UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11529
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
sabhā ca mā samitiś cāvatāṃ prajāpater duhitarau saṃvidāne / (1.1)
Par.?
yenā saṃgacchā upa mā sa śikṣāccāru vadāni pitaraḥ saṃgateṣu // (1.2) Par.?
vidma te sabhe nāma nariṣṭā nāma vā asi / (2.1)
Par.?
ye te ke ca sabhāsadas te me santu savācasaḥ // (2.2)
Par.?
eṣām ahaṃ samāsīnānāṃ varco vijñānam ā dade / (3.1)
Par.?
asyāḥ sarvasyāḥ saṃsado mām indra bhaginaṃ kṛṇu // (3.2)
Par.?
yad vo manaḥ parāgataṃ yad baddham iha veha vā / (4.1)
Par.?
tad va ā vartayāmasi mayi vo ramatāṃ manaḥ // (4.2)
Par.?
Duration=0.07338809967041 secs.