UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10458
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
daśavṛkṣa muñcemaṃ rakṣaso grāhyā adhi yainaṃ jagrāha parvasu / (1.1)
Par.?
atho enam vanaspate jīvānāṃ lokam un naya // (1.2)
Par.?
āgād ud agād ayaṃ jīvānāṃ vrātam apy agāt / (2.1) Par.?
abhūd u putrāṇāṃ pitā nṛṇāṃ ca bhagavattamaḥ // (2.2)
Par.?
adhītīr adhy agād ayam adhi jīvapurā agan / (3.1)
Par.?
śataṃ hy asya bhiṣajaḥ sahasram uta vīrudhaḥ // (3.2)
Par.?
devās te cītim avidan brahmāṇa uta vīrudhaḥ / (4.1)
Par.?
cītiṃ te viśve devā avidan bhūmyām adhi // (4.2)
Par.?
yaś cakāra sa niṣ karat sa eva subhiṣaktamaḥ / (5.1)
Par.?
sa eva tubhyaṃ bheṣajāni kṛṇavad bhiṣajā śuciḥ // (5.2)
Par.?
Duration=0.018160820007324 secs.