UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10526
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ehi jīvaṃ trāyamāṇaṃ parvatasyāsy akṣyam / (1.1)
Par.?
viśvebhir devair dattaṃ paridhir jīvanāya kam // (1.2)
Par.?
paripāṇaṃ puruṣāṇāṃ paripāṇaṃ gavāṃ asi / (2.1)
Par.?
aśvānām arvatām paripāṇāya tasthiṣe // (2.2)
Par.?
utāsi paripāṇam yātujambhanam āñjana / (3.1)
Par.?
utāmṛtasya tvaṃ vetthātho asi jīvabhojanam atho haritabheṣajam // (3.2)
Par.?
yasyāñjana prasarpasy aṅgamaṅgam paruṣparuḥ / (4.1)
Par.?
tato yakṣmaṃ vi bādhasa ugro madhyamaśīr iva // (4.2) Par.?
nainaṃ prāpnoti śapatho na kṛtyā nābhiśocanam / (5.1)
Par.?
nainaṃ viṣkandham aśnute yas tvā bibharty āñjana // (5.2)
Par.?
asanmantrād duṣvapnyād duṣkṛtācchamalād uta / (6.1)
Par.?
durhārdaś cakṣuṣo ghorāt tasmān naḥ pāhy āñjana // (6.2)
Par.?
idaṃ vidvān āñjana satyaṃ vakṣyāmi nānṛtam / (7.1)
Par.?
saneyam aśvaṃ gām aham ātmānaṃ tava pūruṣa // (7.2)
Par.?
trayo dāsā āñjanasya takmā balāsa ād ahiḥ / (8.1)
Par.?
varṣiṣṭhaḥ parvatānāṃ trikakun nāma te pitā // (8.2)
Par.?
yad āñjanaṃ traikakudam jātaṃ himavatas pari / (9.1)
Par.?
yātūṃś ca sarvāñ jambhayat sarvāś ca yātudhānyaḥ // (9.2)
Par.?
yadi vāsi traikakudaṃ yadi yāmunam ucyase / (10.1)
Par.?
ubhe te bhadre nāmnī tābhyāṃ naḥ pāhy āñjana // (10.2)
Par.?
Duration=0.031865119934082 secs.