UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10663
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samiddho adya manuṣo duroṇe devo devān yajasi jātavedaḥ / (1.1)
Par.?
ā ca vaha mitramahaś cikitvān tvaṃ dūtaḥ kavir asi pracetāḥ // (1.2)
Par.?
tanūnapāt patha ṛtasya yānān madhvā samañjant svadayā sujihva / (2.1)
Par.?
manmāni dhībhir uta yajñam ṛndhan devatrā ca kṛṇuhy adhvaram naḥ // (2.2)
Par.?
ājuhvāna īḍyo vandyaś cā yāhy agne vasubhiḥ sajoṣāḥ / (3.1)
Par.?
tvaṃ devānām asi yahva hotā sa enān yakṣīṣito yajīyān // (3.2)
Par.?
prācīnaṃ barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām / (4.1)
Par.?
vy u prathate vitaraṃ varīyo devebhyo aditaye syonam // (4.2)
Par.?
vyacasvatīr urviyā vi śrayantāṃ patibhyo na janayaḥ śumbhamānāḥ / (5.1)
Par.?
devīr dvāro bṛhatīr viśvaminvā devebhyo bhavata suprāyaṇāḥ // (5.2)
Par.?
ā
suṣvayantī yajate upāke uṣāsānaktā sadatāṃ ni yonau / (6.1)
Par.?
divye yoṣaṇe bṛhatī surukme adhi śriyaṃ śukrapiśaṃ dadhāne // (6.2)
Par.?
daivyā hotārā prathamā suvācā mimānā yajñaṃ manuṣo yajadhyai / (7.1)
Par.?
pracodayantā vidatheṣu kārū prācīnaṃ jyotiḥ pradiśā diśantā // (7.2) Par.?
ā no yajñaṃ bhāratī tūyam etv iḍā manuṣvad iha cetayantī / (8.1)
Par.?
tisro devīr barhir edaṃ syonaṃ sarasvatīḥ svapasaḥ sadantām // (8.2)
Par.?
ya ime dyāvāpṛthivī janitrī rūpair apiṃśad bhuvanāni viśvā / (9.1)
Par.?
tam adya hotar iṣito yajīyān devaṃ tvaṣṭāram iha yakṣi vidvān // (9.2)
Par.?
upāvasṛja tmanyā samañjan devānāṃ pātha ṛtuthā havīṃṣi / (10.1)
Par.?
vanaspatiḥ śamitā devo agniḥ svadantu havyaṃ madhunā ghṛtena // (10.2)
Par.?
sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ / (11.1)
Par.?
asya hotuḥ praśiṣy ṛtasya vāci svāhākṛtaṃ havir adantu devāḥ // (11.2)
Par.?
Duration=0.03911304473877 secs.