Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): raktapitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5158
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto raktapittanidānaṃ vyākhyāsyāmaḥ // (1.1) Par.?
iti ha smāha bhagavānātreyaḥ // (2.1) Par.?
pittaṃ yathābhūtaṃ lohitapittamiti saṃjñāṃ labhate tad vyākhyāsyāmaḥ // (3.1) Par.?
yadā janturyavakoddālakakoradūṣaprāyāṇyannāni bhuṅkte bhṛśoṣṇatīkṣṇamapi cānyadannajātaṃ niṣpāvamāṣakulatthasūpakṣāropasaṃhitaṃ dadhidadhimaṇḍodaśvitkaṭvarāmlakāñjikopasekaṃ vā vārāhamāhiṣāvikamātsyagavyapiśitaṃ piṇyākapiṇḍāluśuṣkaśākopahitaṃ mūlakasarṣapalaśunakarañjaśigrumadhuśigrukhaḍayūṣabhūstṛṇasumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakopadaṃśaṃ surāsauvīratuṣodakamaireyamedakamadhūlakaśuktakuvalabadarāmlaprāyānupānaṃ vā piṣṭānnottarabhūyiṣṭham uṣṇābhitapto vātimātramativelaṃ vāmaṃ payaḥ pibati payasā samaśnāti rauhiṇīkaṃ kāṇakapotaṃ vā sarṣapatailakṣārasiddhaṃ kulatthapiṇyākajāmbavalakucapakvaiḥ śauktikairvā saha kṣīraṃ pibatyuṣṇābhitaptaḥ tasyaivamācarataḥ pittaṃ prakopamāpadyate lohitaṃ ca svapramāṇamativartate / (4.1) Par.?
tasmin pramāṇātivṛtte pittaṃ prakupitaṃ śarīramanusarpad yad eva yakṛtplīhaprabhavāṇāṃ lohitavahānāṃ ca srotasāṃ lohitābhiṣyandagurūṇi mukhānyāsādya pratirundhyāt tadeva lohitaṃ dūṣayati // (4.2) Par.?
saṃsargāl lohitapradūṣaṇāl lohitagandhavarṇānuvidhānācca pittaṃ lohitapittamityācakṣate // (5.1) Par.?
tasyemāni pūrvarūpāṇi bhavanti tadyathāanannābhilāṣaḥ bhuktasya vidāhaḥ śuktāmlagandharasa udgāraḥ charderabhīkṣṇamāgamanaṃ charditasya bībhatsatā svarabhedo gātrāṇāṃ sadanaṃ paridāhaḥ mukhāddhūmāgama iva lohalohitamatsyāmagandhitvamiva cāsyasya raktaharitahāridratvam aṅgāvayavaśakṛnmūtrasvedalālāsiṅghāṇakāsyakarṇamalapiḍakolikāpiḍakānām aṅgavedanā lohitanīlapītaśyāvānāmarciṣmatāṃ ca rūpāṇāṃ svapne darśanamabhīkṣṇamiti lohitapittapūrvarūpāṇi bhavanti // (6.1) Par.?
upadravāstu khalu daurbalyārocakāvipākaśvāsakāsajvarātīsāraśophaśoṣapāṇḍurogāḥ svarabhedaśca // (7.1) Par.?
mārgau punarasya dvau ūrdhvaṃ cādhaśca / (8.1) Par.?
tadbahuśleṣmaṇi śarīre śleṣmasaṃsargādūrdhvaṃ pratipadyamānaṃ karṇanāsikānetrāsyebhyaḥ pracyavate bahuvāte tu śarīre vātasaṃsargādadhaḥ pratipadyamānaṃ mūtrapurīṣamārgābhyāṃ pracyavate bahuśleṣmavāte tu śarīre śleṣmavātasaṃsargāddvāvapi mārgau pratipadyate tau mārgau pratipadyamānaṃ sarvebhya eva yathoktebhyaḥ khebhyaḥ pracyavate śarīrasya // (8.2) Par.?
tatra yadūrdhvabhāgaṃ tat sādhyaṃ virecanopakramaṇīyatvād bahvauṣadhatvācca yadadhobhāgaṃ tad yāpyaṃ vamanopakramaṇīyatvād alpauṣadhatvācca yadubhayabhāgaṃ tadasādhyaṃ vamanavirecanāyogitvād anauṣadhatvācceti // (9.1) Par.?
raktapittaprakopastu khalu purā dakṣayajñoddhvaṃse rudrakopāmarṣāgninā prāṇināṃ parigataśarīraprāṇānām abhavajjvaram anu // (10.1) Par.?
tasyāśukāriṇo dāvāgnerivāpatitasyātyayikasyāśu praśāntyai prayatitavyaṃ mātrāṃ deśaṃ kālaṃ cābhisamīkṣya saṃtarpaṇenāpatarpaṇena vā mṛdumadhuraśiśiratiktakaṣāyairabhyavahāryaiḥ pradehapariṣekāvagāhasaṃsparśanair vamanādyair vā tatrāvahiteneti // (11.1) Par.?
bhavanti cātra / (12.1) Par.?
sādhyaṃ lohitapittaṃ tadyadūrdhvaṃ pratipadyate / (12.2) Par.?
virecanasya yogitvād bahutvād bheṣajasya ca // (12.3) Par.?
virecanaṃ tu pittasya jayārthe paramauṣadham / (13.1) Par.?
yaśca tatrānvayaḥ śleṣmā tasya cānadhamaṃ smṛtam // (13.2) Par.?
bhavedyogāvahaṃ tatra madhuraṃ caiva bheṣajam / (14.1) Par.?
tasmāt sādhyaṃ mataṃ raktaṃ yadūrdhvaṃ pratipadyate // (14.2) Par.?
raktaṃ tu yadadhobhāgaṃ tadyāpyamiti niścitam / (15.1) Par.?
vamanasyālpayogitvād alpatvādbheṣajasya ca // (15.2) Par.?
vamanaṃ hi na pittasya haraṇe śreṣṭhamucyate / (16.1) Par.?
yaśca tatrānvayo vāyustacchāntau cāvaraṃ smṛtam // (16.2) Par.?
taccāyogāvahaṃ tatra kaṣāyaṃ tiktakāni ca / (17.1) Par.?
tasmādyāpyaṃ samākhyātaṃ yaduktamanulomagam // (17.2) Par.?
raktapittaṃ tu yanmārgau dvāvapi pratipadyate / (18.1) Par.?
asādhyamiti tajjñeyaṃ pūrvoktādeva kāraṇāt // (18.2) Par.?
nahi saṃśodhanaṃ kiṃcidastyasya pratimārgagam / (19.1) Par.?
pratimārgaṃ ca haraṇaṃ raktapitte vidhīyate // (19.2) Par.?
evamevopaśamanaṃ sarvaśo nāsya vidyate / (20.1) Par.?
saṃsṛṣṭeṣu ca doṣeṣu sarvajicchamanaṃ matam // (20.2) Par.?
ityuktaṃ trividhodarkaṃ raktaṃ mārgaviśeṣataḥ / (21.1) Par.?
ebhyastu khalu hetubhyaḥ kiṃcitsādhyaṃ na sidhyati // (21.2) Par.?
preṣyopakaraṇābhāvād daurātmyād vaidyadoṣataḥ / (22.1) Par.?
akarmataśca sādhyatvaṃ kaścidrogo 'tivartate // (22.2) Par.?
tatrāsādhyatvamekaṃ syāt sādhyayāpyaparikramāt / (23.1) Par.?
raktapittasya vijñānamidaṃ tasyopadiśyate // (23.2) Par.?
yat kṛṣṇamathavā nīlaṃ yadvā śakradhanuṣprabham / (24.1) Par.?
raktapittamasādhyaṃ tadvāsaso rañjanaṃ ca yat // (24.2) Par.?
bhṛśaṃ pūtyatimātraṃ ca sarvopadravavacca yat / (25.1) Par.?
balamāṃsakṣaye yacca tacca raktamasiddhimat // (25.2) Par.?
yena copahato raktaṃ raktapittena mānavaḥ / (26.1) Par.?
paśyeddṛśyaṃ viyaccāpi taccāsādhyaṃ na saṃśayaḥ // (26.2) Par.?
tatrāsādhyaṃ parityājyaṃ yāpyaṃ yatnena yāpayet / (27.1) Par.?
sādhyaṃ cāvahitaḥ siddhairbheṣajaiḥ sādhayedbhiṣak // (27.2) Par.?
tatra ślokau / (28.1) Par.?
kāraṇaṃ nāmanirvṛttiṃ pūrvarūpāṇyupadravān / (28.2) Par.?
mārgau doṣānubandhaṃ ca sādhyatvaṃ na ca hetumat // (28.3) Par.?
nidāne raktapittasya vyājahāra punarvasuḥ / (29.1) Par.?
vītamoharajodoṣalobhamānamadaspṛhaḥ // (29.2) Par.?
Duration=0.12507891654968 secs.