Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10348
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatastatrotsthaladvīpe prabhāte taṃ maṭhasthitam / (1.1) Par.?
śaktidevaṃ sa dāśendraḥ satyavrata upāyayau // (1.2) Par.?
sa ca prākpratipannaḥ sann upetyainam abhāṣata / (2.1) Par.?
brahmaṃstvadiṣṭasiddhyartham upāyaścintito mayā // (2.2) Par.?
asti dvīpavaraṃ madhye ratnakūṭākhyam ambudheḥ / (3.1) Par.?
kṛtapratiṣṭhastatrāste bhagavān harirabdhinā // (3.2) Par.?
āṣāḍhaśukladvādaśyāṃ tatra yātrotsave sadā / (4.1) Par.?
āyānti sarvadvīpebhyaḥ pūjāyai yatnato janāḥ // (4.2) Par.?
tatra jñāyeta kanakapurī sā jātucit purī / (5.1) Par.?
tad ehi tatra gacchāvaḥ pratyāsannā hi sā tithiḥ // (5.2) Par.?
iti satyavratenoktaḥ śaktidevastatheti saḥ / (6.1) Par.?
jagrāha hṛṣṭaḥ pātheyaṃ viṣṇudattopakalpitam // (6.2) Par.?
tato vahanam āruhya sa satyavrataḍhaukitam / (7.1) Par.?
tenaiva sākaṃ tvaritaḥ prāyād vāridhivartmanā // (7.2) Par.?
gacchaṃśca tatra sa dvīpanibhanakre 'dbhutālaye / (8.1) Par.?
satyavrataṃ taṃ papraccha karṇadhāratayā sthitam // (8.2) Par.?
ito dūraṃ mahābhogaṃ kim etad dṛśyate 'mbudhau / (9.1) Par.?
yadṛcchāprodgatodagrasapakṣagirivibhramam // (9.2) Par.?
tataḥ satyavrato 'vādīd asau devo vaṭadrumaḥ / (10.1) Par.?
asyāhuḥ sumahāvartam adhastād vaḍavāmukham // (10.2) Par.?
etaṃ ca parihṛtyaiva pradeśam iha gamyate / (11.1) Par.?
atrāvarte gatānāṃ hi na bhavatyāgamaḥ punaḥ // (11.2) Par.?
iti satyavrate tasmin vadatyevāmbuvegataḥ / (12.1) Par.?
tasyām eva pravavṛte gantuṃ tadvahanaṃ diśi // (12.2) Par.?
tad dṛṣṭvā śaktidevaṃ sa punaḥ satyavrato 'bravīt / (13.1) Par.?
brahman vināśakālo 'yaṃ dhruvam asmākam āgataḥ // (13.2) Par.?
yad akasmāt pravahaṇaṃ paśyātraiva prayātyadaḥ / (14.1) Par.?
śakyate naiva roddhuṃ ca kathamapyadhunā mayā // (14.2) Par.?
tadāvarte gabhīre 'tra vayaṃ mṛtyorivānane / (15.1) Par.?
kṣiptā evāmbunākṛṣya karmaṇeva balīyasā // (15.2) Par.?
etacca naiva me duḥkhaṃ śarīraṃ kasya hi sthiram / (16.1) Par.?
duḥkhaṃ tu yanna siddhaste kṛcchreṇāpi manorathaḥ // (16.2) Par.?
tad yāvad vārayāmyetad ahaṃ pravahaṇaṃ manāk / (17.1) Par.?
tāvad asyāvalambethāḥ śākhāṃ vaṭataror drutam // (17.2) Par.?
kadācijjīvitopāyo bhaved bhavyākṛtestava / (18.1) Par.?
vidher vilāsān abdheśca taraṅgān ko hi tarkayet // (18.2) Par.?
iti satyavratasyāsya dhīrasattvasya jalpataḥ / (19.1) Par.?
babhūva nikaṭe tasya taroḥ pravahaṇaṃ tataḥ // (19.2) Par.?
tatkṣaṇaṃ sa kṛtotphālaḥ śaktidevo visādhvasaḥ / (20.1) Par.?
pṛthulām agrahīcchākhāṃ tasyābdhivaṭaśākhinaḥ // (20.2) Par.?
satyavratastu vahatā dehena vahanena ca / (21.1) Par.?
parārthakalpitenātra viveśa vaḍavāmukham // (21.2) Par.?
śaktidevaśca śākhābhiḥ pūritāśasya tasya saḥ / (22.1) Par.?
āśrityāpi taroḥ śākhāṃ nirāśaḥ samacintayat // (22.2) Par.?
na tāvat sā ca kanakapurī dṛṣṭā mayā purī / (23.1) Par.?
apade naśyatā tāvad dāśendro 'pyeṣa nāśitaḥ // (23.2) Par.?
yadi vā satatanyastapadā sarvasya mūrdhani / (24.1) Par.?
kāmaṃ bhagavatī kena bhajyate bhavitavyatā // (24.2) Par.?
ityavasthocitaṃ tasya tataścintayatastadā / (25.1) Par.?
viprayūnastaruskandhe dinaṃ tat paryahīyata // (25.2) Par.?
sāyaṃ ca sarvatastasmin sa mahāvihagān bahūn / (26.1) Par.?
vaṭavṛkṣe praviśataḥ śabdāpūritadiktaṭān // (26.2) Par.?
apaśyat pṛthutatpakṣavātadhūtārṇavormibhiḥ / (27.1) Par.?
gṛdhrān paricayaprītyā kṛtapratyudgamān iva // (27.2) Par.?
tataḥ śākhāvilīnānāṃ sa teṣāṃ pakṣiṇāṃ mithaḥ / (28.1) Par.?
manuṣyavācā saṃlāpaṃ pattraughaiśchādito 'śṛṇot // (28.2) Par.?
kaścid dvīpāntaraṃ kaścid giriṃ kaścid digantaram / (29.1) Par.?
tadahaścaraṇasthānam ekaikaḥ samavarṇayat // (29.2) Par.?
ekaśca vṛddhavihagasteṣāṃ madhyād abhāṣata / (30.1) Par.?
ahaṃ vihartuṃ kanakapurīm adya gato 'bhavam // (30.2) Par.?
prātaḥ punaśca tatraiva gantāsmi carituṃ sukham / (31.1) Par.?
śramāvahena ko 'rtho me vidūragamanena hi // (31.2) Par.?
ityakāṇḍasudhāsārasadṛśenāsya pakṣiṇaḥ / (32.1) Par.?
vacasā śāntatāpaḥ sañ śaktidevo vyacintayat // (32.2) Par.?
diṣṭyā sāstyeva nagarī tatprāptyai cāyam eva me / (33.1) Par.?
upāyaḥ sumahākāyo vihago vāhanīkṛtaḥ // (33.2) Par.?
ityālocya śanairetya tasya suptasya pakṣiṇaḥ / (34.1) Par.?
pṛṣṭhapakṣāntare so 'tha śaktidevo vyalīyata // (34.2) Par.?
prātaścetas tatasteṣu gateṣvanyeṣu pakṣiṣu / (35.1) Par.?
sa pakṣī darśitāścarya pakṣapāto vidhir yathā // (35.2) Par.?
dattāskando vahan pṛṣṭhe śaktidevam alakṣitam / (36.1) Par.?
kṣaṇād agacchat kanakapurīṃ tāṃ carituṃ punaḥ // (36.2) Par.?
tatrodyānāntare tasminnupaviṣṭe vihaṃgame / (37.1) Par.?
sa śaktidevo nibhṛtaṃ tasya pṛṣṭhād avātarat // (37.2) Par.?
apasṛtya sa tatpārśvād yāvad bhrāmyati tatra saḥ / (38.1) Par.?
dve puṣpāvacayavyagre tāvad aikṣata yoṣitau // (38.2) Par.?
upagamya śanaiste ca tadvilokanavismite / (39.1) Par.?
so 'pṛcchat kaḥ pradeśo 'yaṃ ke ca bhadre yuvām iti // (39.2) Par.?
iyaṃ kanakapuryākhyā purī vidyādharāspadam / (40.1) Par.?
candraprabheti caitasyām āste vidyādharī sakhe // (40.2) Par.?
tasyāścāvām ihodyāne jānīhyudyānapālike / (41.1) Par.?
puṣpoccayastadartho 'yam iti te ca tam ūcatuḥ // (41.2) Par.?
tataḥ so 'pyavadad vipro yuvāṃ me kurutaṃ tathā / (42.1) Par.?
yathāham api paśyāmi tāṃ yuṣmatsvāminīm iha // (42.2) Par.?
etacchrutvā tathetyuktvā nītavatyāvubhe ca te / (43.1) Par.?
striyāvantarnagaryāstaṃ yuvānaṃ rājamandiram // (43.2) Par.?
so 'pi prāptastad adrākṣīnmāṇikyastambhabhāsvaram / (44.1) Par.?
sauvarṇabhitti saṃketaketanaṃ saṃpadām iva // (44.2) Par.?
tatrāgataṃ ca dṛṣṭvā taṃ sarvaḥ parijano 'bravīt / (45.1) Par.?
gatvā candraprabhāyās tanmānuṣāgamanādbhutam // (45.2) Par.?
sāpyādiśya pratīhāram avilambitam eva tam / (46.1) Par.?
abhyantaraṃ svanikaṭaṃ vipraṃ prāveśayat tataḥ // (46.2) Par.?
praviṣṭaḥ so 'pyapaśyat tāṃ tatra netrotsavapradām / (47.1) Par.?
dhāturadbhutanirmāṇaparyāptim iva rūpiṇīm // (47.2) Par.?
sā ca sadratnaparyaṅkād dūrād utthāya taṃ svayam / (48.1) Par.?
svāgatenādṛtavatī taddarśanavaśīkṛtā // (48.2) Par.?
upaviṣṭam apṛcchacca kalyāṇin kastvam īdṛśaḥ / (49.1) Par.?
kathaṃ ca mānuṣāgamyām imāṃ prāpto bhavān bhuvam // (49.2) Par.?
ityuktaḥ sa tayā candraprabhayā sakutūhalam / (50.1) Par.?
śaktidevo nijaṃ deśaṃ jātiṃ cāvedya nāma ca // (50.2) Par.?
tatpurīdarśanapaṇāt prāptuṃ tāṃ rājakanyakām / (51.1) Par.?
yathā kanakarekhākhyām āgatastad avarṇayat // (51.2) Par.?
tad buddhvā kim api dhyātvā dīrghaṃ niḥśvasya sā tataḥ / (52.1) Par.?
candraprabhā taṃ vijane śaktidevam abhāṣata // (52.2) Par.?
śrūyatāṃ vacmi te kiṃcid idaṃ subhaga saṃprati / (53.1) Par.?
astyasyāṃ śaśikhaṇḍākhyo vidyādharapatir bhuvi // (53.2) Par.?
vayaṃ tasya catasraśca jātā duhitaraḥ kramāt / (54.1) Par.?
jyeṣṭhā candraprabhetyasmi candrarekheti cāparā // (54.2) Par.?
śaśirekhā tṛtīyā ca caturthī ca śaśiprabhā / (55.1) Par.?
tā vayaṃ kramaśaḥ prāptā vṛddhim atra pitur gṛhe // (55.2) Par.?
ekadā ca bhaginyo me snātuṃ tisro 'pi tāḥ samam / (56.1) Par.?
mayi kanyāvratasthāyāṃ jagmur mandākinītaṭam // (56.2) Par.?
tatrāgryatapasaṃ nāma muniṃ yauvanadarpataḥ / (57.1) Par.?
toyair jalastham asicann ārabdhajalakelayaḥ // (57.2) Par.?
atinirbandhinīstāśca muniḥ kruddhaḥ śaśāpa saḥ / (58.1) Par.?
kukanyakāḥ prajāyadhvaṃ martyaloke 'khilā iti // (58.2) Par.?
tad buddhvā so 'smadīyena pitrā gatvā prasāditaḥ / (59.1) Par.?
pṛthak pṛthak sa śāpāntam uktvā tāsāṃ yathāyatham // (59.2) Par.?
jātismaratvaṃ divyena vijñānenopabṛṃhitam / (60.1) Par.?
martyabhāvena sarvāsām ādideśa mahāmuniḥ // (60.2) Par.?
tatastāsu tanūstyaktvā martyalokaṃ gatāsu saḥ / (61.1) Par.?
dattvā me nagarīm etāṃ pitā khedād gato vanam // (61.2) Par.?
atheha nivasantīṃ māṃ devī svapne kilāmbikā / (62.1) Par.?
mānuṣaḥ putri bhartā te bhaviteti samādiśat // (62.2) Par.?
tena vidyādharāṃstāṃstān varān uddiśato bahūn / (63.1) Par.?
pitur vidhāraṇaṃ kṛtvā kanyaivādyāpyahaṃ sthitā // (63.2) Par.?
idānīṃ cāmunāścaryamayenāgamanena te / (64.1) Par.?
vapuṣā ca vaśīkṛtya tubhyam evāham arpitā // (64.2) Par.?
tad vrajāmi caturdaśyām āgāminyāṃ bhavatkṛte / (65.1) Par.?
kartuṃ tātasya vijñaptim ṛṣabhākhyaṃ mahāgirim // (65.2) Par.?
tatra tasyāṃ tithau sarve milanti prativatsaram / (66.1) Par.?
devaṃ haraṃ pūjayituṃ digbhyo vidyādharottamāḥ // (66.2) Par.?
tātastatraiva cāyāti tadanujñām avāpya ca / (67.1) Par.?
ihāgacchāmyahaṃ tūrṇaṃ tataḥ pariṇayasva mām // (67.2) Par.?
tat tiṣṭha tāvad ityuktvā sā taṃ vidyādharocitaiḥ / (68.1) Par.?
candraprabhā śaktidevaṃ taistair bhogairupācarat // (68.2) Par.?
tasya cābhūt tathetyatra tiṣṭhatastat tadā sukham / (69.1) Par.?
yaddāvānalataptasya sudhāhradanimajjane // (69.2) Par.?
prāptāyāṃ ca caturdaśyāṃ sā taṃ candraprabhābravīt / (70.1) Par.?
adya gacchāmi vijñaptyai tātasyāhaṃ bhavatkṛte // (70.2) Par.?
sarvaḥ parijanaścāyaṃ mayaiva saha yāsyati / (71.1) Par.?
tvayā caikākinā duḥkhaṃ na bhāvyaṃ divasadvayam // (71.2) Par.?
ekena punaretasminmandire 'pyavatiṣṭhatā / (72.1) Par.?
madhyamā bhavatā bhūmir nāroḍhavyā kathaṃcana // (72.2) Par.?
ityuktvā sā yuvānaṃ taṃ nyastacittā tadantike / (73.1) Par.?
tadīyacittānugatā yayau candraprabhā tataḥ // (73.2) Par.?
so 'pyekākī tatastatra sthitaśceto vinodayan / (74.1) Par.?
sthānasthāneṣu babhrāma śaktidevo maharddhiṣu // (74.2) Par.?
kiṃ svid atra niṣiddhaṃ me tayā pṛṣṭhe 'dhirohaṇam / (75.1) Par.?
vidyādharaduhitreti jātakautūhalo 'tha saḥ // (75.2) Par.?
tasyaiva madhyamāṃ bhūmiṃ mandirasyāruroha tām / (76.1) Par.?
prāyo vāritavāmā hi pravṛttir manaso nṛṇām // (76.2) Par.?
ārūḍhastatra cāpaśyad guptāṃstrīn ratnamaṇḍapān / (77.1) Par.?
ekaṃ codghāṭitadvāraṃ tanmadhyāt praviveśa saḥ // (77.2) Par.?
praviśya cāntaḥ sadratnaparyaṅke nyastatūlike / (78.1) Par.?
paṭāvaguṇṭhitatanuṃ śayānaṃ kaṃcid aikṣata // (78.2) Par.?
vīkṣate yāvad utkṣipya paṭaṃ tāvanmṛtāṃ tathā / (79.1) Par.?
paropakārinṛpatestanayāṃ varakanyakām // (79.2) Par.?
dṛṣṭvā cācintayat so 'tha kim idaṃ mahad adbhutam / (80.1) Par.?
kim aprabodhasupteyaṃ kiṃ vā bhrāntirabādhakā // (80.2) Par.?
yasyāḥ kṛte pravāso 'yaṃ mama saiveha tiṣṭhati / (81.1) Par.?
asāvapagataprāṇā tatra deśe ca jīvati // (81.2) Par.?
amlānakāntirasyāśca tad vidhātrā mama dhruvam / (82.1) Par.?
kenāpi kāraṇenedam indrajālaṃ vitanyate // (82.2) Par.?
iti saṃcintya nirgatya tāvanyau maṇḍapau kramāt / (83.1) Par.?
praviśyāntaḥ sa dadṛśe tadvad anye ca kanyake // (83.2) Par.?
tato 'pi nirgatastasya sāścaryo mandirasya saḥ / (84.1) Par.?
upaviṣṭaḥ sthito 'paśyad vāpīm atyuttamām adhaḥ // (84.2) Par.?
tattīre ratnaparyāṇaṃ dadarśaikaṃ ca vājinam / (85.1) Par.?
tenāvatīryaiva tatastatpārśvaṃ kautukād yayau // (85.2) Par.?
iyeṣa ca tam āroḍhuṃ śūnyaṃ dṛṣṭvā sa tena ca / (86.1) Par.?
aśvenāhatya pādena tasyāṃ vāpyāṃ nicikṣipe // (86.2) Par.?
tannimagnaḥ sa ca kṣipraṃ vardhamānapurānnijāt / (87.1) Par.?
udyānadīrghikāmadhyād unmamajja sasaṃbhramaḥ // (87.2) Par.?
dadarśa janmabhūmau ca sadyo vāpījale sthitam / (88.1) Par.?
ātmānaṃ kumudaistulyaṃ dīnaṃ candraprabhāṃ vinā // (88.2) Par.?
vardhamānapuraṃ kvedaṃ kva sā vaidyādharī purī / (89.1) Par.?
aho kim etad āścaryamāyāḍambarajṛmbhitam // (89.2) Par.?
kaṣṭaṃ kim api kenāpi mandabhāgyo 'smi vañcitaḥ / (90.1) Par.?
yadi vā ko 'tra jānāti kīdṛśī bhavitavyatā // (90.2) Par.?
ityādi cintayan so 'tha vāpīmadhyāt samutthitaḥ / (91.1) Par.?
savismayaḥ śaktidevo yayau pitṛgṛhaṃ nijam // (91.2) Par.?
tatrāpadiṣṭapaṭahabhramaṇaḥ kṛtakaitavaḥ / (92.1) Par.?
pitrābhinanditastasthau sotsavaiḥ svajanaiḥ saha // (92.2) Par.?
dvitīye 'hni bahir gehānnirgataścāśṛṇot punaḥ / (93.1) Par.?
ghoṣyamāṇaṃ sapaṭahaṃ pure tasminn idaṃ vacaḥ // (93.2) Par.?
viprakṣatriyamadhyāt kanakapurī yena tattvato dṛṣṭā / (94.1) Par.?
vaktu sa tasmai tanayāṃ sayauvarājyāṃ dadāti nṛpaḥ // (94.2) Par.?
tacchrutvaiva sa gatvā tān paṭahodghoṣakān kṛtī / (95.1) Par.?
mayā dṛṣṭā purī seti śaktidevo 'bravīt punaḥ // (95.2) Par.?
taistūrṇaṃ nṛpateragraṃ sa nīto 'bhūnnṛpo 'pi tam / (96.1) Par.?
prāgvanmene parijñāya punar vitathavādinam // (96.2) Par.?
mithyā ced vacmi na mayā dṛṣṭā sā nagarī yadi / (97.1) Par.?
tad idānīṃ śarīrasya nigraheṇa paṇo mama // (97.2) Par.?
adya sā rājaputrī māṃ pṛcchatvityudite tataḥ / (98.1) Par.?
gatvā cānucarai rājā tatraivānāyayat sutām // (98.2) Par.?
sā dṛṣṭā dṛṣṭapūrvaṃ taṃ vipraṃ rājānam abhyadhāt / (99.1) Par.?
tāta mithyaiva bhūyo 'pi kiṃcid vakṣyatyasāviti // (99.2) Par.?
śaktidevastato 'vādīd ahaṃ satyaṃ mṛṣaiva vā / (100.1) Par.?
vacmi rājasute tvaṃ tu vadaivaṃ mama kautukam // (100.2) Par.?
mayā kanakapuryāṃ tvaṃ paryaṅke gatajīvitā / (101.1) Par.?
dṛṣṭā ceha ca paśyāmi jīvantīṃ bhavatīṃ katham // (101.2) Par.?
ityuktā śaktidevena sābhijñānaṃ nṛpātmajā / (102.1) Par.?
sadyaḥ kanakarekhā sā jagādaivaṃ pituḥ puraḥ // (102.2) Par.?
tāta dṛṣṭāmunā satyaṃ nagarī sā mahātmanā / (103.1) Par.?
acirāccaiṣa bhartā me tatrasthāyā bhaviṣyati // (103.2) Par.?
tatra madbhaginīścānyāstisro 'yaṃ pariṇeṣyati / (104.1) Par.?
vidyādharādhirājyaṃ ca tasyāṃ puri kariṣyati // (104.2) Par.?
mayā tvadya praveṣṭavyā svā tanuśca purī ca sā / (105.1) Par.?
muneḥ śāpād ahaṃ hyatra jātābhūvaṃ bhavadgṛhe // (105.2) Par.?
yadā kanakapuryāṃ te deham ālokya mānuṣaḥ / (106.1) Par.?
martyabhāvabhṛtastattvapratibhedaṃ kariṣyati // (106.2) Par.?
tadā te śāpamuktiśca sa ca syānmānuṣaḥ patiḥ / (107.1) Par.?
iti me ca sa śāpāntaṃ punarevādiśanmuniḥ // (107.2) Par.?
jātismarā ca mānuṣye 'pyahaṃ jñānavatī tathā / (108.1) Par.?
tad vrajāmyadhunā siddhyai nijaṃ vaidyādharaṃ padam // (108.2) Par.?
ityuktvā rājaputrī sā tanuṃ tyaktvā tirodadhe / (109.1) Par.?
tumulaścodabhūt tasminn ākrando rājamandire // (109.2) Par.?
śaktidevo 'pyubhayato bhraṣṭastaistair duruttaraiḥ / (110.1) Par.?
kleśaiḥ prāpyāpi na prāpte dhyāyaṃste dve api priye // (110.2) Par.?
nindan khinno 'pi cātmānam asaṃpūrṇamanorathaḥ / (111.1) Par.?
nirgatya rājabhavanāt kṣaṇād evam acintayat // (111.2) Par.?
abhīṣṭaṃ bhāvi me tāvad uktaṃ kanakarekhayā / (112.1) Par.?
tat kimarthaṃ viṣīdāmi sattvādhīnā hi siddhayaḥ // (112.2) Par.?
pathā tenaiva kanakapurīṃ gacchāmi tāṃ punaḥ / (113.1) Par.?
bhūyo 'pyavaśyaṃ daivaṃ me tatropāyaṃ kariṣyati // (113.2) Par.?
ityālocyaiva sa prāyācchaktidevaḥ purāt tataḥ / (114.1) Par.?
asiddhārthā nivartante na hi dhīrāḥ kṛtodyamāḥ // (114.2) Par.?
gacchaṃścirācca samprāpa jaladheḥ pulinasthitam / (115.1) Par.?
tad viṭaṅkapuraṃ nāma nagaraṃ punareva saḥ // (115.2) Par.?
tatrāpaśyacca vaṇijaṃ taṃ saṃmukham upāgatam / (116.1) Par.?
yena sākaṃ gatasyābdhiṃ potam ādāvabhajyata // (116.2) Par.?
so 'yaṃ samudradattaḥ syāt kathaṃ ca patito 'mbudhau / (117.1) Par.?
uttīrṇo 'yaṃ na vā citram aham eva nidarśanam // (117.2) Par.?
ityālocya sa yāvat tam abhyeti vaṇijaṃ dvijaḥ / (118.1) Par.?
tāvat sa taṃ parijñāya hṛṣṭaḥ kaṇṭhe 'grahīd vaṇik // (118.2) Par.?
anaiṣīcca nijaṃ gehaṃ kṛtātithyaśca pṛṣṭavān / (119.1) Par.?
potabhaṅge tvam ambhodheḥ katham uttīrṇavān iti // (119.2) Par.?
śaktidevo 'pi vṛttāntaṃ tathā taṃ kṛtsnam abravīt / (120.1) Par.?
yathā matsyanigīrṇaḥ prāg utsthaladvīpam āpa saḥ // (120.2) Par.?
anantaraṃ ca tam api pratyapṛcchad vaṇigvaram / (121.1) Par.?
kathaṃ tadā tvam apyabdhim uttīrṇo varṇyatām iti // (121.2) Par.?
athābravīt so 'pi vaṇik tadāhaṃ patito 'mbudhau / (122.1) Par.?
dinatrayaṃ bhramann āsam ekaṃ phalahakaṃ śritaḥ // (122.2) Par.?
tatastena pathākasmād ekaṃ vahanam āgatam / (123.1) Par.?
tatrasthaiścāham ākrandan dṛṣṭvā cātrādhiropitaḥ // (123.2) Par.?
ārūḍhaścātra pitaraṃ svam apaśyam ahaṃ tadā / (124.1) Par.?
gatvā dvīpāntaraṃ pūrvaṃ cirāt tatkālam āgatam // (124.2) Par.?
sa māṃ dṛṣṭvā parijñāya kṛtakaṇṭhagrahaḥ pitā / (125.1) Par.?
rudann apṛcchad vṛttāntam ahaṃ caivaṃ tam abruvam // (125.2) Par.?
cirakālaprayāte 'pi tāta tvayyanupāgate / (126.1) Par.?
svadharma iti vāṇijye svayam asmi pravṛttavān // (126.2) Par.?
tato dvīpāntaraṃ gacchann ahaṃ vahanabhaṅgataḥ / (127.1) Par.?
adyāmbudhau nimagnaḥ san prāpya yuṣmābhiruddhṛtaḥ // (127.2) Par.?
evaṃ mayoktastāto māṃ sopālambham abhāṣata / (128.1) Par.?
ārohasi kimarthaṃ tvam īdṛśān prāṇasaṃśayān // (128.2) Par.?
dhanam asti hi me putra sthitaścāhaṃ tadarjane / (129.1) Par.?
paśyānītaṃ mayedaṃ te vahanaṃ hemapūritam // (129.2) Par.?
ityuktvāśvāsya tenaiva vahanena nijaṃ gṛham / (130.1) Par.?
viṭaṅkapuram ānītastenaivedam ahaṃ tataḥ // (130.2) Par.?
ityetad vaṇijastasmācchaktidevo niśamya saḥ / (131.1) Par.?
viśramya sa triyāmāṃ tām anyedyustam abhāṣata // (131.2) Par.?
gantavyam utsthaladvīpaṃ sārthavāha punar mayā / (132.1) Par.?
tat kathaṃ tatra gacchāmi sāṃprataṃ kathyatām iti // (132.2) Par.?
gantuṃ pravṛttāstatrādya madīyā vyavahāriṇaḥ / (133.1) Par.?
tadyānapātram āruhya prayātu saha tair bhavān // (133.2) Par.?
ityuktastena vaṇijā sa taistadvyavahāribhiḥ / (134.1) Par.?
sākaṃ tad utsthaladvīpaṃ śaktidevo yayau tataḥ // (134.2) Par.?
yaḥ sa bandhur mahātmā me viṣṇudatto 'tra tiṣṭhati / (135.1) Par.?
prāgvat tasyaiva nikaṭaṃ vastum icchāmi tanmaṭham // (135.2) Par.?
iti samprāpya ca dvīpaṃ tatkālaṃ ca vicintya saḥ / (136.1) Par.?
vipaṇīmadhyamārgeṇa gantuṃ prāvartata dvijaḥ // (136.2) Par.?
tāvacca tatra daivāt taṃ dṛṣṭvā dāśapateḥ sutāḥ / (137.1) Par.?
satyavratasya tasyārāt parijñāyaivam abruvan // (137.2) Par.?
tātena sākaṃ kanakapurīṃ cinvann itastadā / (138.1) Par.?
brahmann agāstvam ekaśca katham adyāgato bhavān // (138.2) Par.?
śaktidevastato 'vādīd amburāśau sa vaḥ pitā / (139.1) Par.?
patito 'mbubhirākṛṣṭavahano vaḍavāmukhe // (139.2) Par.?
tacchrutvā dāśaputrāste kruddhā bhṛtyān babhāṣire / (140.1) Par.?
badhnītainaṃ durātmānaṃ hato 'nena sa naḥ pitā // (140.2) Par.?
anyathā katham ekasmin sati pravahaṇe dvayoḥ / (141.1) Par.?
vaḍavāgnau pated eko dvitīyaścottaret tataḥ // (141.2) Par.?
tad eṣa caṇḍikādevyāḥ purastāt pitṛghātakaḥ / (142.1) Par.?
asmābhirupahantavyaḥ śvaḥ prabhāte paśūkṛtaḥ // (142.2) Par.?
ityuktvā dāśaputrāste bhṛtyān baddhvaiva taṃ tadā / (143.1) Par.?
śaktidevaṃ tato ninyur bhayakṛccaṇḍikāgṛham // (143.2) Par.?
śaśvatkavalitānekajīvaṃ pravitatodaram / (144.1) Par.?
khacadghaṇṭāvalīdantamālaṃ mṛtyorivānanam // (144.2) Par.?
tatra baddhaḥ sthito rātrau saṃśayānaḥ svajīvite / (145.1) Par.?
sa śaktidevo devīṃ tāṃ caṇḍīm evaṃ vyajijñapat // (145.2) Par.?
bālārkabimbanibhayā bhagavati mūrtyā tvayā paritrātam / (146.1) Par.?
nirbharapītapravisṛtarurudānavakaṇṭharudhirayeva jagat // (146.2) Par.?
tanmāṃ satatapraṇataṃ niṣkāraṇavidhuravargahastagatam / (147.1) Par.?
rakṣasva sudūrāgatam iṣṭajanaprāptitṛṣṇayā varade // (147.2) Par.?
iti devīṃ sa vijñapya prāpya nidrāṃ kathaṃcana / (148.1) Par.?
apaśyad yoṣitaṃ svapne tadgarbhagṛhanirgatām // (148.2) Par.?
sā divyākṛtirabhyetya sadayeva jagāda tam / (149.1) Par.?
bhoḥ śaktideva mā bhaiṣīr na te 'niṣṭaṃ bhaviṣyati // (149.2) Par.?
astyeṣāṃ dāśaputrāṇāṃ nāmnā bindumatī svasā / (150.1) Par.?
sā prātar vīkṣya kanyā tvāṃ bhartṛtve 'bhyarthayiṣyati // (150.2) Par.?
tacca tvaṃ pratipadyethāḥ saiva tvāṃ mocayiṣyati / (151.1) Par.?
na ca sā dhīvarī sā hi divyā strī śāpataścyutā // (151.2) Par.?
etacchrutvā prabuddhasya tasya netrāmṛtacchaṭā / (152.1) Par.?
prabhāte dāśakanyā sā taddevīgṛham āyayau // (152.2) Par.?
babhāṣe cainam abhyetya nivedyātmānam utsukā / (153.1) Par.?
ito 'haṃ mocayāmi tvāṃ tat kuruṣvepsitaṃ mama // (153.2) Par.?
bhrātṝṇāṃ saṃmatā hyete pratyākhyātā varā mayā / (154.1) Par.?
tvayi dṛṣṭe tu me prītiḥ saṃjātā tad bhajasva mām // (154.2) Par.?
ityuktaḥ sa tayā bindumatyā dāśendrakanyayā / (155.1) Par.?
śaktidevaḥ smarasvapnaṃ hṛṣṭastat pratyapadyata // (155.2) Par.?
tayaiva mocitastāṃ ca sumukhīṃ pariṇītavān / (156.1) Par.?
svapnalabdhāmbikādeśair bhrātṛbhir vihitepsitām // (156.2) Par.?
tasthau ca sukhasiddhyeva tatra puṇyaikalabdhayā / (157.1) Par.?
rūpāntaropāgatayā sa tayā saha divyayā // (157.2) Par.?
ekadā harmyapṛṣṭhastho dhṛtagomāṃsabhārakam / (158.1) Par.?
mārgāgataṃ sa caṇḍālaṃ dṛṣṭvā tām abravīt priyām // (158.2) Par.?
vandyāstrijagato 'pyetā yāḥ kṛśodari dhenavaḥ / (159.1) Par.?
tāsāṃ piśitam aśnāti paśyāyaṃ pāpakṛt katham // (159.2) Par.?
tacchrutvā sāpyavādīt taṃ patiṃ bindumatī tadā / (160.1) Par.?
acintyam āryaputraitat pāpam atra kim ucyate // (160.2) Par.?
ahaṃ gavāṃ prabhāveṇa svalpād apyaparādhataḥ / (161.1) Par.?
jātā dāśakule 'muṣmin kā tvetasyātra niṣkṛtiḥ // (161.2) Par.?
evam uktavatīm eva śaktidevo jagāda tām / (162.1) Par.?
citraṃ brūhi priye kā tvaṃ dāśajanma kathaṃ ca te // (162.2) Par.?
atinirbandhataścaivaṃ pṛcchantaṃ tam uvāca sā / (163.1) Par.?
vadāmi gopyam apyetadvacanaṃ me karoṣi cet // (163.2) Par.?
bāḍhaṃ priye karomīti tenokte śapathottaram / (164.1) Par.?
sā tadainaṃ jagādaivam ādau tāvat samīhitam // (164.2) Par.?
asmin dvīpe dvitīyāpi bhāryā te bhavitādhunā / (165.1) Par.?
sā cāryaputra nacirād dhṛtagarbhā bhaviṣyati // (165.2) Par.?
aṣṭame garbhamāse ca pāṭayitvodaraṃ tvayā / (166.1) Par.?
tasyāḥ sa garbhaḥ kraṣṭavyo naiva kāryā ghṛṇātra ca // (166.2) Par.?
evam uktavatī tasmin kim etad iti vismite / (167.1) Par.?
lasadghṛṇe ca bhūyaḥ sā dāśendratanayābravīt // (167.2) Par.?
ityetat tava kartavyaṃ hetoḥ kasyāpi madvacaḥ / (168.1) Par.?
athedaṃ śṛṇu yā cāhaṃ dāśajanma yathā ca me // (168.2) Par.?
ahaṃ janmāntare 'bhūvaṃ kāpi vidyādharī purā / (169.1) Par.?
martyaloke ca śāpena paribhraṣṭāsmi sāṃpratam // (169.2) Par.?
vidyādharatve ca yadā chittvā dantairayojayam / (170.1) Par.?
vīṇāsu tantrīsteneha jātāhaṃ dāśaveśmani // (170.2) Par.?
tad evaṃ vadane spṛṣṭe śuṣkeṇa snāyunā gavām / (171.1) Par.?
īdṛśyadhogatiḥ kā tu vārtā tanmāṃsabhakṣaṇe // (171.2) Par.?
ityevaṃ kathayantyāṃ ca tatra tasyāṃ sasaṃbhramam / (172.1) Par.?
eko 'bhyupetya tadbhrātā śaktidevam abhāṣata // (172.2) Par.?
uttiṣṭha sumahān eṣa kuto 'pyutthāya sūkaraḥ / (173.1) Par.?
hatānekajano darpād ito 'bhimukham āgataḥ // (173.2) Par.?
tacchrutvā so 'vatīryaiva śaktidevaḥ svaharmyataḥ / (174.1) Par.?
āruhya śaktihasto 'śvam adhāvat sūkaraṃ prati // (174.2) Par.?
prajahāra ca dṛṣṭvaiva tasmin vīre 'bhidhāvati / (175.1) Par.?
palāyya vraṇitaḥ so 'pi varāhaḥ prāviśad bilam // (175.2) Par.?
śaktidevo 'pi tatraiva tadanveṣī praviśya ca / (176.1) Par.?
kṣaṇād apaśyat sāvāsam udyānagahanaṃ mahat // (176.2) Par.?
tatrasthaśca dadarśaikāṃ kanyām atyadbhutākṛtim / (177.1) Par.?
sasaṃbhramam upāyātāṃ prītyeva vanadevatām // (177.2) Par.?
tām apṛcchacca kalyāṇi kā tvaṃ kiṃ saṃbhramaśca te / (178.1) Par.?
tacchrutvā sāpi sumukhī tam evaṃ pratyabhāṣata // (178.2) Par.?
asti dakṣiṇadiṅnātho nṛpatiścaṇḍavikramaḥ / (179.1) Par.?
tasyāhaṃ bindurekhākhyā sutā subhaga kanyakā // (179.2) Par.?
ihākasmācca pāpo māṃ daityo jvalitalocanaḥ / (180.1) Par.?
apahṛtya chalenādya piturānītavān gṛhāt // (180.2) Par.?
sa cāmiṣārthī vārāhaṃ rūpaṃ kṛtvā bahir gataḥ / (181.1) Par.?
viddho 'dyaiva kṣudhārtaḥ sañ śaktyā vīreṇa kenacit // (181.2) Par.?
viddhamātraḥ praviśyeha pañcatām āgataśca saḥ / (182.1) Par.?
tadadūṣitakaumārā palāyyāhaṃ ca nirgatā // (182.2) Par.?
tacchrutvā śaktidevastām ūce kastarhi saṃbhramaḥ / (183.1) Par.?
mayaiva sa varāho hi hataḥ śaktyā nṛpātmaje // (183.2) Par.?
tataḥ sāpyavadat tarhi brūhi me ko bhavān iti / (184.1) Par.?
vipro 'haṃ śaktidevākhya iti pratyabravīcca saḥ // (184.2) Par.?
tarhi tvam eva me bhartetyuditaḥ sa tayā tataḥ / (185.1) Par.?
tathetyādāya tāṃ vīro biladvāreṇa niryayau // (185.2) Par.?
gṛhaṃ gatvā ca bhāryāyai bindumatyai nivedya tat / (186.1) Par.?
tacchraddhitaḥ kumārīṃ tāṃ bindurekhām udūḍhavān // (186.2) Par.?
tatastasya dvibhāryasya śaktidevasya tiṣṭhataḥ / (187.1) Par.?
tatraikā bindurekhā sā bhāryā garbham adhārayat // (187.2) Par.?
aṣṭame garbhamāse ca tasyāḥ svairam upetya tam / (188.1) Par.?
ādyā bindumatī bhāryā śaktidevam uvāca sā // (188.2) Par.?
vīra tat smara yanmahyaṃ pratiśrutam abhūt tvayā / (189.1) Par.?
so 'yaṃ dvitīyabhāryāyā garbhamāso 'ṣṭamastava // (189.2) Par.?
tad gatvā garbham etasyā vipāṭyodaram āhara / (190.1) Par.?
anatikramaṇīyaṃ hi nijaṃ satyavacastava // (190.2) Par.?
evam uktastayā śaktidevaḥ snehakṛpākulaḥ / (191.1) Par.?
pratijñāparatantraśca kṣaṇam āsīd anuttaraḥ // (191.2) Par.?
jātodvegaśca nirgatya bindurekhāntikaṃ yayau / (192.1) Par.?
sāpi khinnam upāyāntaṃ taṃ vilokyaivam abravīt // (192.2) Par.?
āryaputra viṣaṇṇo 'si kim adya nanu vedmyaham / (193.1) Par.?
bindumatyā niyuktastvaṃ garbhasyotpāṭane mama // (193.2) Par.?
tacca te 'vaśyakartavyaṃ kāryaṃ kiṃciddhi vidyate / (194.1) Par.?
nṛśaṃsatā ca nāstyatra kācit tanmā ghṛṇāṃ kṛthāḥ // (194.2) Par.?
tathā hi śṛṇu nāthātra devadattakathām imām / (195.1) Par.?
purābhūddharidattākhyaḥ kambukākhye pure dvijaḥ // (195.2) Par.?
tasya ca śrīmataḥ putraḥ kṛtavidyo 'pi śaiśave / (196.1) Par.?
devadattābhidhāno 'bhūd dyūtaikavyasanī yuvā // (196.2) Par.?
dyūtahāritavastrādir gantuṃ nālaṃ pitur gṛham / (197.1) Par.?
ekadā ca viveśaikaṃ sa śūnyaṃ devatāgṛham // (197.2) Par.?
tatra cāpaśyad ekākī sādhitānekakārmaṇam / (198.1) Par.?
japantaṃ jālapādākhyaṃ mahāvratinam ekakam // (198.2) Par.?
cakāra ca śanaistasya praṇāmam upagamya saḥ / (199.1) Par.?
tenāpyapāstamaunena svāgatenābhyanandyata // (199.2) Par.?
sthitaḥ kṣaṇācca tenaiva pṛṣṭo vaidhuryakāraṇam / (200.1) Par.?
śaśaṃsāsmai svavipadaṃ vyasanakṣīṇavittajām // (200.2) Par.?
tatastaṃ sa jagādaivaṃ devadattaṃ mahāvratī / (201.1) Par.?
nāsti vyasanināṃ vatsa bhuvi paryāptaye dhanam // (201.2) Par.?
icchā ca vipadaṃ hātuṃ yadi te kuru madvacaḥ / (202.1) Par.?
vidyādharatvaṃ prāptuṃ yatkṛtaḥ parikaro mayā // (202.2) Par.?
tat sādhaya tvam apyetanmayā saha sulakṣaṇa / (203.1) Par.?
macchāsanaṃ tu pālyaṃ te naśyantu vipadastava // (203.2) Par.?
ityukto vratinā tena pratiśrutya tatheti tat / (204.1) Par.?
sa devadattastatpārśve tadaiva sthitim agrahīt // (204.2) Par.?
anyedyuśca śmaśānānte gatvā vaṭataroradhaḥ / (205.1) Par.?
vidhāya rajanau pūjāṃ paramānnaṃ nivedya ca // (205.2) Par.?
balīn dikṣu ca vikṣipya sampāditatadarcanaḥ / (206.1) Par.?
taṃ pārśvavartinaṃ vipram uvāca sa mahāvratī // (206.2) Par.?
evam eva tvayā kāryam iha pratyaham arcanam / (207.1) Par.?
vidyutprabhe gṛhāṇemāṃ pūjām ityabhidhāyinā // (207.2) Par.?
ataḥ paraṃ ca jāne 'haṃ siddhiścaivaṃ dhruvāvayoḥ / (208.1) Par.?
ityuktvā sa yayau tena samaṃ svanilayaṃ vratī // (208.2) Par.?
so 'pi nityaṃ tarostasya mūle gatvā tathaiva tat / (209.1) Par.?
devadatto 'rcanaṃ cakre tathaiva vidhinā tataḥ // (209.2) Par.?
ekadā ca saparyānte dvidhābhūtāt tarostataḥ / (210.1) Par.?
akasmāt paśyatastasya divyā nārī viniryayau // (210.2) Par.?
ehyasmatsvāminī bhadra vakti tvām iti vādinī / (211.1) Par.?
sā taṃ praveśayāmāsa tasyaivābhyantaraṃ taroḥ // (211.2) Par.?
sa praviśya dadarśātra divyaṃ maṇimayaṃ gṛham / (212.1) Par.?
paryaṅkavartinīm ekāṃ tatra cāntar varastriyam // (212.2) Par.?
rūpiṇī siddhirasmākam iyaṃ syād iti sa kṣaṇāt / (213.1) Par.?
yāvad dhyāyati tāvat sā kṛtātithyā varāṅganā // (213.2) Par.?
raṇitābharaṇairaṅgair vihitasvāgatairiva / (214.1) Par.?
utthāya nijaparyaṅke tam upāveśayat svayam // (214.2) Par.?
jagāda ca mahābhāga sutā yakṣapateraham / (215.1) Par.?
kanyā hi ratnavarṣasya khyātā vidyutprabhākhyayā // (215.2) Par.?
ārādhayacca mām eṣa jālapādo mahāvratī / (216.1) Par.?
tasyārthasiddhidaivāsmi tvaṃ prāṇeṣvapi me prabhuḥ // (216.2) Par.?
tasmād dṛṣṭānurāgiṇyāḥ kuru pāṇigrahaṃ mama / (217.1) Par.?
ityuktaḥ sa tayā cakre devadattastatheti tat // (217.2) Par.?
sthitvā ca kaṃcit kālaṃ sa garbhabhāre tayā dhṛte / (218.1) Par.?
jagāma punarāgantuṃ taṃ mahāvratinaṃ prati // (218.2) Par.?
śaśaṃsa ca yathāvṛttaṃ taṃ tasmai sabhayaṃ tataḥ / (219.1) Par.?
so 'pyevam ātmasiddhyarthī jagādainaṃ mahāvratī // (219.2) Par.?
bhadra sādhu kṛtaṃ kiṃtu gatvāsyā yakṣayoṣitaḥ / (220.1) Par.?
vipāṭyodaram ākṛṣya śīghraṃ garbhaṃ tam ānaya // (220.2) Par.?
ityuktvā smārayitvā ca vratinā pūrvasaṃgaram / (221.1) Par.?
preṣitastena bhūyastāṃ devadatto 'pyagāt priyām // (221.2) Par.?
tatra tiṣṭhati yāvacca tadvibhāvanadurmanāḥ / (222.1) Par.?
tāvad vidyutprabhā sā taṃ yakṣī svayam abhāṣata // (222.2) Par.?
āryaputra viṣaṇṇo 'si kimarthaṃ viditaṃ mayā / (223.1) Par.?
ādiṣṭaṃ jālapādena tava madgarbhapāṭanam // (223.2) Par.?
tad garbham etam ākarṣa pāṭayitvā mamodaram / (224.1) Par.?
na cet svayaṃ karomyetat kāryaṃ hyastyatra kiṃcana // (224.2) Par.?
evaṃ tayoktaḥ sa yadā kartuṃ tannāśakad dvijaḥ / (225.1) Par.?
tad ākṛṣṭavatī garbhaṃ sā svayaṃ pāṭitodarā // (225.2) Par.?
taṃ ca kṛṣṭaṃ purastyaktvā devadattaṃ tam abhyadhāt / (226.1) Par.?
bhoktur vidyādharatvasya kāraṇaṃ gṛhyatām ayam // (226.2) Par.?
ahaṃ ca śāpād yakṣītve jātā vidyādharī satī / (227.1) Par.?
ayam īdṛk ca śāpānto mama jātismarā hyaham // (227.2) Par.?
idānīṃ yāmi dhāma svaṃ saṃgamaścāvayoḥ punaḥ / (228.1) Par.?
tatraivetyabhidhāyaiṣā kvāpi vidyutprabhā yayau // (228.2) Par.?
devadatto 'pi taṃ garbhaṃ gṛhītvā khinnamānasaḥ / (229.1) Par.?
jagāma jālapādasya tasya sa vratino 'ntikam // (229.2) Par.?
upānayacca taṃ garbhaṃ tasmai siddhipradāyinam / (230.1) Par.?
bhajantyātmaṃbharitvaṃ hi durlabhe 'pi na sādhavaḥ // (230.2) Par.?
so 'pi tat pācayitvaiva garbhamāṃsaṃ mahāvratī / (231.1) Par.?
vyasṛjad devadattaṃ taṃ bhairavārcākṛte 'ṭavīm // (231.2) Par.?
tato dattabalir yāvad etya paśyati sa dvijaḥ / (232.1) Par.?
tāvanmāṃsam aśeṣaṃ tad vratinā tena bhakṣitam // (232.2) Par.?
kathaṃ sarvaṃ tvayā bhuktam iti cātrāsya jalpataḥ / (233.1) Par.?
jihmo vidyādharo bhūtvā jālapādaḥ kham udyayau // (233.2) Par.?
vyomaśyāmalanistriṃśe hārakeyūrarājite / (234.1) Par.?
tasminn utpatite so 'tha devadatto vyacintayat // (234.2) Par.?
kaṣṭaṃ kīdṛg anenāhaṃ vañcitaḥ pāpabuddhinā / (235.1) Par.?
yadi vātyantam ṛjutā na kasya paribhūtaye // (235.2) Par.?
tad etasyāpakārasya katham adya pratikriyām / (236.1) Par.?
kuryāṃ vidyādharībhūtam apyenaṃ prāpnuyāṃ katham // (236.2) Par.?
tannāstyupāyo vetālasādhanād aparo 'tra me / (237.1) Par.?
iti niścitya sa yayau rātrau pitṛvanaṃ tataḥ // (237.2) Par.?
tatrāhūya taror mūle vetālaṃ nṛkalevare / (238.1) Par.?
pūjayitvākarot tasya nṛmāṃsabalitarpaṇam // (238.2) Par.?
atṛpyantaṃ ca vetālaṃ tam anyānayanāsaham / (239.1) Par.?
tarpayiṣyan svamāṃsāni cchettum ārabhate sma saḥ // (239.2) Par.?
tatkṣaṇaṃ taṃ sa vetālo mahāsattvam abhāṣata / (240.1) Par.?
sattvenānena tuṣṭo 'smi tava mā sāhasaṃ kṛthāḥ // (240.2) Par.?
tad bhadra kim abhipretaṃ tava yat sādhayāmi te / (241.1) Par.?
ityuktavantaṃ vetālaṃ sa vīraḥ pratyuvāca tam // (241.2) Par.?
viśvastavañcako yatra jālapādo vratī sthitaḥ / (242.1) Par.?
vidyādharanivāsaṃ taṃ naya tannigrahāya mām // (242.2) Par.?
tathetyuktavatā tena vetālena sa tatkṣaṇāt / (243.1) Par.?
skandhe 'dhiropya nabhasā ninye vaidyādharaṃ padam // (243.2) Par.?
tatrāpaśyacca taṃ jālapādaṃ prāsādavartinam / (244.1) Par.?
sa vidyādhararājatvadṛptaṃ ratnāsanasthitam // (244.2) Par.?
pratārayantaṃ tām eva labdhavidyādharīpadām / (245.1) Par.?
vidyutprabhām anicchantīṃ bhāryātve tattaduktibhiḥ // (245.2) Par.?
dṛṣṭvaiva ca savetālo 'pyabhyadhāvat sa taṃ yuvā / (246.1) Par.?
hṛṣyadvidyutprabhānetracakorāmṛtacandramāḥ // (246.2) Par.?
jālapādo 'pi so 'kasmāt taṃ dṛṣṭvaivāgataṃ tathā / (247.1) Par.?
vitrāsād bhraṣṭanistriṃśo nipapātāsanād bhuvi // (247.2) Par.?
devadatto 'pi tat khaḍgaṃ sa labdhvāpyavadhīnna tam / (248.1) Par.?
ripuṣvapi hi bhīteṣu sānukampā mahāśayāḥ // (248.2) Par.?
jighāṃsantaṃ ca vetālaṃ taṃ jagāda sa vārayan / (249.1) Par.?
pākhaṇḍinā kim etena kṛpaṇena hatena naḥ // (249.2) Par.?
sthāpyatāṃ bhuvi nītvāyaṃ tasmāt svanilaye tvayā / (250.1) Par.?
āstāṃ tatraiva bhūyo 'pi pāpaḥ kāpālikā varam // (250.2) Par.?
ityevaṃ vadatastasya devadattasya tatkṣaṇam / (251.1) Par.?
divo 'vatīrya śarvāṇī devī pratyakṣatāṃ yayau // (251.2) Par.?
sā jagāda ca taṃ prahvaṃ putra tuṣṭāsmi te 'dhunā / (252.1) Par.?
ananyasadṛśeneha sattvotkarṣeṇa saṃprati // (252.2) Par.?
tad vidyādhararājatvaṃ mayā dattam ihaiva te / (253.1) Par.?
ityuktvārpitavidyā sā devī sadyastiro 'bhavat // (253.2) Par.?
jālapādaśca nītvaiva vetālena sa bhūtale / (254.1) Par.?
vibhraṣṭasiddhir nidadhe nādharmaściram ṛddhaye // (254.2) Par.?
devadatto 'pi sahitaḥ sa vidyutprabhayā tayā / (255.1) Par.?
vidyādharādhirājyaṃ tat prāpya tatra vyajṛmbhata // (255.2) Par.?
ityākhyāya kathāṃ patye śaktidevāya satvarā / (256.1) Par.?
sā bindurekhā bhūyastaṃ babhāṣe mṛdubhāṣiṇī // (256.2) Par.?
itīdṛṃśi bhavantyeva kāryāṇi tad idaṃ mama / (257.1) Par.?
bindumatyuditaṃ garbhaṃ muktaśokaṃ vipāṭaya // (257.2) Par.?
ityevaṃ bindurekhāyāṃ vadantyāṃ pāpaśaṅkite / (258.1) Par.?
śaktideve ca gaganād udabhūt tatra bhāratī // (258.2) Par.?
bhoḥ śaktideva niḥśaṅkaṃ garbho 'syāḥ kṛṣyatāṃ tvayā / (259.1) Par.?
kaṇṭhe muṣṭyā gṛhīto hi khaḍgo 'sau te bhaviṣyati // (259.2) Par.?
iti divyāṃ giraṃ śrutvā pāṭitodaram āśu saḥ / (260.1) Par.?
garbhaṃ tasyāḥ samākṛṣya pāṇinā kaṇṭhato 'grahīt // (260.2) Par.?
gṛhītamātro jajñe ca sa khaḍgastasya hastagaḥ / (261.1) Par.?
ākṛṣṭaḥ sattvataḥ siddheḥ keśapāśa ivāyataḥ // (261.2) Par.?
tato vidyādharaḥ kṣiprāt sa vipraḥ samajāyata / (262.1) Par.?
bindurekhā ca tatkālam adarśanam iyāya sā // (262.2) Par.?
tad dṛṣṭvā ca sa gatvaiva dāśaputryai nyavedayat / (263.1) Par.?
bindumatyai dvitīyasyai patnyai sarvaṃ tathāvidhaḥ // (263.2) Par.?
sā tam āha vayaṃ nātha vidyādharapateḥ sutāḥ / (264.1) Par.?
tisro bhaginyaḥ kanakapurītaḥ śāpataścyutāḥ // (264.2) Par.?
ekā kanakarekhā sā vardhamānapure tvayā / (265.1) Par.?
yasyā dṛṣṭaḥ sa śāpāntaḥ sā ca tāṃ svāṃ purīṃ gatā // (265.2) Par.?
śāpānto hīdṛśastasyā vicitro vidhiyogataḥ / (266.1) Par.?
aham eva tṛtīyā ca śāpāntaścādhunaiva me // (266.2) Par.?
mayā cādyaiva gantavyā nagarī sā nijā priya / (267.1) Par.?
vidyādharaśarīrāṇi tatraivāsmākam āsate // (267.2) Par.?
candraprabhā ca bhaginī jyāyasī hi sthitātra naḥ / (268.1) Par.?
tad āyāhi tvam apyāśu khaḍgasiddhiprabhāvataḥ // (268.2) Par.?
tatra hyasmāṃścatasro 'pi bhāryāḥ samprāpya cādhikāḥ / (269.1) Par.?
vanasthenārpitāḥ pitrā puri rājyaṃ kariṣyasi // (269.2) Par.?
iti nijaparamārtham uktavatyā samam anayā punareva bindumatyā / (270.1) Par.?
atha kanakapurīṃ sa śaktidevo gaganapathena tatheti tāṃ jagāma // (270.2) Par.?
tasyāṃ ca yāni yoṣidvapūṃṣi paryaṅkatalpavartīni / (271.1) Par.?
nirjīvitānyapaśyat pūrvaṃ triṣu maṇḍapeṣu divyāni // (271.2) Par.?
tāni yathāvat svātmabhiranupraviṣṭāḥ sa kanakarekhādyāḥ / (272.1) Par.?
prāpto bhūyaḥ praṇatā adrākṣīt tā nijapriyāstisraḥ // (272.2) Par.?
tāṃ ca caturthīm aikṣata tajjyeṣṭhāṃ racitamaṅgalāṃ tatra / (273.1) Par.?
candraprabhāṃ pibantīṃ ciradarśanasotkayā dṛṣṭyā // (273.2) Par.?
svasvaniyogavyāpṛtaparijanavanitābhinanditāgamanaḥ / (274.1) Par.?
vāsagṛhāntaḥ prāptaścandraprabhayā tayā jagade // (274.2) Par.?
yā tatra kanakarekhā rājasutā subhaga vardhamānapure / (275.1) Par.?
dṛṣṭā bhavatā seyaṃ bhaginī me candrarekhākhyā // (275.2) Par.?
yā dāśādhipaputrī bindumatī prathamam utsthaladvīpe / (276.1) Par.?
pariṇītābhūd bhavatā śaśirekhā matsvasā seyam // (276.2) Par.?
yā tadanu bindurekhā rājasutā tatra dānavānītā / (277.1) Par.?
bhāryā ca te tad ābhūcchaśiprabhā seyam anujā me // (277.2) Par.?
tad idānīm ehi kṛtinn asmatpiturantikaṃ sahāsmābhiḥ / (278.1) Par.?
tena prattāścaitā drutam akhilāḥ pariṇayasvāsmān // (278.2) Par.?
iti kusumaśarājñāsapragalbhaṃ ca tasyāṃ tvaritam uditavatyām atra candraprabhāyām / (279.1) Par.?
api catasṛbhirābhiḥ sākam etatpitustannikaṭam anuvanāntaṃ śaktidevo jagāma // (279.2) Par.?
sa ca caraṇanatābhistābhirāveditārtho duhitṛbhirakhilābhir divyavākpreritaśca / (280.1) Par.?
yugapad atha dadau tāḥ śaktidevāya tasmai muditamatiraśeṣāstatra vidyādharendraḥ // (280.2) Par.?
tadanu kanakapuryām ṛddham asyāṃ svarājyaṃ sapadi sa vitatāra svāśca vidyāḥ samastāḥ / (281.1) Par.?
api ca kṛtinam enaṃ śaktivegaṃ svanāmnā vyadhita samucitena sveṣu vidyādhareṣu // (281.2) Par.?
anyo na jeṣyati bhavantam atiprabhāvād vatseśvarāt punarudeṣyati cakravartī / (282.1) Par.?
yuṣmāsu yo 'tra naravāhanadattanāmā bhāvī vibhuḥ sa tava tasya natiṃ vidadhyāḥ // (282.2) Par.?
ity ūcivāṃśca visasarja mahāprabhāvo vidyādharādhipatirātmatapovanāt tam / (283.1) Par.?
satkṛtya sapriyatamaṃ nijarājadhānīṃ jāmātaraṃ sa śaśikhaṇḍapadābhidhānaḥ // (283.2) Par.?
atha so 'pi śaktivego rājā bhūtvā viveśa kanakapurīm / (284.1) Par.?
svavadhūbhiḥ saha gatvā vidyādharalokavaijayantīṃ tām // (284.2) Par.?
tasyāṃ tiṣṭhan kanakaracanāvisphuranmandirāyām atyaunnatyād iva paṭupatatpiṇḍitārkaprabhāyām / (285.1) Par.?
vāmākṣībhiścatasṛbhirasau ratnasopānavāpīhṛdyodyāneṣv alabhatatarāṃ nirvṛtiṃ preyasībhiḥ // (285.2) Par.?
iti kathayitvā caritaṃ nijam eva vicitram eṣa tatkālam / (286.1) Par.?
nijagāda śaktivego vāgmī vatseśvaraṃ bhūyaḥ // (286.2) Par.?
taṃ māṃ śaśāṅkakulabhūṣaṇa śaktivegaṃ jānīhyupāgatam imaṃ khalu vatsarāja / (287.1) Par.?
utpannabhāvinijanūtanacakravartiyuṣmatsutāṅghriyugadarśanasābhilāṣam // (287.2) Par.?
itthaṃ mayeha manujena satāpi labdhā vidyādharādhipatitā purajitprasādāt / (288.1) Par.?
gacchāmi cāham adhunā nṛpate svadhāma dṛṣṭaprabhur bhavatu bhadram abhaṅguraṃ vaḥ // (288.2) Par.?
ityuktvā racitāñjalau ca vadati prāptābhyanujñe tatastasminn utpatite mṛgāṅkamahasi dyāṃ śaktivege kṣaṇāt / (289.1) Par.?
devībhyāṃ sahitaḥ sabālatanayo vatseśvaro mantribhiḥ sākaṃ kām api tatra saṃmadamayīṃ bheje tadānīṃ daśām // (289.2) Par.?
Duration=1.6806409358978 secs.