Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10397
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tarjayann iva vighnaughānnamitonnamitena yaḥ / (1.1) Par.?
muhur vibhāti śirasā sa pāyād vo gajānanaḥ // (1.2) Par.?
namaḥ kāmāya yadbāṇapātairiva nirantaram / (2.1) Par.?
bhāti kaṇṭakitaṃ śaṃbhorapyumāliṅgitaṃ vapuḥ // (2.2) Par.?
ityādidivyacaritaṃ kṛtvātmānaṃ kilānyavat / (3.1) Par.?
prāptavidyādharaiśvaryo yad ā mūlāt svayaṃ jagau // (3.2) Par.?
naravāhanadatto 'tra sapatnīkair maharṣibhiḥ / (4.1) Par.?
pṛṣṭaḥ prasaṅge kutrāpi tad idaṃ śṛṇutādhunā // (4.2) Par.?
atha saṃvardhyamāno 'tra pitrā vatseśvareṇa saḥ / (5.1) Par.?
naravāhanadatto 'bhūd vyutkrāntāṣṭamavatsaraḥ // (5.2) Par.?
vinīyamāno vidyāsu krīḍann upavaneṣu ca / (6.1) Par.?
saha mantrisutairāsīd rājaputrastadā ca saḥ // (6.2) Par.?
devī vāsavadattā ca rājñī padmāvatī tathā / (7.1) Par.?
āstām ekatamasnehāt tadekāgre divāniśam // (7.2) Par.?
ārohadguṇanamreṇa reje sadvaṃśajanmanā / (8.1) Par.?
śanairāpūryamāṇena vapuṣā dhanuṣā ca saḥ // (8.2) Par.?
pitā vatseśvaraścāsya vivāhādimanorathaiḥ / (9.1) Par.?
āsannaphalasaṃpattikāntaiḥ kālaṃ nināya tam // (9.2) Par.?
atrāntare kathāsaṃdhau yad abhūt tanniśamyatām / (10.1) Par.?
āsīt takṣaśilā nāma vitastāpuline purī // (10.2) Par.?
tadambhasi babhau yasyāḥ pratimā saudhasaṃtateḥ / (11.1) Par.?
pātālanagarīvādhastacchobhālokanāgatā // (11.2) Par.?
tasyāṃ kaliṅgadattākhyo rājā paramasaugataḥ / (12.1) Par.?
abhūt tārāvarasphītajinabhaktākhilaprajaḥ // (12.2) Par.?
rarāja sā purī yasya caityaratnair nirantaraiḥ / (13.1) Par.?
mattulyā nāma nāstīti madaśṛṅgairivoditaḥ // (13.2) Par.?
prajānāṃ na paraṃ cakre yaḥ pitevānupālanam / (14.1) Par.?
yāvad gururiva jñānam api svayam upādiśat // (14.2) Par.?
tathā ca tasyāṃ ko 'pyāsīnnagaryāṃ saugato vaṇik / (15.1) Par.?
dhanī vitastādattākhyo bhikṣupūjaikatatparaḥ // (15.2) Par.?
ratnadattābhidhānaśca tasyābhūt tanayo yuvā / (16.1) Par.?
sa ca taṃ pitaraṃ śaśvat pāpa ityājugupsata // (16.2) Par.?
putra nindasi kasmānmām iti pitrā ca tena saḥ / (17.1) Par.?
pṛcchyamāno vaṇikputraḥ sābhyasūyam abhāṣata // (17.2) Par.?
tāta tyaktatrayīdharmastvam adharmaṃ niṣevase / (18.1) Par.?
yad brāhmaṇān parityajya śramaṇāñ śaśvad arcasi // (18.2) Par.?
snānādiyantraṇāhīnāḥ svakālāśanalolupāḥ / (19.1) Par.?
apāstasaśikhāśeṣakeśakaupīnasusthitāḥ // (19.2) Par.?
vihārāspadalābhāya sarve 'pyadhamajātayaḥ / (20.1) Par.?
yam āśrayanti kiṃ tena saugatena nayena te // (20.2) Par.?
tacchrutvā sa vaṇik prāha na dharmasyaikarūpatā / (21.1) Par.?
anyo lokottaraḥ putra dharmo 'nyaḥ sārvalaukikaḥ // (21.2) Par.?
brāhmaṇyam api tat prāhur yad rāgādivivarjanam / (22.1) Par.?
satyaṃ dayā ca bhūteṣu na mṛṣā jātivigrahaḥ // (22.2) Par.?
kiṃca darśanam etat tvaṃ sarvasattvābhayapradam / (23.1) Par.?
prāyaḥ puruṣadoṣeṇa na dūṣayitum arhasi // (23.2) Par.?
upakārasya dharmatve vivādo nāsti kasyacit / (24.1) Par.?
bhūteṣvabhayadānena nānyā copakṛtir mama // (24.2) Par.?
tad ahiṃsāpradhāne 'smin vatsa mokṣapradāyini / (25.1) Par.?
darśane 'tiratiścenme tad adharmo mamātra kaḥ // (25.2) Par.?
iti tenoditaḥ pitrā vaṇikputraḥ prasahya saḥ / (26.1) Par.?
na tathā pratipede tanninindābhyadhikaṃ punaḥ // (26.2) Par.?
tataḥ sa tatpitā khedād gatvā dharmānuśāsituḥ / (27.1) Par.?
rājñaḥ kaliṅgadattasya purataḥ sarvam abravīt // (27.2) Par.?
so 'pi rājā tam āsthāne yuktyānāyya vaṇiksutam / (28.1) Par.?
mṛṣāracitakopaḥ sann evaṃ kṣattāram ādiśat // (28.2) Par.?
śrutaṃ mayā vaṇikputraḥ pāpo 'yam atiduṣkṛtī / (29.1) Par.?
nirvicāraṃ tad eṣo 'dya hanyatāṃ deśadūṣakaḥ // (29.2) Par.?
ity ūcivāṃstataḥ pitrā kṛtavijñāpanaḥ kila / (30.1) Par.?
nṛpatir dharmacaryārthaṃ dvau māsau vadhanigraham // (30.2) Par.?
saṃvidhārya tadante ca punarānayanāya saḥ / (31.1) Par.?
tasyaiva tatpitur haste nyastavāṃstaṃ vaṇiksutam // (31.2) Par.?
so 'pi pitrā gṛhaṃ nīto vaṇikputro bhayākulaḥ / (32.1) Par.?
kiṃ mayāpakṛtaṃ rājño bhaved iti vicintayan // (32.2) Par.?
akāraṇaṃ dvimāsānte maraṇaṃ bhāvi bhāvayan / (33.1) Par.?
anidro 'pacitāhāraklāntastasthau divāniśam // (33.2) Par.?
tato māsadvaye yāte rājāgre kṛśapāṇḍuraḥ / (34.1) Par.?
punaḥ svapitrā tenāsau vaṇiksūnuranīyata // (34.2) Par.?
rājā taṃ ca tathābhūtaṃ vīkṣyāpannam abhāṣata / (35.1) Par.?
kim īdṛk tvaṃ kṛśībhūtaḥ kiṃ ruddhaṃ te mayāśanam // (35.2) Par.?
tacchrutvā sa vaṇikputro rājānaṃ tam abhāṣata / (36.1) Par.?
ātmāpi vismṛto bhītyā mama kā tvaśane kathā // (36.2) Par.?
yuṣmadādiṣṭanidhanaśravaṇāt prabhṛti prabho / (37.1) Par.?
mṛtyum āyāntam āyāntam anvahaṃ cintayāmyaham // (37.2) Par.?
ityuktavantaṃ taṃ rājā sa vaṇikputram abravīt / (38.1) Par.?
bodhito 'si mayā vatsa yuktyā prāṇabhayaṃ svataḥ // (38.2) Par.?
īdṛg eva hi sarvasya jantor mṛtyubhayaṃ bhavet / (39.1) Par.?
tadrakṣaṇopakārācca dharmaḥ ko 'bhyadhiko vada // (39.2) Par.?
tad etat tava dharmāya mumukṣāyai ca darśitam / (40.1) Par.?
mṛtyubhīto hi yatate naro mokṣāya buddhimān // (40.2) Par.?
ato na garhaṇīyo 'yam etaddharmā pitā tvayā / (41.1) Par.?
iti rājavacaḥ śrutvā prahvo 'vādīd vaṇiksutaḥ // (41.2) Par.?
dharmopadeśād devena kṛtī tāvad ahaṃ kṛtaḥ / (42.1) Par.?
mokṣāyecchā prajātā me tam apyupadiśa prabho // (42.2) Par.?
tacchrutvā taṃ vaṇikputraṃ prāpte tatra purotsave / (43.1) Par.?
tailapūrṇaṃ kare pātraṃ dattvā rājā jagāda saḥ // (43.2) Par.?
idaṃ pātraṃ gṛhītvā tvam ehi bhrāntvā purīm imām / (44.1) Par.?
tailabindunipātaśca rakṣaṇīyastvayā suta // (44.2) Par.?
nipatiṣyati yadyekastailabinduritastava / (45.1) Par.?
sadyo nipātayiṣyanti tvām ete puruṣāstataḥ // (45.2) Par.?
evaṃ kiloktvā vyasṛjat taṃ bhrāmāya vaṇiksutam / (46.1) Par.?
utkhātakhaḍgān puruṣān dattvā paścāt sa bhūpatiḥ // (46.2) Par.?
vaṇikputro 'pi sa bhayād rakṣaṃstailalavacyutim / (47.1) Par.?
purīṃ tām abhito bhrāntvā kṛcchrād āgānnṛpāntikam // (47.2) Par.?
nṛpo 'pyagalitānītatailaṃ dṛṣṭvā tam abhyadhāt / (48.1) Par.?
kaścit purabhrame 'pyadya dṛṣṭo 'tra bhramatā tvayā // (48.2) Par.?
tacchrutvā sa vaṇikputraḥ provāca racitāñjaliḥ / (49.1) Par.?
yat satyaṃ na mayā deva dṛṣṭaṃ kiṃcinna ca śrutam // (49.2) Par.?
ahaṃ hyekāvadhānena tailaleśaparicyutam / (50.1) Par.?
khaḍgapātabhayād rakṣaṃstadānīm abhramaṃ purīm // (50.2) Par.?
evaṃ vaṇiksutenokte sa rājā nijagāda tam / (51.1) Par.?
dṛśyatailaikacittena na tvayā kiṃcid īkṣitam // (51.2) Par.?
tat tenaivāvadhānena parānudhyānam ācara / (52.1) Par.?
ekāgro hi bahirvṛttinivṛttastattvam īkṣate // (52.2) Par.?
dṛṣṭatattvaśca na punaḥ karmajālena badhyate / (53.1) Par.?
eṣa mokṣopadeśaste saṃkṣepāt kathito mayā // (53.2) Par.?
ityuktvā prahito rājñā patitvā tasya pādayoḥ / (54.1) Par.?
kṛtārthaḥ sa vaṇikputro hṛṣṭaḥ pitṛgṛhaṃ yayau // (54.2) Par.?
evaṃ kaliṅgadattasya prajāstasyānuśāsataḥ / (55.1) Par.?
tārādattābhidhānābhūd rājñī rājñaḥ kulocitā // (55.2) Par.?
yayā sa rājā śuśubhe rītimatyā suvṛttayā / (56.1) Par.?
nānādṛṣṭāntarasiko bhāratyā sukavir yathā // (56.2) Par.?
yā prakāśaguṇaślāghyā jyotsneva śaśalakṣmaṇaḥ / (57.1) Par.?
tasyāmṛtamayasyābhūd avibhinnaiva bhūpateḥ // (57.2) Par.?
tayā devyā samaṃ tatra sukhinastasya tiṣṭhataḥ / (58.1) Par.?
nṛpasya jagmur divasāḥ śacyeva divi vajriṇaḥ // (58.2) Par.?
atrāntare kilaitasmin kathāsaṃdhau śatakratoḥ / (59.1) Par.?
kuto 'pi hetostridive vartate sma mahotsavaḥ // (59.2) Par.?
tatrāpsaraḥsu sarvāsu nartituṃ militāsvapi / (60.1) Par.?
ekā surabhidattākhyā nādṛśyata varāpsarāḥ // (60.2) Par.?
praṇidhānāt tataḥ śakrastāṃ dadarśa rahaḥsthitām / (61.1) Par.?
vidyādhareṇa kenāpi sahitāṃ nandanāntare // (61.2) Par.?
tad dṛṣṭvā jātakopo 'ntaḥ sa vṛtrāriracintayat / (62.1) Par.?
aho etau durācārau madanāndhāvubhāvapi // (62.2) Par.?
ekā yad ācaratyeva vismṛtyāsmān svatantravat / (63.1) Par.?
karotyavinayaṃ cānyo devabhūmau praviśya yat // (63.2) Par.?
athavāsya varākasya doṣo vidyādharasya kaḥ / (64.1) Par.?
ākṛṣṭo hi vaśīkṛtya rūpeṇāyam ihānayā // (64.2) Par.?
kāntayāntaḥ kilāpūrṇatuṅgastanataṭāntayā / (65.1) Par.?
lāvaṇyāmbutaraṅgiṇyā hṛtaḥ syād ātmanaḥ prabhuḥ // (65.2) Par.?
cukṣubhe kiṃ na śarvo 'pi purā dṛṣṭvā tilottamām / (66.1) Par.?
dhātrā gṛhītvā racitām uttamebhyastilaṃ tilam // (66.2) Par.?
tapaśca menakāṃ dṛṣṭvā viśvāmitro na kiṃ jahau / (67.1) Par.?
śarmiṣṭhārūpalobhācca yayātir nāptavāñjarām // (67.2) Par.?
ato vidyādharayuvā naivāyam aparādhyati / (68.1) Par.?
trijagatkṣobhaśaktena rūpeṇāpsarasā hṛtaḥ // (68.2) Par.?
iyaṃ tu svarvadhūḥ pāpā hīnāsaktāparādhinī / (69.1) Par.?
praveśitaḥ surān hitvā yayāyam iha nandane // (69.2) Par.?
ityālocya vimucyainaṃ vidyādharakumārakam / (70.1) Par.?
ahalyākāmukaḥ so 'syai śāpam apsarase dadau // (70.2) Par.?
pāpe prayāhi mānuṣyaṃ prāpya cāyonijāṃ sutām / (71.1) Par.?
divyaṃ kṛtvā ca kartavyam eṣyasi dyām imām iti // (71.2) Par.?
atrāntare ca sā tasya rājñastakṣaśilāpuri / (72.1) Par.?
rājñī kaliṅgadattasya tārādattā yayāvṛtum // (72.2) Par.?
tasyāḥ surabhidattā sā śakraśāpacyutāpsarāḥ / (73.1) Par.?
saṃbabhūvodare devyā dehasaundaryadāyinī // (73.2) Par.?
tadā ca nabhaso bhraṣṭāṃ jvālāṃ devī dadarśa sā / (74.1) Par.?
tārādattā kila svapne praviśantīṃ nijodare // (74.2) Par.?
prātaścāvarṇayat svapnaṃ bhartre taṃ sā savismayā / (75.1) Par.?
rājñe kaliṅgadattāya so 'pi prīto jagāda tām // (75.2) Par.?
devi divyāḥ patantyeva śāpānmānuṣyayoniṣu / (76.1) Par.?
tajjāne devajātīyaḥ ko'pi garbhe tavārpitaḥ // (76.2) Par.?
vicitrasadasatkarmanibaddhāḥ saṃcaranti hi / (77.1) Par.?
jantavastrijagatyasmiñ śubhāśubhaphalāptaye // (77.2) Par.?
ityuktā bhūbhṛtā rājñī sā prasaṅgād uvāca tam / (78.1) Par.?
satyaṃ karmaiva balavad bhogadāyi śubhāśubham // (78.2) Par.?
tathā cedam upodghātaṃ śrutaṃ vacmyatra te śṛṇu / (79.1) Par.?
abhavad dharmadattākhyaḥ kośalādhipatir nṛpaḥ // (79.2) Par.?
nāgaśrīriti tasyāsīd rājñī yā patidevatā / (80.1) Par.?
bhūmāvarundhatī khyātā rundhantyapi satīdhuram // (80.2) Par.?
kāle gacchati tasyāṃ ca devyāṃ tasya ca bhūpateḥ / (81.1) Par.?
aham eṣā samutpannā duhitāhitasūdana // (81.2) Par.?
tato mayyatibālāyāṃ deva sā jananī mama / (82.1) Par.?
akasmāt pūrvajātiṃ svāṃ smṛtvā svapatim abravīt // (82.2) Par.?
rājann akāṇḍa evādya pūrvajanma smṛtaṃ mayā / (83.1) Par.?
aprītyai tad anākhyātam ākhyātaṃ mṛtaye ca me // (83.2) Par.?
aśaṅkitaṃ smṛtā jātiḥ syād ākhyātaiva mṛtyave / (84.1) Par.?
iti hyāhurato deva mayyatīva viṣāditā // (84.2) Par.?
ityuktaḥ sa tayā patnyā rājā tāṃ pratyabhāṣata / (85.1) Par.?
priye mayāpi prāg janma tvayeva sahasā smṛtam // (85.2) Par.?
tanmamācakṣva tāvat tvaṃ kathayiṣyāmyahaṃ ca te / (86.1) Par.?
yad astu ko 'nyathā kartuṃ śakto hi bhavitavyatām // (86.2) Par.?
iti sā preritā tena bhartrā rājñī jagāda tam / (87.1) Par.?
nirbandho yadi te rājañśṛṇu tarhi vadāmyaham // (87.2) Par.?
ihaiva deśe viprasya mādhavākhyasya kasyacit / (88.1) Par.?
gṛhe 'ham abhavaṃ dāsī suvṛttā pūrvajanmani // (88.2) Par.?
devadāsābhidhānaśca patiratra mamābhavat / (89.1) Par.?
kasyāpyekasya vaṇijaḥ sādhuḥ karmakaro gṛhe // (89.2) Par.?
tāvāvām avasāvātra kṛtvā gehaṃ nijocitam / (90.1) Par.?
svasvasvāmigṛhānītapakvānnakṛtavartanau // (90.2) Par.?
vāridhānī ca kumbhaśca mārjanī mañcakastathā / (91.1) Par.?
ahaṃ ca matpatiśceti yugmatritayam eva nau // (91.2) Par.?
akaliprasare gehe saṃtoṣaḥ sukhinorabhūt / (92.1) Par.?
devapitratithiprattaśeṣaṃ pramitam aśnatoḥ // (92.2) Par.?
ekaikato 'dhikaṃ kiṃcid yad ācchādanam apyabhūt / (93.1) Par.?
sudurgatāya kasmaicit tad āvābhyām adīyata // (93.2) Par.?
athātrodabhavat tīvro durbhikṣastena cāvayoḥ / (94.1) Par.?
bhṛtyannam anvahaṃ prāpyam alpam alpam upānamat // (94.2) Par.?
tataḥ kṣutkṣāmavapuṣoḥ śanair nāvavasīdatoḥ / (95.1) Par.?
kadācid āgād āhārakāle klānto 'tithir dvijaḥ // (95.2) Par.?
tasmai niḥśeṣam āvābhyāṃ dvābhyām api nijāśanam / (96.1) Par.?
prāṇasaṃśayakāle 'pi dattaṃ yāvacca yacca tat // (96.2) Par.?
bhuktvā tasmin gate prāṇā bhartāraṃ me tam atyajan / (97.1) Par.?
arthinyasyādaro nāsmāsviti manyuvaśād iva // (97.2) Par.?
tataścāhaṃ samādhāya patye samucitāṃ citām / (98.1) Par.?
ārūḍhā cāvarūḍhaśca vipadbhāro mamātmanaḥ // (98.2) Par.?
atha rājagṛhe jātā jātāhaṃ mahiṣī tava / (99.1) Par.?
acintyaṃ hi phalaṃ sūte sadyaḥ sukṛtapādapaḥ // (99.2) Par.?
ityuktaḥ sa tayā rājñā dharmadatto nṛpo 'bravīt / (100.1) Par.?
ehi priye sa evāhaṃ pūrvajanmapatistava // (100.2) Par.?
vaṇikkarmakaro 'bhūvaṃ devadāso 'ham eva saḥ / (101.1) Par.?
etad eva mayāpyadya prāktanaṃ janma hi smṛtam // (101.2) Par.?
ityuktvā svānyabhijñānānyudīrya sa tayā saha / (102.1) Par.?
devyā viṣaṇṇo hṛṣṭaśca rājā sadyo divaṃ gataḥ // (102.2) Par.?
evaṃ tayośca matpitror lokāntaram upeyuṣoḥ / (103.1) Par.?
mātuḥ svasā vardhayituṃ mām anaiṣīnnijaṃ gṛham // (103.2) Par.?
kanyāyāṃ mayi cābhyāgād ekastatrātithir muniḥ / (104.1) Par.?
mātṛsvasā ca māṃ tasya śuśrūṣāyai samādiśat // (104.2) Par.?
sa ca kuntyeva durvāsā yatnenārādhito mayā / (105.1) Par.?
tadvarācca mayā prāpto dhārmikastvaṃ patiḥ prabho // (105.2) Par.?
evaṃ bhavanti bhadrāṇi dharmād eva yadādarāt / (106.1) Par.?
pitṛbhyāṃ saha samprāpya rājyaṃ jātirapi smṛtā // (106.2) Par.?
etat sa tārādattāyā devyāḥ śrutvā vaco nṛpaḥ / (107.1) Par.?
kaliṅgadatto dharmaikasādaro nijagāda tām // (107.2) Par.?
satyaṃ samyakkṛto 'lpo 'pi dharmo bhūriphalo bhavet / (108.1) Par.?
tathā ca prāktanīṃ devi saptadvijakathāṃ śṛṇu // (108.2) Par.?
kuṇḍinākhye pure pūrvam upādhyāyasya kasyacit / (109.1) Par.?
brāhmaṇasyābhavañśiṣyāḥ sapta brāhmaṇaputrakāḥ // (109.2) Par.?
sa tāñśiṣyān upādhyāyo dhenuṃ durbhikṣadoṣataḥ / (110.1) Par.?
gomataḥ śvaśurād ekāṃ yācituṃ prāhiṇot tataḥ // (110.2) Par.?
te ca gatvānyadeśasthaṃ durbhikṣakṣāmakukṣayaḥ / (111.1) Par.?
taṃ tadgirā tacchvaśuraṃ tacchiṣyā gāṃ yayācire // (111.2) Par.?
so 'pi vṛttikarīm ekāṃ dhenuṃ tebhyaḥ samarpayat / (112.1) Par.?
kṛpaṇaḥ kṣudhitebhyo 'pi na tu tebhyo 'śanaṃ dadau // (112.2) Par.?
tataste tāṃ gṛhītvā gām āyānto 'rdhapathe kṣudhā / (113.1) Par.?
udgāḍhapīḍitāḥ klāntā nipetur dharaṇītale // (113.2) Par.?
upādhyāyagṛhaṃ dūraṃ dūre cāpadgatā vayam / (114.1) Par.?
durlabhaṃ sarvataścānnaṃ tat prāṇair gatam eva naḥ // (114.2) Par.?
evaṃ ca dhenurapyeṣā nistoyavanamānuṣe / (115.1) Par.?
araṇye 'smin vipannaiva gurvartho 'lpo 'pi kastataḥ // (115.2) Par.?
tad asyāḥ piśitaiḥ prāṇān saṃdhāryāśu gurūn api / (116.1) Par.?
saṃbhāvayāmastaccheṣair āpatkālo hi vartate // (116.2) Par.?
iti saṃmantrya saptāpi jaghnuḥ sabrahmacāriṇaḥ / (117.1) Par.?
śāstroktavidhinā dhenuṃ tāṃ paśūkṛtya tatra te // (117.2) Par.?
iṣṭvā devān pitṝn bhuktvā tanmāṃsaṃ vidhivacca tat / (118.1) Par.?
jagmurādāya taccheṣam upādhyāyasya cāntikam // (118.2) Par.?
tasmai praṇamya sarvaṃ te śaśaṃsustad yathā kṛtam / (119.1) Par.?
sa tebhyaḥ sāparādhebhyo 'pyatuṣyat satyabhāṣaṇāt // (119.2) Par.?
dinaiḥ saptāpi durbhikṣadoṣāt te ca vipedire / (120.1) Par.?
jātismarāśca bhūyo 'pi tena satyena jajñire // (120.2) Par.?
itthaṃ phalati śuddhena siktaṃ saṃkalpavāriṇā / (121.1) Par.?
puṇyabījam api svalpaṃ puṃsāṃ kṛṣikṛtām iva // (121.2) Par.?
tad eva dūṣitaṃ devi duṣṭasaṃkalpapāthasā / (122.1) Par.?
phalatyaniṣṭam atredaṃ vacmyanyad api tacchṛṇu // (122.2) Par.?
gaṅgāyāṃ tulyakālau dvau tapasyanaśane janau / (123.1) Par.?
eko vipro dvitīyaśca caṇḍālastasthatuḥ purā // (123.2) Par.?
tayor vipraḥ kṣudhākrānto niṣādān vīkṣya tatragān / (124.1) Par.?
matsyān ādāya bhuñjānān evaṃ mūḍho vyacintayat // (124.2) Par.?
aho dāsyāḥ sutā ete dhanyā jagati dhīvarāḥ / (125.1) Par.?
ye yathākāmam aśnanti pratyahaṃ śapharāmiṣam // (125.2) Par.?
dvitīyastu sa cāṇḍālo dṛṣṭvā tān eva dhīvarān / (126.1) Par.?
acintayad dhigastvetān kravyādān prāṇighātinaḥ // (126.2) Par.?
tat kim evaṃ sthitasyeha dṛṣṭaireṣāṃ mukhair mama / (127.1) Par.?
iti saṃmīlya netre sa tatrāsīt svātmani sthitaḥ // (127.2) Par.?
kramāccānaśanenobhau vipannau tau dvijāntyajau / (128.1) Par.?
dvijastatra śvabhir bhuktaḥ śīrṇo gaṅgājale 'ntyajaḥ // (128.2) Par.?
tato 'kṛtātmā kaivartakula evātra sa dvijaḥ / (129.1) Par.?
abhyajāyata tīrthasya guṇājjātismarastvabhūt // (129.2) Par.?
caṇḍālo 'pi sa tatraiva gaṅgātīre mahībhujaḥ / (130.1) Par.?
gṛhe jātismaro jajñe dhīro 'nupahatātmakaḥ // (130.2) Par.?
jātayośca tayorevaṃ prāgjanmasmarator dvayoḥ / (131.1) Par.?
eko 'nutepe dāsaḥ san rājā sanmumude 'paraḥ // (131.2) Par.?
iti dharmataror mūlam aśuddhaṃ yasya mānasam / (132.1) Par.?
śuddhaṃ yasya ca tadrūpaṃ phalaṃ tasya na saṃśayaḥ // (132.2) Par.?
ityetad uktvā devīṃ tāṃ tārādattāṃ sa bhūpatiḥ / (133.1) Par.?
kaliṅgadattaḥ punarapyuvācaināṃ prasaṅgataḥ // (133.2) Par.?
kiṃca sattvādhikaṃ karma devī yannāma yādṛśam / (134.1) Par.?
phalāya tad yataḥ sattvam anudhāvanti saṃpadaḥ // (134.2) Par.?
tathā ca kathayāmyatra śṛṇu citrām imāṃ kathām / (135.1) Par.?
astīha bhuvanakhyātāvantīṣūjjayinī purī // (135.2) Par.?
rājate sitaharmyair yā mahākālanivāsabhūḥ / (136.1) Par.?
tatsevārasasamprāptakailāsaśikharairiva // (136.2) Par.?
saccakravartipānīyaḥ praviśadvāhinīśataḥ / (137.1) Par.?
yadābhogo 'bdhigambhīraḥ sapakṣakṣmābhṛdāśritaḥ // (137.2) Par.?
tasyāṃ vikramasiṃhākhyo babhūvānvarthayākhyayā / (138.1) Par.?
rājā vairimṛgā yasya naivāsansaṃmukhāḥ kvacit // (138.2) Par.?
sa ca niṣpratipakṣatvād alabdhasamarotsavaḥ / (139.1) Par.?
astreṣu bāhuvīrye ca sāvajño 'ntaratapyata // (139.2) Par.?
atha so 'maraguptena tadabhiprāyavedinā / (140.1) Par.?
kathāntare prasaṅgena mantriṇā jagade nṛpaḥ // (140.2) Par.?
deva dordaṇḍadarpeṇa śastravidyāmadena ca / (141.1) Par.?
āśaṃsatām api ripūn rājñāṃ doṣo na durlabhaḥ // (141.2) Par.?
tathā ca pūrvaṃ bāṇena yuddhayogyam ariṃ haraḥ / (142.1) Par.?
darpād bhujasahasrasya tāvad ārādhya yācitaḥ // (142.2) Par.?
yāvatprāptatathābhūtatadvaraḥ sa murāriṇā / (143.1) Par.?
devena vairiṇā saṃkhye lūnabāhuvanaḥ kṛtaḥ // (143.2) Par.?
tasmāt tvayāpi kartavyo nāsaṃtoṣo yudhaṃ vinā / (144.1) Par.?
kāṅkṣaṇīyo na cāniṣṭo vipakṣo 'pi kadācana // (144.2) Par.?
śastraśikṣā svavīryaṃ ca darśanīyaṃ taveha cet / (145.1) Par.?
yogyabhūmāvaṭavyāṃ tanmṛgayāyāṃ ca darśaya // (145.2) Par.?
rājñāṃ cākheṭakam api vyāyāmādikṛte matam / (146.1) Par.?
yuddhādhvani na śasyante rājāno hyakṛtaśramāḥ // (146.2) Par.?
āraṇyāśca mṛgā duṣṭāḥ śūnyām icchanti medinīm / (147.1) Par.?
tena te nṛpater vadhyā ityapyākheṭam iṣyate // (147.2) Par.?
na cāti te niṣevyante tatsevāvyasanena hi / (148.1) Par.?
gatā nṛpatayaḥ pūrvam api pāṇḍvādayaḥ kṣayam // (148.2) Par.?
ityukto 'maraguptena mantriṇā sa sumedhasā / (149.1) Par.?
rājā vikramasiṃho 'tra tatheti tad amanyata // (149.2) Par.?
anyedyuścāśvapādātasārameyamayīṃ bhuvam / (150.1) Par.?
vicitravāgurocchrāyamayīśca sakalā diśaḥ // (150.2) Par.?
saharṣamṛgayugrāmaninādamayam ambaram / (151.1) Par.?
kurvan sa mṛgayāhetor nagaryā niryayau nṛpaḥ // (151.2) Par.?
nirgacchan gajapṛṣṭhastho bāhye śūnye surālaye / (152.1) Par.?
puruṣau dvāvapaśyacca vijane sahitasthitau // (152.2) Par.?
svairaṃ mantrayamāṇau ca mithaḥ kim api tāvubhau / (153.1) Par.?
dūrāt sa tarkayan rājā jagāma mṛgayāvanam // (153.2) Par.?
tatra protkhātakhaḍgeṣu vṛddhavyāghreṣu ca vyadhāt / (154.1) Par.?
toṣaṃ sa siṃhanādeṣu bhūbhāgeṣu nageṣu ca // (154.2) Par.?
tāṃ sa vikramabījābhair mahīṃ tastāra mauktikaiḥ / (155.1) Par.?
siṃhānāṃ hastihantṝṇāṃ nihatānāṃ nakhacyutaiḥ // (155.2) Par.?
tiryañcastiryag evāsya petur vakraplutā mṛgāḥ / (156.1) Par.?
laghu nirbhidya tān pūrvaṃ harṣaṃ prāpad avakragaḥ // (156.2) Par.?
kṛtākheṭaśca suciraṃ rājāsau śrāntasevakaḥ / (157.1) Par.?
āgācchithilitajyena cāpenojjayinīṃ punaḥ // (157.2) Par.?
tasyāṃ devakule tasmiṃstāvat kālaṃ tathaiva tau / (158.1) Par.?
sthitau dadarśa puruṣau nirgacchanyau sa dṛṣṭavān // (158.2) Par.?
kāvetau mantrayete ca kiṃ svid evam iyacciram / (159.1) Par.?
nūnaṃ cārāvimau dīrgharahasyālāpasevinau // (159.2) Par.?
ityālocya pratīhāraṃ visṛjyānāyayat sa tau / (160.1) Par.?
puruṣau dvāvavaṣṭabhya rājā baddhau cakāra ca // (160.2) Par.?
dvitīye 'hani cāsthānaṃ tāvānāyya sa pṛṣṭavān / (161.1) Par.?
kau yuvāṃ suciraṃ kaśca mantrastāvān sa vāmiti // (161.2) Par.?
tatastayoḥ svayaṃ rājñā tatra paryanuyuktayoḥ / (162.1) Par.?
yācitābhayayoreko yuvā vaktuṃ pracakrame // (162.2) Par.?
śrūyatāṃ varṇayāmyetad yathāvad adhunā prabho / (163.1) Par.?
abhūt karabhako nāma vipro 'syām eva vaḥ puri // (163.2) Par.?
tasya pravīraputrecchākṛtāgnyārādhanodbhavaḥ / (164.1) Par.?
aham eṣa mahārāja vedavidyāvidaḥ sutaḥ // (164.2) Par.?
tasmiṃśca bhāryānugate pitari svargate śiśuḥ / (165.1) Par.?
adhītavidyo 'pyānāthyāt svamārgaṃ tyaktavān aham // (165.2) Par.?
pravṛttaścābhavaṃ dyūtaṃ śastravidyāśca sevitum / (166.1) Par.?
kasya nocchṛṅkhalaṃ bālyaṃ guruśāsanavarjitam // (166.2) Par.?
tena krameṇa cottīrṇe śaiśave jātadormadaḥ / (167.1) Par.?
aṭavīm ekadā bāṇān ahaṃ kṣeptuṃ gato 'bhavam // (167.2) Par.?
tāvat tena pathā caikā nagaryā nirgatā vadhūḥ / (168.1) Par.?
āgāt karṇīrathārūḍhā janyair bahubhiranvitā // (168.2) Par.?
akasmācca tadaivātra karī troṭitaśṛṅkhalaḥ / (169.1) Par.?
kuto 'pyāgatya tām eva vadhūm abhyāpatanmadāt // (169.2) Par.?
tadbhayena ca sarve 'pi tyaktvā tām anuyāyinaḥ / (170.1) Par.?
tadbhartrāpi saha klībāḥ palāyyetastato gatāḥ // (170.2) Par.?
tad dṛṣṭvā sahasaivāhaṃ sasaṃbhramam acintayam / (171.1) Par.?
hā kathaṃ kātarairebhistyaktaikeyaṃ tapasvinī // (171.2) Par.?
tad ahaṃ vāraṇād asmād rakṣyāmyaśaraṇām imām / (172.1) Par.?
āpannatrāṇavikalaiḥ kiṃ prāṇaiḥ pauruṣeṇa vā // (172.2) Par.?
ityahaṃ muktanādastaṃ gajendraṃ prati dhāvitaḥ / (173.1) Par.?
gajo 'pi tāṃ striyaṃ hitvā sa mām evābhyadudruvat // (173.2) Par.?
tato 'haṃ bhītayā nāryā vīkṣyamāṇastayā nadan / (174.1) Par.?
palāyamānaśca gajaṃ taṃ dūram apakṛṣṭavān // (174.2) Par.?
kramāt patraghanāṃ bhagnāṃ prāpya śākhāṃ mahātaroḥ / (175.1) Par.?
ātmānaṃ ca tayācchādya tarumadhyamagām aham // (175.2) Par.?
tatrāgre sthāpayitvā tāṃ śākhāṃ tiryak sulāghavāt / (176.1) Par.?
palāyito 'haṃ hastī ca sa tāṃ śākhām acūrṇayat // (176.2) Par.?
tato 'haṃ yoṣitastasyāḥ samīpam agamaṃ drutam / (177.1) Par.?
śarīrakuśalaṃ caitām apṛccham iha bhīṣitām // (177.2) Par.?
sāpi māṃ vīkṣya duḥkhārtā saharṣā cāvadattadā / (178.1) Par.?
kiṃ me kuśalametasmai dattā kāpuruṣāya yā // (178.2) Par.?
īdṛśe saṃkaṭe yo māṃ tyaktvā kvāpi gataḥ prabho / (179.1) Par.?
etat tu kuśalaṃ yat tvam akṣataḥ punarīkṣitaḥ // (179.2) Par.?
tanme sa katamo bhartā tvam idānīṃ patir mama / (180.1) Par.?
yenātmanirapekṣeṇa hṛtā mṛtyumukhād aham // (180.2) Par.?
sa caiṣa dṛśyate bhṛtyaiḥ sahāgacchan patir mama / (181.1) Par.?
ataḥ svairaṃ tvam asmākaṃ paścād āgaccha sāṃpratam // (181.2) Par.?
labdhe 'ntare hi militā yāsyāmo yatrakutracit / (182.1) Par.?
evaṃ tayoktastad ahaṃ tatheti pratipannavān // (182.2) Par.?
surūpāpyarpitātmāpi parastrīyaṃ kim etayā / (183.1) Par.?
iti dhairyasya mārgo 'yaṃ na tāruṇyasya saṅginaḥ // (183.2) Par.?
kṣaṇād etya ca sā bhartrā bālā saṃbhāvitā satī / (184.1) Par.?
tena sākaṃ sabhṛtyena gantuṃ prāvartata kramāt // (184.2) Par.?
ahaṃ ca guptataddattapātheyaḥ paravartmanā / (185.1) Par.?
paścād alakṣitastasya dūram adhvānam abhyagām // (185.2) Par.?
sā ca hastibhayabhraṣṭabhaṅgāṅgajanitāṃ rujam / (186.1) Par.?
pathi mithyā vadantī taṃ patiṃ sparśe 'pyavarjayat // (186.2) Par.?
kasya raktonmukhī gāḍharūḍhāntarviṣaduḥsahā / (187.1) Par.?
tiṣṭhed anapakṛtya strī bhujagīva vikāritā // (187.2) Par.?
kramācca lohanagaraṃ prāptāḥ smaste puraṃ vayam / (188.1) Par.?
vaṇijyājīvino yatra bhartustasya gṛhaṃ striyāḥ // (188.2) Par.?
sthitāḥ smastad ahaścātra sarve bāhye surālaye / (189.1) Par.?
tatra saṃmilitaścaiṣa dvitīyo brāhmaṇaḥ sakhā // (189.2) Par.?
nave 'pi darśane 'nyonyam āśvāsaḥ samabhūcca nau / (190.1) Par.?
cittaṃ jānāti jantūnāṃ prema janmāntarārjitam // (190.2) Par.?
tato rahasyam ātmīyaṃ sarvam asmai mayoditam / (191.1) Par.?
tad buddhvaiva tadā svairaṃ mām evam ayam abravīt // (191.2) Par.?
tūṣṇīṃ bhavāstyupāyo 'tra yatkṛte tvam ihāgataḥ / (192.1) Par.?
etasyā bhartṛbhaginī vidyate 'tra vaṇikstriyāḥ // (192.2) Par.?
gṛhītārthā mayā sākam itaḥ sā gantum udyatā / (193.1) Par.?
tat kariṣye tadīyena sāhāyyena tavepsitam // (193.2) Par.?
ityuktvā mām ayaṃ vipro gatvā tasyāstadā rahaḥ / (194.1) Par.?
vaṇigvadhūnanāndus tadyathāvastu nyavedayat // (194.2) Par.?
anyedyuḥ kṛtasaṃvicca sā nanāndā sametya tām / (195.1) Par.?
prāveśayad bhrātṛjāyāṃ tatra devagṛhāntare // (195.2) Par.?
tatrāntaḥ sthitayor nau ca madhyād etaṃ tadaiva sā / (196.1) Par.?
mittraṃ me bhrātṛjāyāyāstasyā veṣam akārayat // (196.2) Par.?
kṛtatadveṣam enaṃ ca gṛhītvā nagarāntaram / (197.1) Par.?
bhrātrā sahāviśad gehaṃ kṛtvā naḥ kāryasaṃvidam // (197.2) Par.?
ahaṃ ca nirgatya tatastayā puruṣaveṣayā / (198.1) Par.?
vaṇigvadhvā samaṃ prāptaḥ krameṇojjayinīm imām // (198.2) Par.?
tannanāndā ca sā rātrau tad ahaḥ sotsavāt tataḥ / (199.1) Par.?
mattasuptajanād gehād anena saha nirgatā // (199.2) Par.?
tataścāyaṃ gṛhītvā tāṃ vipracchannaiḥ prayāṇakaiḥ / (200.1) Par.?
āgato nagarīm etām athāvāṃ militāviha // (200.2) Par.?
ityāvābhyām ubhe bhārye prāpte pratyagrayauvane / (201.1) Par.?
nanāndṛbhrātṛjāye te svānurāgasamarpite // (201.2) Par.?
ato nivāse sarvatra deva śaṅkāmahe vayam / (202.1) Par.?
kasyāśvasiti ceto hi vihitasvairasāhasam // (202.2) Par.?
tadavasthānahetośca vittārthaṃ ca rahaściram / (203.1) Par.?
āvāṃ mantrayamāṇau hyo dṛṣṭau devena dūrataḥ // (203.2) Par.?
dṛṣṭvānāyya ca saṃyamya sthāpitau cāraśaṅkayā / (204.1) Par.?
adya pṛṣṭau ca vṛttāntaṃ sa caiṣa kathito mayā // (204.2) Par.?
devaḥ prabhavatīdānīm ityanenodite tadā / (205.1) Par.?
rājā vikramasiṃhastau viprau dvāvapyabhāṣata // (205.2) Par.?
tuṣṭo 'smi vāṃ bhayaṃ mā bhūd ihaiva puri tiṣṭhatam / (206.1) Par.?
aham eva ca dāsyāmi paryāptaṃ yuvayor dhanam // (206.2) Par.?
ityuktvā sa dadau rājā yatheṣṭaṃ jīvanaṃ tayoḥ / (207.1) Par.?
tau ca bhāryānvitau tasya nikaṭe tasthatuḥ sukham // (207.2) Par.?
itthaṃ kriyāsu nivasantyapi yāsu tāsu puṃsāṃ śriyaḥ prabalasattvabahiṣkṛtāsu / (208.1) Par.?
evaṃ ca sāhasadhaneṣvatha buddhimatsu saṃtuṣya dānaniratāḥ kṣitipā bhavanti // (208.2) Par.?
ityaihikena ca purāvihitena cāpi svenaiva karmavibhavena śubhāśubhena / (209.1) Par.?
śaśvad bhavet tadanurūpavicitrabhogaḥ sarvo hi nāma sasurāsura eṣa sargaḥ // (209.2) Par.?
tatsvapnavṛttanibhato nabhasaścyutā yā jvālā tvayāntarudaraṃ viśatīha dṛṣṭā / (210.1) Par.?
sā kāpi devi surajātirasaṃśayaṃ te garbhaṃ kuto 'pi khalu karmavaśāt prapannā // (210.2) Par.?
iti nijabhartur vadanācchrutvā nṛpateḥ kaliṅgadattasya / (211.1) Par.?
devī tārādattā prāpa sagarbhā paraṃ pramadam // (211.2) Par.?
Duration=0.76319003105164 secs.