UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 10534
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ajo hy agner ajaniṣṭa śokāt so apaśyajjanitāram agre / (1.1)
Par.?
tena devā devatām
agrā āyan tena rohān ruruhur medhyāsaḥ // (1.2)
Par.?
kramadhvam agninā nākam ukhyān hasteṣu bibhrataḥ / (2.1)
Par.?
divas pṛṣṭhaṃ svar gatvā miśrā devebhir ādhvam // (2.2)
Par.?
pṛṣṭhāt pṛthivyā aham antarikṣam āruham antarikṣād divam āruham / (3.1)
Par.?
divo nākasya pṛṣṭhāt svar jyotir agām aham // (3.2)
Par.?
svar yanto nāpekṣanta ā dyāṃ rohanti rodasī / (4.1)
Par.?
yajñaṃ ye viśvatodhāraṃ suvidvāṃso vitenire // (4.2)
Par.?
agne prehi prathamo devatānāṃ cakṣur devānām uta mānuṣānām / (5.1)
Par.?
iyakṣamāṇā bhṛgubhiḥ sajoṣāḥ svar yantu yajamānāḥ svasti // (5.2)
Par.?
ajam anajmi payasā ghṛtena divyaṃ suparṇaṃ payasaṃ bṛhantam / (6.1)
Par.?
tena geṣma sukṛtasya lokaṃ svar ārohanto abhi nākam uttamam // (6.2)
Par.?
pañcaudanaṃ pañcabhir aṅgulibhir darvyoddhara pañcadhaitam odanam / (7.1)
Par.?
prācyāṃ diśi śiro ajasya dhehi dakṣiṇāyāṃ diśi dakṣiṇaṃ dhehi pārśvam // (7.2) Par.?
pratīcyāṃ diśi bhasadam asya dhehy uttarasyāṃ diśy uttaraṃ dhehi pārśvam / (8.1)
Par.?
ūrdhvāyāṃ diśy ajasyānūkaṃ dhehi diśi dhruvāyāṃ dhehi pājasyam antarikṣe madhyato madhyam asya // (8.2)
Par.?
śṛtam ajaṃ śṛtayā prorṇuhi tvacā sarvair aṅgaiḥ saṃbhṛtaṃ viśvarūpam / (9.1)
Par.?
sa ut tiṣṭheto abhi nākam uttamaṃ padbhiś caturbhiḥ prati tiṣṭha dikṣu // (9.2)
Par.?
Duration=0.15627717971802 secs.