Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Magic, rites with a purpose, abhicāra
Show parallels Show headlines
Use dependency labeler
Chapter id: 10571
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tvayā pūrvam atharvāṇo jaghnū rakṣāṃsy oṣadhe / (1.1) Par.?
tvayā jaghāna kaśyapas tvayā kaṇvo agastyaḥ // (1.2) Par.?
tvayā vayam apsaraso gandharvāṃś cātayāmahe / (2.1) Par.?
ajaśṛṅgy aja rakṣaḥ sarvān gandhena nāśaya // (2.2) Par.?
nadīṃ yantv apsaraso 'pāṃ tāram avaśvasam / (3.1) Par.?
guggulūḥ pīlā nalady aukṣagandhiḥ pramandanī / (3.2) Par.?
tat paretāpsarasaḥ pratibuddhā abhūtana // (3.3) Par.?
yatrāśvatthā nyagrodhā mahāvṛkṣāḥ śikhaṇḍinaḥ / (4.1) Par.?
tat paretāpsarasaḥ pratibuddhā abhūtana // (4.2) Par.?
yatra vaḥ preṅkhā haritā arjunā uta yatrāghātāḥ karkaryaḥ saṃvadanti / (5.1) Par.?
tat paretāpsarasaḥ pratibuddhā abhūtana // (5.2) Par.?
eyam agann oṣadhīnāṃ vīrudhām vīryāvatī / (6.1) Par.?
ajaśṛṅgy arāṭakī tīkṣṇaśṛṅgī vyṛṣatu // (6.2) Par.?
ānṛtyataḥ śikhaṇḍino gandharvasyāpsarāpateḥ / (7.1) Par.?
bhinadmi muṣkāv api yāmi śepaḥ // (7.2) Par.?
bhīmā indrasya hetayaḥ śataṃ ṛṣṭīr ayasmayīḥ / (8.1) Par.?
tābhir haviradān gandharvān avakādān vyṛṣatu // (8.2) Par.?
bhīmā indrasya hetayaḥ śataṃ ṛṣṭīr hiraṇyayīḥ / (9.1) Par.?
tābhir haviradān gandharvān avakādān vyṛṣatu // (9.2) Par.?
avakādān abhiśocān apsu jyotaya māmakān / (10.1) Par.?
piśācānt sarvān oṣadhe pra mṛṇīhi sahasva ca // (10.2) Par.?
śvevaikaḥ kapir ivaikaḥ kumāraḥ sarvakeśakaḥ / (11.1) Par.?
priyo dṛśa iva bhūtvā gandharvaḥ sacate striyaḥ / (11.2) Par.?
tam ito nāśayāmasi brahmaṇā vīryāvatā // (11.3) Par.?
jāyā id vo apsaraso gandharvāḥ patayo yūyam / (12.1) Par.?
apa dhāvatāmartyā martyān mā sacadhvam // (12.2) Par.?
Duration=0.24513912200928 secs.