatra supteṣu sarveṣvadhigatādhvasu / (88.1) Par.?
śrānteṣvāstīrṇaparṇādipānthaśayyāniṣādiṣu // (88.2) Par.?
tadīyasya vibuddhasya tasyākasmāt kanīyasaḥ / (89.1) Par.?
sūnor vijayadattasya mahāñśītajvaro 'jani // (89.2) Par.?
sa tena sahasā bhāvibandhuviśleṣahetunā / (90.1) Par.?
bhayeneva jvareṇābhūd ūrdhvaromā savepathuḥ // (90.2) Par.?
śītārtaśca prabodhyaiva pitaraṃ svam uvāca tam / (91.1) Par.?
bādhate tāta tīvro mām iha śītajvaro 'dhunā // (91.2) Par.?
tanme samidham ānīya śītaghnaṃ jvalayānalam / (92.1) Par.?
nānyathā mama śāntiḥ syānnayeyaṃ na ca yāminīm // (92.2) Par.?
tacchrutvā taṃ sa govindasvāmī tadvedanākulaḥ / (93.1) Par.?
tāvat kuto 'dhunā vahnir vatseti ca samabhyadhāt // (93.2) Par.?
nanvayaṃ nikaṭe tāta dṛśyate 'gnir jvalann itaḥ / (94.1) Par.?
bhūyiṣṭhe 'traiva tad gatvā kiṃ nāṅgaṃ tāpayāmyaham // (94.2) Par.?
tasmāt sakampaṃ haste māṃ gṛhītvā prāpaya drutam / (95.1) Par.?
ityuktastena putreṇa punar vipro 'pi so 'bravīt // (95.2) Par.?
śmaśānam etad eṣā ca citā jvalati tat katham / (96.1) Par.?
gamyate 'tra piśācādibhīṣaṇe tvaṃ hi bālakaḥ // (96.2) Par.?
etacchrutvā pitur vākyaṃ vatsalasya vihasya saḥ / (97.1) Par.?
vīro vijayadattastaṃ sāvaṣṭambham abhāṣata // (97.2) Par.?
kiṃ piśācādibhistāta varākaiḥ kriyate mama / (98.1) Par.?
kim alpasattvaḥ ko 'pyasmi tad aśaṅkaṃ nayātra mām // (98.2) Par.?
ityāgrahād vadantaṃ taṃ sa pitā tatra nītavān / (99.1) Par.?
so 'pyaṅgaṃ tāpayan bālaścitām upasasarpa tām // (99.2) Par.?
jvalantīm analajvālādhūmavyākulamūrdhajām / (100.1) Par.?
nṛmāṃsagrāhiṇīṃ sākṣād iva rakṣo'dhidevatām // (100.2) Par.?
kṣaṇāt tatra samāśvasya so 'rbhakaḥ pitaraṃ ca tam / (101.1) Par.?
citāntardṛśyate vṛttaṃ kim etad iti pṛṣṭavān // (101.2) Par.?
kapālaṃ mānuṣasyaitaccitāyāṃ putra dahyate / (102.1) Par.?
iti taṃ pratyavādīcca so 'pi pārśvasthitaḥ pitā // (102.2) Par.?
tataḥ svasāhaseneva dīptāgreṇa nihatya tam / (103.1) Par.?
kapālaṃ sphoṭayāmāsa kāṣṭhenaikena so 'rbhakaḥ // (103.2) Par.?
tenoccaiḥ prasṛtā tasmānmukhe tasyāpatad vasā / (104.1) Par.?
śmaśānavahninā naktaṃcarīsiddhirivārpitā // (104.2) Par.?
tadāsvādena bālaśca sampanno 'bhūt sa rākṣasaḥ / (105.1) Par.?
ūrdhvakeśaḥ śikhotkhātakhaḍgo daṃṣṭrāviśaṅkaṭaḥ // (105.2) Par.?
ākṛṣya ca kapālaṃ tad vasāṃ pītvā lileha saḥ / (106.1) Par.?
asthilagnānalajvālālolayā nijajihvayā // (106.2) Par.?
tatastyaktakapālaḥ san pitaraṃ nijam eva tam / (107.1) Par.?
govindasvāminaṃ hantum udyatāsiriyeṣa saḥ // (107.2) Par.?
kapālasphoṭa bho deva na hantavyaḥ pitā tava / (108.1) Par.?
iti ehīti tatkālaṃ śmaśānād udabhūd vacaḥ // (108.2) Par.?
tacchrutvā nāma labdhvā ca kapālasphoṭa ityadaḥ / (109.1) Par.?
sa baṭuḥ pitaraṃ muktvā rakṣobhūtastirodadhe // (109.2) Par.?
tatpitā so 'pi govindasvāmī hā putra hā guṇin / (110.1) Par.?
hā hā vijayadatteti muktākrandastato yayau // (110.2) Par.?
etya caṇḍīgṛhaṃ tacca prātaḥ patnyai sutāya ca / (111.1) Par.?
jyāyase 'śokadattāya yathāvṛttaṃ śaśaṃsa saḥ // (111.2) Par.?
tatastābhyāṃ sahānabhravidyudāpātadāruṇam / (112.1) Par.?
yathā śokānalāveśam ājagāma sa tāpasaḥ // (112.2) Par.?
tathā vārāṇasīsaṃstho devīsaṃdarśanāgataḥ / (113.1) Par.?
tatropetya jano 'pyanyo yayau tatsamaduḥkhatām // (113.2) Par.?
tāvacca devīpūjārtham āgatyaiko mahāvaṇik / (114.1) Par.?
apaśyad atra govindasvāminaṃ taṃ tathāvidham // (114.2) Par.?
samudradattanāmāsāvupetyāśvāsya taṃ dvijam / (115.1) Par.?
tadaiva svagṛhaṃ sādhur nināya saparicchadam // (115.2) Par.?
snānādinopacāreṇa tatra cainam upācarat / (116.1) Par.?
nisargo hyeṣa mahatāṃ yadāpannānukampanam // (116.2) Par.?
so 'pi jagrāha govindasvāmī patnyā samaṃ dhṛtim / (117.1) Par.?
mahāvrativacaḥ śrutvā jātāsthaḥ sutasaṃgame // (117.2) Par.?
tataḥ prabhṛti caitasyāṃ vārāṇasyām uvāsa saḥ / (118.1) Par.?
abhyarthito mahāḍhyasya tasyaiva vaṇijo gṛhe // (118.2) Par.?
tatraivādhītavidyo 'sya sa sutaḥ prāptayauvanaḥ / (119.1) Par.?
dvitīyo 'śokadattākhyo bāhuyuddham aśikṣata // (119.2) Par.?
krameṇa ca yayau tatra prakarṣaṃ sa tathā yathā / (120.1) Par.?
ajīyata na kenāpi pratimallena bhūtale // (120.2) Par.?
ekadā devayātrāyāṃ tatra mallasamāgame / (121.1) Par.?
āgād eko mahāmallaḥ khyātimān dakṣiṇāpathāt // (121.2) Par.?
tenātra nikhilā mallā rājño vārāṇasīpateḥ / (122.1) Par.?
pratāpamukuṭākhyasya purato 'nye parājitāḥ // (122.2) Par.?
tataḥ sa rājā mallasya yuddhe tasya samādiśat / (123.1) Par.?
ānāyyāśokadattaṃ taṃ śrutaṃ tasmād vaṇigvarāt // (123.2) Par.?
so 'pi mallo bhujaṃ hatvā hastenārabhatāhavam / (124.1) Par.?
mallaṃ cāśokadattastu bhujaṃ hatvā nyapātayat // (124.2) Par.?
tatastatra mahāmallanipātotthitaśabdayā / (125.1) Par.?
yuddhabhūmyāpi saṃtuṣya sādhuvāda ivodite // (125.2) Par.?
sa rājāśokadattaṃ taṃ tuṣṭo ratnairapūrayat / (126.1) Par.?
cakāra cātmanaḥ pārśvavartinaṃ dṛṣṭavikramam // (126.2) Par.?
so 'pi rājñaḥ priyo bhūtvā dinaiḥ prāpa parāṃ śriyam / (127.1) Par.?
śevadhiḥ śūravidyasya viśeṣajño viśāṃ patiḥ // (127.2) Par.?
so 'tha jātu yayau rājā caturdaśyāṃ bahiḥ pure / (128.1) Par.?
supratiṣṭhāpitaṃ dūre devam arcayituṃ śivam // (128.2) Par.?
kṛtārcanastato naktaṃ śmaśānasyāntikena saḥ / (129.1) Par.?
āgacchann aśṛṇod etāṃ tanmadhyād udgatāṃ giram // (129.2) Par.?
ahaṃ daṇḍādhipeneha mithyā vadhyānukīrtanāt / (130.1) Par.?
dveṣeṇa viddhaḥ śūlāyāṃ tṛtīyaṃ divasaṃ prabho // (130.2) Par.?
adyāpi na ca niryānti prāṇā me 'pāpakarmaṇaḥ / (131.1) Par.?
tad deva tṛṣito 'tyartham ahaṃ dāpaya me jalam // (131.2) Par.?
tacchrutvā kṛpayā rājā sa pārśvastham uvāca tam / (132.1) Par.?
aśokadattam asyāmbhaḥ prahiṇotu bhavān iti // (132.2) Par.?
ko 'tra rātrau vrajed deva tad gacchāmyaham ātmanā / (133.1) Par.?
ityuktvāśokadattaḥ sa gṛhītvāmbhastato yayau // (133.2) Par.?
yāte ca svapurīṃ rājñi sa vīro gahanāntaram / (134.1) Par.?
mahattareṇa tamasā sarvato 'ntaradhiṣṭhitam // (134.2) Par.?
śivāvakīrṇapiśitaprattasaṃdhyāmahābali / (135.1) Par.?
kvacitkvaciccitājyotirdīpradīpaprakāśitam // (135.2) Par.?
lasaduttālavetālatālavādyaṃ viveśa tat / (136.1) Par.?
śmaśānaṃ kṛṣṇarajanīnivāsabhavanopamam // (136.2) Par.?
kenāmbho yācitaṃ bhūpād ityuccaistatra sa bruvan / (137.1) Par.?
mayā yācitam ityevam aśṛṇod vācam ekataḥ // (137.2) Par.?
gatvā tadanusāreṇa nikaṭasthaṃ citānalam / (138.1) Par.?
dadarśa tatra śūlāgre viddhaṃ kaṃcit sa pūruṣam // (138.2) Par.?
adhaśca tasya rudatīṃ sadalaṃkārabhūṣitām / (139.1) Par.?
adṛṣṭapūrvāṃ sarvāṅgasundarīṃ striyam aikṣata // (139.2) Par.?
kṛṣṇapakṣaparikṣīṇe gate 'staṃ rajanīpatau / (140.1) Par.?
citārohāya tadraśmiramyāṃ rātrim ivāgatām // (140.2) Par.?
kā tvam amba kathaṃ ceha rudatyevam avasthitā / (141.1) Par.?
iti pṛṣṭā ca sā tena yoṣid evaṃ tam abravīt // (141.2) Par.?
asyāhaṃ śūlaviddhasya bhāryā vigatalakṣaṇā / (142.1) Par.?
niścitāśā sthitāsmīha citārohe sahāmunā // (142.2) Par.?
kaṃcit kālaṃ pratīkṣe ca prāṇānām asya niṣkramam / (143.1) Par.?
tṛtīye 'hni gate 'pyadya yāntyetasya hi nāsavaḥ // (143.2) Par.?
yācate ca muhustoyam ānītaṃ ca mayeha tat / (144.1) Par.?
kiṃtvahaṃ nonnate śūle prāpnomyasya mukhaṃ sakhe // (144.2) Par.?
iti tasyā vacaḥ śrutvā sa pravīro 'pyuvāca tām / (145.1) Par.?
idaṃ tvasya nṛpeṇāpi haste me preṣitaṃ jalam // (145.2) Par.?
tanme pṛṣṭhe padaṃ dattvā dehyetasyaitadānane / (146.1) Par.?
na parasparśamātraṃ hi strīṇām āpadi dūṣaṇam // (146.2) Par.?
etacchrutvā tathetyāttajalā dattvā padadvayam / (147.1) Par.?
śūlamūlāvanamrasya pṛṣṭhaṃ tasyāruroha sā // (147.2) Par.?
kṣaṇād bhuvi svapṛṣṭhe ca raktabinduṣvaśaṅkitam / (148.1) Par.?
patatsu mukham unnamya sa vīro yāvad īkṣate // (148.2) Par.?
tāvat striyam apaśyat tāṃ chittvā churikayā muhuḥ / (149.1) Par.?
khādantīṃ tasya māṃsāni puṃsaḥ śūlāgravartinaḥ // (149.2) Par.?
tatastāṃ vikṛtiṃ matvā krodhād ākṛṣya sa kṣitau / (150.1) Par.?
āsphoṭayiṣyañjagrāha pāde raṇitanūpure // (150.2) Par.?
sāpi taṃ tarasā pādam ākṣipyaiva svamāyayā / (151.1) Par.?
kṣipraṃ gaganam utpatya jagāma kvāpyadarśanam // (151.2) Par.?
tasya cāśokadattasya tatpādānmaṇinūpuram / (152.1) Par.?
tasmād ākarṣaṇasrastam avatasthe karāntare // (152.2) Par.?
tatastāṃ peśalām ādāvadhaḥkartrīṃ ca madhyataḥ / (153.1) Par.?
ante vikāraghorāṃ ca durjanairiva saṃgatim // (153.2) Par.?
naṣṭāṃ vicintayan paśyan haste divyaṃ ca nūpuram / (154.1) Par.?
savismayaḥ sābhitāpaḥ saharṣaśca babhūva saḥ // (154.2) Par.?
tataḥ śmaśānatastasmāt sa jagāmāttanūpuraḥ / (155.1) Par.?
nijagehaṃ prabhāte ca snāto rājakulaṃ yayau // (155.2) Par.?
kiṃ tasya śūlaviddhasya dattaṃ vārīti pṛcchate / (156.1) Par.?
rājñe sa ca tathetyuktvā taṃ nūpuram upānayat // (156.2) Par.?
etat kuta iti svairaṃ pṛṣṭastena sa bhūbhṛtā / (157.1) Par.?
tasmai svarātrivṛttāntaṃ śaśaṃsādbhutabhīṣaṇam // (157.2) Par.?
tataścānanyasāmānyaṃ sattvaṃ tasyāvadhārya saḥ / (158.1) Par.?
tuṣṭo 'pyanyaguṇotkarṣāt tutoṣa sutarāṃ nṛpaḥ // (158.2) Par.?
gṛhītvā nūpuraṃ taṃ ca gatvā devyai dadau svayam / (159.1) Par.?
hṛṣṭastatprāptivṛttāntaṃ tasyai ca samavarṇayat // (159.2) Par.?
sā tad buddhvā ca dṛṣṭvā ca taṃ divyaṃ maṇinūpuram / (160.1) Par.?
aśokadattaślāghaikatatparā mumude rahaḥ // (160.2) Par.?
tato jagāda tāṃ rājā devi jātyeva vidyayā / (161.1) Par.?
satyeneva ca rūpeṇa mahatām apyayaṃ mahān // (161.2) Par.?
aśokadatto bhavyāyā bhartā ca duhitur yadi / (162.1) Par.?
bhavenmadanalekhāyāstad bhadram iti me matiḥ // (162.2) Par.?
varasyāmī guṇāḥ prekṣyā na lakṣmīḥ kṣaṇabhaṅginī / (163.1) Par.?
tad etasmai pravīrāya dadāmyetāṃ sutām aham // (163.2) Par.?
iti bhartur vacaḥ śrutvā devī sā sādarāvadat / (164.1) Par.?
yuktam etad asau hyasyā yuvā bhartānurūpakaḥ // (164.2) Par.?
sā ca tena madhūdyānadṛṣṭena hṛtamānasā / (165.1) Par.?
śūnyāśayā dineṣveṣu na śṛṇoti na paśyati // (165.2) Par.?
tatsakhītaśca tad buddhvā sacintāhaṃ niśākṣaye / (166.1) Par.?
suptā jāne striyā svapne kayāpyuktāsmi divyayā // (166.2) Par.?
vatse madanalekheyaṃ deyānyasmai na kanyakā / (167.1) Par.?
eṣā hyaśokadattasya bhāryā janmāntarārjitā // (167.2) Par.?
tacca śrutvā prabudhyaiva gatvā pratyūṣa eva ca / (168.1) Par.?
svayaṃ tatpratyayād vatsāṃ samāśvāsitavatyaham // (168.2) Par.?
idānīṃ cāryaputreṇa svayam eva mamoditam / (169.1) Par.?
tasmāt sametu tenāsau vṛkṣeṇevārtavī latā // (169.2) Par.?
ityuktaḥ priyayā prītaḥ sa rājā racitotsavaḥ / (170.1) Par.?
āhūyāśokadattāya tasmai tāṃ tanayāṃ dadau // (170.2) Par.?
tayośca so 'bhūd rājendraputrīviprendraputrayoḥ / (171.1) Par.?
saṃgamo 'nyonyaśobhāyai lakṣmīvinayayoriva // (171.2) Par.?
tataḥ kadācid rājānaṃ taṃ devī vadati sma sā / (172.1) Par.?
aśokadattānītaṃ tad uddiśya maṇinūpuram // (172.2) Par.?
āryaputrāyam ekākī nūpuro na virājate / (173.1) Par.?
anurūpastad etasya dvitīyaḥ parikalpyatām // (173.2) Par.?
tacchrutvā hemakārādīn ādideśa sa bhūpatiḥ / (174.1) Par.?
nūpurasyāsya sadṛśo dvitīyaḥ kriyatām iti // (174.2) Par.?
te tannirūpya jagadur nedṛśo deva śakyate / (175.1) Par.?
aparaḥ kartum etaddhi divyaṃ śilpaṃ na mānuṣam // (175.2) Par.?
ratnānīdṛṃśi bhūyāṃsi na bhavantyeva bhūtale / (176.1) Par.?
tasmād eṣa yataḥ prāptastatraivānyo gaveṣyatām // (176.2) Par.?
etacchrutvā sadevīke viṣaṇṇe rājñi tatkṣaṇam / (177.1) Par.?
aśokadattastatrasthastad dṛṣṭvā sahasābravīt // (177.2) Par.?
aham evānayāmyasya dvitīyaṃ nūpurasya te / (178.1) Par.?
evaṃ kṛtapratijñaśca rājñā sāhasaśaṅkinā // (178.2) Par.?
snehānnivāryamāṇo 'pi niścayānna cacāla saḥ / (179.1) Par.?
gṛhītvā nūpuraṃ tacca śmaśānaṃ sa punar yayau // (179.2) Par.?
niśi kṛṣṇacaturdaśyāṃ yatraiva tam avāptavān / (180.1) Par.?
praviśya tatra ca prājyacitādhūmamalīmasaiḥ // (180.2) Par.?
pāśopaveṣṭitagalaskandhollambitamānuṣaiḥ / (181.1) Par.?
pādapairiva rakṣobhirākīrṇe pitṛkānane // (181.2) Par.?
apaśyan pūrvadṛṣṭāṃ tāṃ striyaṃ tannūpurāptaye / (182.1) Par.?
upāyam ekaṃ bubudhe sa mahāmāṃsavikrayam // (182.2) Par.?
tarupāśād gṛhītvātha śavaṃ babhrāma tatra saḥ / (183.1) Par.?
vikrīṇāno mahāmāṃsaṃ gṛhyatām iti ghoṣayan // (183.2) Par.?
mahāsattva gṛhītvaitad ehi tāvanmayā saha / (184.1) Par.?
iti kṣaṇācca jagade sa dūrād ekayā striyā // (184.2) Par.?
tacchrutvā sa tathaivaitām upetyānusaran striyam / (185.1) Par.?
ārāt tarutale divyarūpāṃ yoṣitam aikṣata // (185.2) Par.?
strībhir vṛtām āsanasthāṃ ratnābharaṇabhāsurām / (186.1) Par.?
asaṃbhāvyasthitiṃ tatra marāvambhojinīm iva // (186.2) Par.?
striyā tayopanītaśca tām upetya tathāsthitām / (187.1) Par.?
nṛmāṃsam asmi vikrīṇe gṛhyatām ityuvāca saḥ // (187.2) Par.?
bho mahāsattva mūlyena kenaitad dīyate tvayā / (188.1) Par.?
iti sāpi tadāha sma divyarūpā kilāṅganā // (188.2) Par.?
tataḥ sa vīro hastasthaṃ tam ekaṃ maṇinūpuram / (189.1) Par.?
saṃdarśya skandhapṛṣṭhasthapretakāyo jagāda tām // (189.2) Par.?
yo dadātyasya sadṛśaṃ dvitīyaṃ nūpurasya me / (190.1) Par.?
māṃsaṃ tasya dadāmyetad astyasau yadi gṛhyatām // (190.2) Par.?
tacchrutvā sāpyavādīt tam astyanyo nūpuro mama / (191.1) Par.?
asau madīya evaiko nūpuro hi hṛtastvayā // (191.2) Par.?
saivāhaṃ yā tvayā dṛṣṭā śūlaviddhasya pārśvataḥ / (192.1) Par.?
kṛtānyarūpā bhavatā parijñātāsmi nādhunā // (192.2) Par.?
tat kiṃ māṃsena yad ahaṃ vacmi te tat karoṣi cet / (193.1) Par.?
taddvitīyaṃ dadāmyasya tulyaṃ tubhyaṃ svanūpuram // (193.2) Par.?
ityuktaḥ sa tadā vīraḥ pratipadya tad abravīt / (194.1) Par.?
yat tvaṃ vadasi tat sarvaṃ karomyeva kṣaṇād iti // (194.2) Par.?
tatastasmai jagādaivam ā mūlāt sā manīṣitam / (195.1) Par.?
asti bhadra trighaṇṭākhyaṃ himavacchikhare puram // (195.2) Par.?
tatrāsīllambajihvākhyaḥ pravīro rākṣasādhipaḥ / (196.1) Par.?
tasya vidyucchikhā nāma bhāryāhaṃ kāmarūpiṇī // (196.2) Par.?
sa caikasyāṃ sutāyāṃ me jātāyāṃ daivataḥ patiḥ / (197.1) Par.?
prabhoḥ kapālasphoṭasya purato nihato raṇe // (197.2) Par.?
tato nijapuraṃ tanme prabhuṇā tena tuṣyatā / (198.1) Par.?
pradattaṃ tena ca sukhaṃ sthitāsmi sasutādhunā // (198.2) Par.?
sā ca madduhitedānīm ārūḍhā navayauvanam / (199.1) Par.?
tatpravīravaraprāpticintā ca mama mānasam // (199.2) Par.?
atastadā samaṃ rājñā yāntaṃ tvām amunā pathā / (200.1) Par.?
dṛṣṭvā naktaṃ caturdaśyām ihasthāham acintayam // (200.2) Par.?
ayaṃ bhavyo yuvā vīro yogyo me duhituḥ patiḥ / (201.1) Par.?
tadetatprāptaye kaṃcid upāyaṃ kiṃ na kalpaye // (201.2) Par.?
iti saṃkalpya yācitvā śūlaviddhavacomiṣāt / (202.1) Par.?
jalaṃ madhye śmaśānaṃ tvam ānīto 'bhūr mayā mṛṣā // (202.2) Par.?
māyādarśitarūpādiprapañcālīkavādinī / (203.1) Par.?
vipralabdhavatī cāsmi tatra tvāṃ kṣaṇamātrakam // (203.2) Par.?
ākarṣaṇāya bhūyaste yuktyā caikaṃ svanūpuram / (204.1) Par.?
saṃtyajya śṛṅkhalāpāśam iva yātā tato 'pyaham // (204.2) Par.?
adya cetthaṃ mayā prāpto bhavāṃstadgṛham etya naḥ / (205.1) Par.?
bhajasva me sutāṃ kiṃca gṛhāṇāparanūpuram // (205.2) Par.?
ityuktaḥ sa niśācaryā tathetyuktvā tayā saha / (206.1) Par.?
vīro gaganamārgeṇa tatsiddhyā tatpuraṃ yayau // (206.2) Par.?
sauvarṇaṃ tad apaśyacca śṛṅge himavataḥ puram / (207.1) Par.?
nabho'dhvakhedaviśrāntam arkabimbam ivācalam // (207.2) Par.?
rakṣo'dhipasutāṃ tatra nāmnā vidyutprabhāṃ sa tām / (208.1) Par.?
svasāhasamahāsiddhim iva mūrtām avāptavān // (208.2) Par.?
tayā ca saha tatraiva kaṃcit kālam uvāsa saḥ / (209.1) Par.?
aśokadattaḥ priyayā śvaśrūvibhavanirvṛtaḥ // (209.2) Par.?
tato jagāda tāṃ śvaśrūṃ mahyaṃ tad dehi nūpuram / (210.1) Par.?
yataḥ saṃprati gantavyā purī vārāṇasī mayā // (210.2) Par.?
tatra hyetat pratijñātaṃ svayaṃ narapateḥ puraḥ / (211.1) Par.?
ekatvannūpuraspardhidvitīyānayanaṃ mayā // (211.2) Par.?
ityuktā tena sā śvaśrūr dvitīyaṃ taṃ svanūpuram / (212.1) Par.?
tasmai dattvā punaścaikaṃ suvarṇakamalaṃ dadau // (212.2) Par.?
prāptābjanūpurastasmāt sa purānniryayau tataḥ / (213.1) Par.?
aśokadatto vacasā niyamyāgamanaṃ punaḥ // (213.2) Par.?
tayā śvaśrvaiva cākāśapathena punareva tam / (214.1) Par.?
śmaśānaṃ prāpitaḥ so 'bhūnnijasiddhiprabhāvataḥ // (214.2) Par.?
tarumūle ca tatraiva sthitvā sā taṃ tato 'bravīt / (215.1) Par.?
sadā kṛṣṇacaturdaśyām iha rātrāvupaimyaham // (215.2) Par.?
tasyāṃ niśi ca bhūyo 'pi tvam eṣyasi yadā yadā / (216.1) Par.?
tadā tadā vaṭataror mūlāt prāpsyasi mām itaḥ // (216.2) Par.?
etacchrutvā tathetyuktvā tām āmantrya niśācarīm / (217.1) Par.?
aśokadattaḥ sa tato yayau tāvat pitur gṛham // (217.2) Par.?
kanīyaḥsutaviśleṣaduḥkhadvaiguṇyadāyinā / (218.1) Par.?
tādṛśā tatpravāsena pitarau tatra duḥkhitau // (218.2) Par.?
atarkitāgato yāvad ānandayati tatkṣaṇāt / (219.1) Par.?
tāvat sa buddhvā śvaśurastatraivāsyāyayau nṛpaḥ // (219.2) Par.?
sa taṃ sāhasikasparśabhītairiva sakaṇṭakaiḥ / (220.1) Par.?
aṅgaiḥ praṇatam āliṅgya mumude bhūpatiściram // (220.2) Par.?
tatastena samaṃ rājñā viveśa nṛpamandiram / (221.1) Par.?
aśokadattaḥ sa tadā pramodo mūrtimān iva // (221.2) Par.?
dadau rājñe sa saṃyuktaṃ tad divyaṃ nūpuradvayam / (222.1) Par.?
kurvāṇam iva tadvīryastutiṃ jhaṇajhaṇāravaiḥ // (222.2) Par.?
arpayāmāsa taccāsmai kāntaṃ kanakapaṅkajam / (223.1) Par.?
rakṣaḥkoṣaśriyo hastāllīlāmbujam ivāhṛtam // (223.2) Par.?
pṛṣṭo 'tha kautukāt tena rājñā devīyutena saḥ / (224.1) Par.?
avarṇayad yathāvṛttaṃ svaṃ karṇānandadāyi tat // (224.2) Par.?
vicitracaritollekhacamatkāritacetanam / (225.1) Par.?
prāpyate kiṃ yaśaḥ śubhram anaṅgīkṛtya sāhasam // (225.2) Par.?
evaṃ vadaṃstatastena jāmātrā kṛtakṛtyatām / (226.1) Par.?
mene sa rājā devī ca prāptanūpurayugmakā // (226.2) Par.?
utsavātodyanirhrādi tadā rājagṛhaṃ ca tat / (227.1) Par.?
aśokadattasya guṇānudgāyad iva nirbabhau // (227.2) Par.?
anyedyuśca sa rājā tat svakṛte surasadmani / (228.1) Par.?
hemābjaṃ sthāpayāmāsa sadraupyakalaśopari // (228.2) Par.?
ubhau kalaśapadmau ca śuśubhāte sitāruṇau / (229.1) Par.?
yaśaḥpratāpāviva tau bhūpālāśokadattayoḥ // (229.2) Par.?
tādṛśau ca vilokyaitau sa harṣotphullalocanaḥ / (230.1) Par.?
rājā māheśvaro bhaktirasāveśād abhāṣata // (230.2) Par.?
aho vibhāti padmena tuṅgo 'yaṃ kalaśo 'munā / (231.1) Par.?
bhūtiśubhraḥ kapardīva jaṭājūṭena babhruṇā // (231.2) Par.?
abhaviṣyad dvitīyaṃ ced īdṛśaṃ kanakāmbujam / (232.1) Par.?
asthāpayiṣyatāmuṣmin dvitīye kalaśe 'pi tat // (232.2) Par.?
iti rājavacaḥ śrutvāśokadattastato 'bravīt / (233.1) Par.?
āneṣyāmyaham ambhojaṃ dvitīyam api deva te // (233.2) Par.?
tacchrutvā na mamānyena paṅkajena prayojanam / (234.1) Par.?
alaṃ te sāhaseneti rājāpi pratyuvāca tam // (234.2) Par.?
divaseṣvatha yāteṣu hemābjaharaṇaiṣiṇi / (235.1) Par.?
aśokadatte sā bhūyo 'pyagāt kṛṣṇacaturdaśī // (235.2) Par.?
tasyāṃ cāsya suvarṇābjavāñchāṃ buddhvā bhayād iva / (236.1) Par.?
dyusaraḥsvarṇakamale yāte 'staśikharaṃ ravau // (236.2) Par.?
saṃdhyāruṇābhrapiśitagrāsagarvād iva kṣaṇāt / (237.1) Par.?
tamorakṣaḥsu dhāvatsu dhūmadhūmreṣu sarvataḥ // (237.2) Par.?
sphuraddīpāvalīdantamālābhāsvarabhīṣaṇe / (238.1) Par.?
jṛmbhamāṇe mahāraudre niśānaktaṃcarīmukhe // (238.2) Par.?
prasuptarājaputrīkāt svairaṃ nirgatya mandirāt / (239.1) Par.?
aśokadattaḥ sa yayau śmaśānaṃ punareva tat // (239.2) Par.?
tatra tasmin vaṭataror mūle tāṃ punarāgatām / (240.1) Par.?
dadarśa rākṣasīṃ śvaśrūṃ vihitasvāgatādarām // (240.2) Par.?
tayā ca saha bhūyastad agamat tanniketanam / (241.1) Par.?
sa yuvā himavacchṛṅgaṃ mārgonmukhavadhūjanam // (241.2) Par.?
kaṃcit kālaṃ samaṃ vadhvā tatra sthitvābravīcca tām / (242.1) Par.?
śvaśrūṃ dehi dvitīyaṃ me kutaścit kanakāmbujam // (242.2) Par.?
tacchrutvā sāpyavādīt taṃ kuto 'nyat paṅkajaṃ mama / (243.1) Par.?
etat kapālasphoṭasya vidyate 'smatprabhoḥ saraḥ // (243.2) Par.?
atredṛśāni jāyante hemābjāni samantataḥ / (244.1) Par.?
tasmāt tad ekaṃ madbhartre prītyā padmaṃ sa dattavān // (244.2) Par.?
evaṃ tayokte so 'vādīt tarhi tanmāṃ sarovaram / (245.1) Par.?
naya yāvat svayaṃ tasmād ādāsye kanakāmbujam // (245.2) Par.?
na śakyam etad rakṣobhir dāruṇaistaddhi rakṣyate / (246.1) Par.?
evaṃ niṣiddho 'pi tayā nirbandhaṃ na sa taṃ jahau // (246.2) Par.?
tataḥ kathaṃcinnītaśca tayā śvaśrvā dadarśa tat / (247.1) Par.?
dūrāt sarovaraṃ divyaṃ tuṅgādrikaṭakāśritam // (247.2) Par.?
channaṃ nirantaroddaṇḍadīptahemasaroruhaiḥ / (248.1) Par.?
satatonmukhatāpītasaṃkrāntārkaprabhairiva // (248.2) Par.?
gatvaiva tatra yāvacca padmānyavacinoti saḥ / (249.1) Par.?
tāvat tadrakṣiṇo ghorā rurudhustaṃ niśācarāḥ // (249.2) Par.?
saśastraḥ so 'vadhīccainān anyān anye palāyya ca / (250.1) Par.?
gatvā kapālasphoṭāya svāmine tannyavedayan // (250.2) Par.?
sa tad buddhvaiva kupitastatra rakṣaḥpatiḥ svayam / (251.1) Par.?
āgatyāśokadattaṃ tam apaśyalluṇṭhitāmbujam // (251.2) Par.?
kathaṃ bhrātā mamāśokadattaḥ so 'yam ihāgataḥ / (252.1) Par.?
iti pratyabhyajānācca tatkṣaṇaṃ taṃ savismayaḥ // (252.2) Par.?
tataḥ śastraṃ samutsṛjya harṣabāṣpāplutekṣaṇaḥ / (253.1) Par.?
dhāvitvā pādayoḥ sadyaḥ patitvā ca jagāda tam // (253.2) Par.?
ahaṃ vijayadattākhyaḥ sodaryaḥ sa tavānujaḥ / (254.1) Par.?
āvāṃ dvijavarasyobhau govindasvāminaḥ sutau // (254.2) Par.?
iyacciraṃ ca jāto 'haṃ daivād īdṛṅniśācaraḥ / (255.1) Par.?
citākapāladalanāt kapālasphoṭanāmakaḥ // (255.2) Par.?
tvaddarśanād idānīṃ ca brāhmaṇyaṃ tat smṛtaṃ mayā / (256.1) Par.?
gataṃ ca rākṣasatvaṃ me mohācchāditacetanam // (256.2) Par.?
evaṃ vijayadattasya vadataḥ parirabhya saḥ / (257.1) Par.?
yāvat kṣālayatīvāṅgaṃ rākṣasībhāvadūṣitam // (257.2) Par.?
aśokadatto bāṣpāmbupūraistāvad avātarat / (258.1) Par.?
prajñaptikauśiko nāma vidyādharagurur divaḥ // (258.2) Par.?
sa tau dvāvapyupetyaiva bhrātarau gururabravīt / (259.1) Par.?
yūyaṃ vidyādharāḥ sarve śāpād etāṃ daśāṃ gatāḥ // (259.2) Par.?
adhunā ca sa śāpo vaḥ sarveṣāṃ śāntim āgataḥ / (260.1) Par.?
tad gṛhṇīta nijā vidyā bandhusādhāraṇīrimāḥ // (260.2) Par.?
vrajataṃ ca nijaṃ dhāma svīkṛtasvajanau yuvām / (261.1) Par.?
ityuktvā dattavidyo 'sau tayor dyām udyayau guruḥ // (261.2) Par.?
tau ca vidyādharībhūtau prabuddhau jagmatustataḥ / (262.1) Par.?
vyomnā taddhimavacchṛṅgaṃ gṛhītakanakāmbujau // (262.2) Par.?
tatra cāśokadattastāṃ rakṣaḥpatisutāṃ priyām / (263.1) Par.?
upāgāt sāpyabhūt kṣīṇaśāpā vidyādharī tadā // (263.2) Par.?
tayā ca sākaṃ sudṛśā bhrātarau tāvubhāvapi / (264.1) Par.?
vārāṇasīṃ prayayatuḥ kṣaṇād gaganagāminau // (264.2) Par.?
tatra copetya pitarau viprayogāgnitāpitau / (265.1) Par.?
niravāpayatāṃ sadyo darśanāmṛtavarṣiṇau // (265.2) Par.?
adehabhede 'pyākrāntacitrajanmāntarau ca tau / (266.1) Par.?
na pitroreva lokasyāpyutsavāya babhūvatuḥ // (266.2) Par.?
cirād vijayadattaśca gāḍham āśliṣyataḥ pituḥ / (267.1) Par.?
bhujamadhyam ivātyarthaṃ manoratham apūrayat // (267.2) Par.?
tatastatraiva tad buddhvā pratāpamukuṭo 'pi saḥ / (268.1) Par.?
aśokadattaśvaśuro rājā harṣād upāyayau // (268.2) Par.?
tatsatkṛtaśca tadrājadhānīṃ sotkasthitapriyām / (269.1) Par.?
aśokadattaḥ svajanaiḥ sārdhaṃ baddhotsavām agāt // (269.2) Par.?
dadau ca kanakābjāni rājñe tasmai bahūni saḥ / (270.1) Par.?
abhyarthitādhikaprāptihṛṣṭaḥ so 'pyabhavannṛpaḥ // (270.2) Par.?
tato vijayadattaṃ taṃ sarveṣvatra sthiteṣu saḥ / (271.1) Par.?
pitā papraccha govindasvāmī sāścaryakautukaḥ // (271.2) Par.?
tadā śmaśāne yāminyāṃ rākṣasatvaṃ gatasya te / (272.1) Par.?
abhavat kīdṛśo vatsa vṛttānto varṇyatām iti // (272.2) Par.?
tato vijayadattastaṃ babhāṣe tāta cāpalāt / (273.1) Par.?
prasphoṭitacitādīptakapālo 'haṃ vidher vaśāt // (273.2) Par.?
mukhapraviṣṭayā sadyastadvasāchaṭayā tadā / (274.1) Par.?
rakṣobhūtastvayā tāvad dṛṣṭo māyāvimohitaḥ // (274.2) Par.?
kapālasphoṭa ityevaṃ nāma kṛtvā hi rākṣasaiḥ / (275.1) Par.?
tato 'nyairaham āhūtastanmadhye milito 'bhavam // (275.2) Par.?
taiśca nīto nijasyāsmi pārśvaṃ rakṣaḥpateḥ kramāt / (276.1) Par.?
so 'pi dṛṣṭvaiva māṃ prītaḥ senāpatye nyayojayat // (276.2) Par.?
tataḥ kadācid gandharvān abhiyoktuṃ madena saḥ / (277.1) Par.?
gato rakṣaḥpatistatra saṅgrāme nihato 'ribhiḥ // (277.2) Par.?
tadaiva pratipannaṃ ca tadbhṛtyair mama śāsanam / (278.1) Par.?
tato 'haṃ rakṣasāṃ rājyam akārṣaṃ tatpure sthitaḥ // (278.2) Par.?
tatrākasmācca hemābjahetoḥ prāptasya darśanāt / (279.1) Par.?
āryasyāśokadattasya praśāntā sā daśā mama // (279.2) Par.?
anantaraṃ yathāsmābhiḥ śāpamokṣavaśānnijāḥ / (280.1) Par.?
vidyāḥ prāptāstathāryo vaḥ kṛtsnam āvedayiṣyati // (280.2) Par.?
evaṃ vijayadattena tena tatra nivedite / (281.1) Par.?
aśokadattaḥ sa tadā tad ā mūlād avarṇayat // (281.2) Par.?
purā vidyādharau santau gaganād gālavāśrame / (282.1) Par.?
āvāṃ snāntīrapaśyāva gaṅgāyāṃ munikanyakāḥ // (282.2) Par.?
tulyābhilāṣāstāścātra vāñchantau sahasā rahaḥ / (283.1) Par.?
buddhvā tadbandhubhiḥ krodhācchaptau svo divyadṛṣṭibhiḥ // (283.2) Par.?
pāpācārau prajāyethāṃ martyayonau yuvām ubhau / (284.1) Par.?
tatrāpi viprayogaśca vicitro vāṃ bhaviṣyati // (284.2) Par.?
mānuṣāgocare deśe viprakṛṣṭe 'pyupāgatam / (285.1) Par.?
ekaṃ dṛṣṭvā dvitīyo vāṃ yadā prajñānam āpsyati // (285.2) Par.?
tadā vidyādharaguror vidyāṃ prāpya bhaviṣyathaḥ / (286.1) Par.?
punar vidyādharau yuktau śāpamuktau svabandhubhiḥ // (286.2) Par.?
evaṃ tair munibhiḥ śaptau jātāvāvām ubhāviha / (287.1) Par.?
viyogo 'tra yathā bhūtastat sarvaṃ viditaṃ ca vaḥ // (287.2) Par.?
idānīṃ padmahetośca śvaśrūsiddhiprabhāvataḥ / (288.1) Par.?
rakṣaḥpateḥ puraṃ gatvā prāpto 'yaṃ cānujo mayā // (288.2) Par.?
tatraiva ca guroḥ prāpya vidyāḥ prajñaptikauśikāt / (289.1) Par.?
sadyo vidyādharībhūya vayaṃ kṣipram ihāgatāḥ // (289.2) Par.?
ityuktvā pitarau ca tau priyatamāṃ tāṃ cātmajāṃ bhūpateḥ sadyaḥ śāpatamovimokṣamudito vidyāviśeṣair nijaiḥ / (290.1) Par.?
taistaiḥ saṃvyabhajad vicitracaritaḥ so 'śokadattastadā yenaite sapadi prabuddhamanaso 'jāyanta vidyādharāḥ // (290.2) Par.?
tatastam āmantrya nṛpaṃ sa sākaṃ mātāpitṛbhyāṃ dayitādvayena / (291.1) Par.?
utpatya dhanyo nijacakravartidhāma dyumārgeṇa javī jagāma // (291.2) Par.?
tatrālokya tamājñāṃ prāpya ca tasmād aśokavega iti / (292.1) Par.?
nāma sa bibhrat so 'pi ca tadbhrātā vijayavega iti // (292.2) Par.?
vidyādharavarataruṇau svajanānugatāvubhau nijanivāsam / (293.1) Par.?
govindakūṭasaṃjñakam acalavaraṃ bhrātarau yayatuḥ // (293.2) Par.?
so 'pyāścaryavaśaḥ pratāpamukuṭo vārāṇasībhūpatiḥ svasmin devakule dvitīyakalaśanyastaikahemāmbujaḥ / (294.1) Par.?
taddattairaparaiḥ suvarṇakamalair abhyarcitatryambakastatsaṃbandhamahattayā pramudito mene kṛtārthaṃ kulam // (294.2) Par.?
evaṃ divyāḥ kāraṇenāvatīrṇā jāyante 'smiñjantavo jīvaloke / (295.1) Par.?
sattvotsāhau svocitau te dadhānā duṣprāpām apyarthasiddhiṃ labhante // (295.2) Par.?
tat sattvasāgara bhavān api ko'pi jāne devāṃśa eva bhavitā ca yatheṣṭasiddhiḥ / (296.1) Par.?
prāyaḥ kriyāsu mahatām api duṣkarāsu sotsāhatā kathayati prakṛter viśeṣam // (296.2) Par.?
sāpi tvadīpsitā nanu divyā rājātmajā kanakarekhā / (297.1) Par.?
bālānyathā hi vāñchati kanakapurīdarśinaṃ kathaṃ hi patim // (297.2) Par.?
iti rahasi niśamya viṣṇudattāt sarasakathāprakaraṃ sa śaktidevaḥ / (298.1) Par.?
hṛdi kanakapurīvilokanaiṣī dhṛtim avalambya nināya ca triyāmām // (298.2) Par.?
Duration=1.0856192111969 secs.