UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10825
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yāṃ te cakrur āme pātre yāṃ cakrur miśradhānye / (1.1)
Par.?
āme māṃse kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām // (1.2)
Par.?
yāṃ te cakruḥ kṛkavākāv aje vā yāṃ kurīriṇi / (2.1)
Par.?
avyāṃ te kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām // (2.2)
Par.?
yāṃ te cakrur ekaśaphe paśūnām ubhayādati / (3.1) Par.?
gardabhe kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām // (3.2)
Par.?
yāṃ te cakrur amūlāyāṃ valagaṃ vā narācyām / (4.1)
Par.?
kṣetre te kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām // (4.2)
Par.?
yāṃ te cakrur gārhapatye pūrvāgnāv uta duścitaḥ / (5.1)
Par.?
śālāyāṃ kṛtyāṃ yām cakruḥ punaḥ prati harāmi tām // (5.2)
Par.?
yāṃ te cakruḥ sabhāyāṃ yām cakrur adhidevane / (6.1)
Par.?
akṣeṣu kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām // (6.2)
Par.?
yāṃ te cakruḥ senāyāṃ yāṃ cakrur iṣvāyudhe / (7.1)
Par.?
dundubhau kṛtyāṃ yāṃ cakruḥ punaḥ prati harāmi tām // (7.2)
Par.?
yāṃ te kṛtyām kūpe 'vadadhuḥ śmaśāne vā nicakhnuḥ / (8.1)
Par.?
sadmani kṛtyām yāṃ cakruḥ punaḥ prati harāmi tām // (8.2)
Par.?
yāṃ te cakruḥ puruṣāsthe agnau saṃkasuke ca yām / (9.1)
Par.?
mrokaṃ nirdāhaṃ kravyādaṃ punaḥ prati harāmi tām // (9.2)
Par.?
apathenā jabhāraināṃ tāṃ pathetaḥ pra hiṇmasi / (10.1)
Par.?
adhīro maryādhīrebhyaḥ saṃ jabhārācittyā // (10.2)
Par.?
yaś cakāra na śaśāka kartuṃ śaśre pādam aṅgurim / (11.1)
Par.?
cakāra bhadram asmabhyam abhago bhagavadbhyaḥ // (11.2)
Par.?
kṛtyākṛtaṃ valaginaṃ mūlinaṃ śapatheyyam / (12.1)
Par.?
indras taṃ hantu mahatā vadhenāgnir vidhyatv astayā // (12.2)
Par.?
Duration=0.2483491897583 secs.