UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10521
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vār idam vārayātai varaṇāvatyām adhi / (1.1)
Par.?
tatrāmṛtasyāsiktaṃ tenā te vāraye viṣam // (1.2)
Par.?
arasaṃ prācyaṃ viṣam arasaṃ yad udīcyam / (2.1)
Par.?
athedam adharācyaṃ karambheṇa vi kalpate // (2.2) Par.?
karambhaṃ kṛtvā tiryaṃ pībaspākam udārathim / (3.1)
Par.?
kṣudhā kila tvā duṣṭano jakṣivānt sa na rūrupaḥ // (3.2)
Par.?
vi te madaṃ madāvati śaram iva pātayāmasi / (4.1)
Par.?
pra tvā carum iva yeṣantaṃ vacasā sthāpayāmasi // (4.2)
Par.?
pari grāmam ivācitaṃ vacasā sthāpayāmasi / (5.1)
Par.?
tiṣṭhā vṛkṣa iva sthāmny abhrikhāte na rūrupaḥ // (5.2)
Par.?
pavastais tvā pary akrīṇan dūrśebhir ajinair uta / (6.1)
Par.?
prakrīr asi tvam oṣadhe 'bhrikhāte na rūrupaḥ // (6.2)
Par.?
anāptā ye vaḥ prathamā yāni karmāṇi cakrire / (7.1)
Par.?
vīrān no atra mā dabhan tad va etat puro dadhe // (7.2)
Par.?
Duration=0.1153039932251 secs.