Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10420
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tataḥ kaliṅgadattasya rājño garbhabharālasā / (1.1) Par.?
rājñī takṣaśilāyāṃ sā tārādattā śanairabhūt // (1.2) Par.?
udeṣyaccandralekhāṃ ca prācīm anucakāra sā / (2.1) Par.?
āsannaprasavā pāṇḍumukhī taralatārakā // (2.2) Par.?
jajñe ca tasyā nacirād ananyasadṛśī sutā / (3.1) Par.?
vedhasaḥ sarvasaundaryasargavarṇakasaṃnibhā // (3.2) Par.?
īdṛk putro na kiṃ jāta itīva snehaśālinaḥ / (4.1) Par.?
rakṣāpradīpāstatkrāntijitā vicchāyatāṃ yayuḥ // (4.2) Par.?
pitā kaliṅgadattaśca jātāṃ tāṃ tādṛśīm api / (5.1) Par.?
dṛṣṭvā tadrūpaputrāśāvaiphalyavimanā abhūt // (5.2) Par.?
divyāṃ tām api saṃbhāvya sa putrecchuradūyata / (6.1) Par.?
śokakandaḥ kva kanyā hi kvānandaḥ kāyavān sutaḥ // (6.2) Par.?
tataścetovinodāya khinno nirgatya mandirāt / (7.1) Par.?
yayau nānājinākāraṃ vihāraṃ sa mahīpatiḥ // (7.2) Par.?
tatraikadeśe śuśrāva dharmapāṭhakabhikṣuṇā / (8.1) Par.?
janamadhyopaviṣṭena kathyamānam idaṃ vacaḥ // (8.2) Par.?
arthapradānam evāhuḥ saṃsāre sumahattapaḥ / (9.1) Par.?
arthadaḥ prāṇadaḥ proktaḥ prāṇā hyartheṣu kīlitāḥ // (9.2) Par.?
buddhena ca parasyārthe karuṇākulacetasā / (10.1) Par.?
ātmāpi tṛṇavaddattaḥ kā varāke dhane kathā // (10.2) Par.?
tādṛśena ca dhīreṇa tapasā sa gataspṛhaḥ / (11.1) Par.?
samprāptadivyavijñāno buddho buddhatvam āgataḥ // (11.2) Par.?
ā śarīram ataḥ sarveṣviṣṭeṣvāśānivartanāt / (12.1) Par.?
prājñaḥ sattvahitaṃ kuryāt samyaksaṃbodhalabdhaye // (12.2) Par.?
tathā ca pūrvaṃ kasyāpi kṛtanāmno mahīpateḥ / (13.1) Par.?
ajāyantātisubhagāḥ kramāt sapta kumārikāḥ // (13.2) Par.?
bālā eva ca tāstyaktvā vairāgyeṇa pitur gṛham / (14.1) Par.?
śmaśānaṃ śiśriyuḥ pṛṣṭā jagaduśca paricchadam // (14.2) Par.?
asāraṃ viśvam evaitat tatrāpīdaṃ śarīrakam / (15.1) Par.?
tatrāpyabhīṣṭasaṃyogasukhādi svapnavibhramaḥ // (15.2) Par.?
ekaṃ parihitaṃ tvatra saṃsāre sāram ucyate / (16.1) Par.?
tadenenāpi dehena kurmaḥ sattvahitaṃ vayam // (16.2) Par.?
kṣipāmo jīvadevaitaccharīraṃ pitṛkānane / (17.1) Par.?
kravyādgaṇopayogāya kāntenāpi hyanena kim // (17.2) Par.?
tathā ca rājaputro 'tra viraktaḥ ko 'pyabhūt purā / (18.1) Par.?
sa yuvāpi sukānto 'pi parivrajyām aśiśriyat // (18.2) Par.?
sa jātu bhikṣuḥ kasyāpi praviṣṭo vaṇijo gṛham / (19.1) Par.?
dṛṣṭastaruṇyā tatpatnyā padmapatrāyatekṣaṇaḥ // (19.2) Par.?
sā tallocanalāvaṇyahṛtacittā tam abravīt / (20.1) Par.?
katham āttam idaṃ kaṣṭam īdṛśena tvayā vratam // (20.2) Par.?
sā dhanyā strī tavānena cakṣuṣā yā nirīkṣyate / (21.1) Par.?
pratyuktaḥ sa tayā bhikṣuścakṣurekam apāṭayat // (21.2) Par.?
ūce ca haste kṛtvā tanmātaḥ paśyedamīdṛśam / (22.1) Par.?
jugupsitam asṛṅmāṃsaṃ gṛhyatāṃ yadi rocate // (22.2) Par.?
īdṛg eva dvitīyaṃ ca vada ramyaṃ kim etayoḥ / (23.1) Par.?
ityuktā tena tad dṛṣṭvā vyaṣīdat sā vaṇigvadhūḥ // (23.2) Par.?
uvāca ca hahā pāpaṃ mayā kṛtam abhavyayā / (24.1) Par.?
yad ahaṃ hetutāṃ prāptā locanotpāṭane tava // (24.2) Par.?
tacchrutvā bhikṣuravadanmā bhūd amba tava vyathā / (25.1) Par.?
mama tvayā hyupakṛtaṃ yataḥ śṛṇu nidarśanam // (25.2) Par.?
āsīt ko'pi purā kānte kutrāpyupavane yatiḥ / (26.1) Par.?
anujāhnavi vairāgyaniḥśeṣanikaṣecchayā // (26.2) Par.?
tapasyataśca ko 'pyasya rājā tatraiva daivataḥ / (27.1) Par.?
vihartum āgataḥ sākam avarodhavadhūjanaiḥ // (27.2) Par.?
vihṛtya pānasuptasya pārśvād utthāya tasya ca / (28.1) Par.?
nṛpasya cāpalād rājñyastadudyāne kilābhraman // (28.2) Par.?
dṛṣṭvā tatraikadeśe ca taṃ samādhisthitaṃ munim / (29.1) Par.?
atiṣṭhan parivāryainaṃ kim etad iti kautukāt // (29.2) Par.?
cirasthitāsu tāsvatra prabuddhaḥ so 'tha bhūpatiḥ / (30.1) Par.?
apaśyan dayitāḥ pārśve tatra babhrāma sarvataḥ // (30.2) Par.?
dadarśa cātra rājñīstāḥ parivārya muniṃ sthitāḥ / (31.1) Par.?
kupitaścerṣyayā tasmin khaḍgena prāharanmunau // (31.2) Par.?
aiśvaryam īrṣyā nairghṛṇyaṃ kṣībatvaṃ nirvivekitā / (32.1) Par.?
ekaikaṃ kiṃ na yat kuryāt pañcāṅgitve tu kā kathā // (32.2) Par.?
tato gate nṛpe tasmin kṛttāṅgam api taṃ munim / (33.1) Par.?
akruddhaṃ prakaṭībhūya kāpyuvācātra devatā // (33.2) Par.?
mahātman yena pāpena krodhenaitat kṛtaṃ tvayi / (34.1) Par.?
svaśaktyā tam ahaṃ hanmi manyate yadi tad bhavān // (34.2) Par.?
tacchrutvā sa jagādarṣirdevi mā smaivam ādiśaḥ / (35.1) Par.?
sa hi dharmasahāyo me na vipriyakaraḥ punaḥ // (35.2) Par.?
tatprasādāt kṣamādharmaṃ bhagavatyāptavāhanam / (36.1) Par.?
kasya kṣameya kiṃ devi naivaṃ cet sa samācaret // (36.2) Par.?
kaḥ kopo naśvarasyāsya dehasyārthe manasvinaḥ / (37.1) Par.?
priyāpriyeṣu sāmyena kṣamā hi brahmaṇaḥ padam // (37.2) Par.?
ityuktā muninā sātha tapasā tasya toṣitā / (38.1) Par.?
aṅgāni devatā kṛtvā nirvraṇāni tirodadhe // (38.2) Par.?
tad yathā so 'pi tasyarṣerupakārī mato nṛpaḥ / (39.1) Par.?
netrotkhananahetostvaṃ tapovṛddhyā tathāmba me // (39.2) Par.?
ityuktvā sa vaśī bhikṣur vinamrāṃ tāṃ vaṇigvadhūm / (40.1) Par.?
kānte 'pi vapuṣi svasminn anāsthaḥ siddhaye yayau // (40.2) Par.?
tasmād bāle 'pi ramye 'pi kaḥ kāye gatvare grahaḥ / (41.1) Par.?
sattvopakārastvetasmād ekaḥ prājñasya śasyate // (41.2) Par.?
tad imā vayam etasminnisargasukhasadmani / (42.1) Par.?
śmaśāne prāṇinām arthe vinyasyāmaḥ śarīrakam // (42.2) Par.?
ityuktvā parivāraṃ tāḥ sapta rājakumārikāḥ / (43.1) Par.?
tathaiva cakruḥ prāpuśca saṃsiddhiṃ paramāṃ tataḥ // (43.2) Par.?
evaṃ nije śarīre 'pi mamatvaṃ nāsti dhīmatām / (44.1) Par.?
kiṃ punaḥ sutadārādiparigrahatṛṇotkare // (44.2) Par.?
ityādi sa nṛpaḥ śrutvā vihāre dharmapāṭhakāt / (45.1) Par.?
kaliṅgadatto nītvā ca dinaṃ prāyāt svamandiram // (45.2) Par.?
tatrānubādhyamānaśca kanyājanmaśucā punaḥ / (46.1) Par.?
sa rājā gṛhavṛddhena kenāpyūce dvijanmanā // (46.2) Par.?
rājan kiṃ kanyakāratnajanmanā paritapyase / (47.1) Par.?
putrebhyo 'pyuttamāḥ kanyāḥ śivāśceha paratra ca // (47.2) Par.?
rājyalubdheṣu kā teṣu putreṣvāsthā mahībhujām / (48.1) Par.?
ye bhakṣayanti janakaṃ bata markaṭakā iva // (48.2) Par.?
nṛpāstu kuntibhojādyaḥ kuntyāditanayāguṇaiḥ / (49.1) Par.?
tīrṇā duḥsahadurvāsaḥprabhṛtibhyaḥ parābhavam // (49.2) Par.?
phalaṃ yacca sutādānāt kutaḥ putrāt paratra tat / (50.1) Par.?
sulocanākathām atra kiṃca vacmi niśamyatām // (50.2) Par.?
āsīd rājā suṣeṇākhyaścitrakūṭācale yuvā / (51.1) Par.?
kāmo 'nya iva yo dhātrā nirmitastryambakerṣyayā // (51.2) Par.?
sa cakre divyam ārāmaṃ mūle tasya mahāgireḥ / (52.1) Par.?
surāṇāṃ nandanodyānavāsavairasyadāyinam // (52.2) Par.?
tanmadhye ca cakāraikāṃ vāpīm utphullapaṅkajām / (53.1) Par.?
lakṣmīlīlāravindānāṃ navākaramahīm iva // (53.2) Par.?
tasyāstasthau ca sadratnasopānāyāstaṭe sadā / (54.1) Par.?
patnīnāṃ svānurūpāṇāmabhāvād avadhūsakhaḥ // (54.2) Par.?
ekadā tena mārgeṇa nabhasā surasundarī / (55.1) Par.?
rambhā jambhāribhavanād ājagāma yadṛcchayā // (55.2) Par.?
sā taṃ dadarśa rājānaṃ tatrodyāne vihāriṇam / (56.1) Par.?
sākṣānmadhum ivotphullapuṣpakānanamadhyagam // (56.2) Par.?
vāpikāpadmapatitāṃ divo 'nu patitaḥ śriyam / (57.1) Par.?
candraḥ kim eṣa naitad vā śrīrasya hyanapāyinī // (57.2) Par.?
nūnaṃ puṣpeṣurudyānaṃ puṣpecchuḥ so 'yam āgataḥ / (58.1) Par.?
kiṃtu sā ratiretasya kva gatā sahacāriṇī // (58.2) Par.?
ityautsukyakṛtollekhā sāvatīrya nabho'ntarāt / (59.1) Par.?
rambhā mānuṣarūpeṇa rājānaṃ tam upāgamat // (59.2) Par.?
upetāṃ tāṃ ca sahasā dṛṣṭvā rājā savismayaḥ / (60.1) Par.?
acintayad aho keyam asaṃbhāvyavapur bhavet // (60.2) Par.?
na tāvanmānuṣī yena pādau nāsya rajaḥspṛśau / (61.1) Par.?
na cakṣuḥ sanimeṣaṃ vā tasmād divyaiva kāpyasau // (61.2) Par.?
praṣṭavyā tu mayā neyaṃ palāyeta hi jātucit / (62.1) Par.?
ratibhedāsahāḥ prāyo divyāḥ kāraṇasaṃgatāḥ // (62.2) Par.?
iti dhyāyan sa nṛpatiḥ kṛtasaṃbhāṣaṇastayā / (63.1) Par.?
tatkrameṇaiva tatkālaṃ tatkaṇṭhāśleṣam āptavān // (63.2) Par.?
cikrīḍa ca ciraṃ so 'tra sākam apsarasā tayā / (64.1) Par.?
divaṃ sāpi na sasmāra ramyaṃ prema na janmabhūḥ // (64.2) Par.?
tatsakhīyakṣiṇīvṛṣṭairapūri svarṇarāśibhiḥ / (65.1) Par.?
sāsya bhūmir narendrasya dyaur meruśikharairiva // (65.2) Par.?
kālena cāsya rājñaḥ sā suṣeṇasya varāpsarāḥ / (66.1) Par.?
asūtānanyasadṛśīṃ dhṛtagarbhā satī sutām // (66.2) Par.?
prasūtamātraiva ca sā jagādainaṃ mahīpatim / (67.1) Par.?
rājan śāpo 'yam īdṛṅ me kṣīṇo jātaḥ sa cādhunā // (67.2) Par.?
ahaṃ hi rambhā nākastrī tvayi dṛṣṭe 'nurāgiṇī / (68.1) Par.?
jāte ca garbhe muktvā taṃ gacchāmastatkṣaṇaṃ vayam // (68.2) Par.?
samayo hīdṛśo 'smākaṃ tadrakṣeḥ kanyakām imām / (69.1) Par.?
etadvivāhānnāke nau bhūyo bhāvī samāgamaḥ // (69.2) Par.?
evam uktvāpsarā rambhā vivaśā sā tirodadhe / (70.1) Par.?
tadduḥkhācca sa rājābhūt tadā prāṇavyayodyataḥ // (70.2) Par.?
nirāsthenāpi kiṃ tyaktaṃ viśvāmitreṇa jīvitam / (71.1) Par.?
menakāyāṃ prayātāyāṃ prasūyaiva śakuntalām // (71.2) Par.?
ityādi sacivairukto jñātārthaḥ sa nṛpo dhṛtim / (72.1) Par.?
śanairādatta kanyāṃ ca punaḥ saṃgamakāraṇam // (72.2) Par.?
tāṃ ca bālāṃ tadekāgraḥ pitā sarvāṅgasundarīm / (73.1) Par.?
so 'tilocanasaundaryānnāmnā cakre sulocanām // (73.2) Par.?
kālena yauvanaprāptām udyānasthaṃ dadarśa tām / (74.1) Par.?
yuvā yadṛcchayā bhrāmyan vatsākhyaḥ kāśyapo muniḥ // (74.2) Par.?
sa taporāśirūpo 'pi dṛṣṭvaivaitāṃ nṛpātmajām / (75.1) Par.?
anurāgarasajño 'bhūd iti cātra vyacintayat // (75.2) Par.?
aho rūpaṃ kim apyasyāḥ kanyāyāḥ paramādbhutam / (76.1) Par.?
nemāṃ prāpnoti ced bhāryāṃ kim anyat tapasaḥ phalam // (76.2) Par.?
iti dhyāyanmuniyuvā sa sulocanayā tayā / (77.1) Par.?
adarśi prajvalattejā vidhūma iva pāvakaḥ // (77.2) Par.?
taṃ vīkṣya sāpi sapremā sākṣasūtrakamaṇḍalum / (78.1) Par.?
śāntaśca kamanīyaśca ko 'yaṃ syād ityacintayat // (78.2) Par.?
varaṇāyeva copetya nayanotpalamālikām / (79.1) Par.?
kṣipantī tasya vapuṣi praṇāmam akaronmuneḥ // (79.2) Par.?
patiṃ samāpnuhītyāśīstasyāstenābhyadhīyata / (80.1) Par.?
surāsuradurullaṅghyamanmathājñāvaśātmanā // (80.2) Par.?
tato 'sāmānyatadrūpalobhaluṇṭhitalajjayā / (81.1) Par.?
tayāpy ūce sa vinamadvaktrayā munipuṃgavaḥ // (81.2) Par.?
eṣā yadīcchā bhavato nirmālāpo na ced ayam / (82.1) Par.?
tad deva dātā nṛpatiḥ pitā me yacyatām iti // (82.2) Par.?
athānvayaṃ parijanānmunistasyā niśamya saḥ / (83.1) Par.?
gatvā nṛpaṃ tatpitaraṃ suṣeṇaṃ tām ayācata // (83.2) Par.?
so 'pi taṃ vīkṣya tapasā vapuṣā cātibhūmigam / (84.1) Par.?
uvāca racitātithyo rājā munikumārakam // (84.2) Par.?
jātāpsarasi rambhāyāṃ kanyaiṣā bhagavanmama / (85.1) Par.?
asyā vivāhānnāke me tayā bhāvī samāgamaḥ // (85.2) Par.?
evaṃ tayā vrajantyā dyāṃ rambhayaiva mamoditam / (86.1) Par.?
etat kathaṃ mahābhāga bhaved iti nirūpyatām // (86.2) Par.?
tacchrutvā muniputro 'sau kṣaṇam evam acintayat / (87.1) Par.?
kiṃ purā menakodbhūtā sarpadaṣṭā pramadvarā // (87.2) Par.?
dattvāyuṣo 'rdhaṃ muninā na bhāryā ruruṇā kṛtā / (88.1) Par.?
triśaṅkuḥ kiṃ na nīto dyāṃ viśvāmitreṇa lubdhakaḥ // (88.2) Par.?
tad idaṃ svatapobhāgavyayāt kiṃ na karomyaham / (89.1) Par.?
ityalocya na bhāro 'yam ityuktvā so 'bravīnmuniḥ // (89.2) Par.?
he devatāstapoṃśena madīyenaiṣa bhūpatiḥ / (90.1) Par.?
saśarīro divaṃ yātu rambhāsaṃbhogasiddhaye // (90.2) Par.?
ityukte tena muninā śṛṇvantyāṃ rājasaṃsadi / (91.1) Par.?
evam astviti suvyaktā divyā vāg udabhūt tataḥ // (91.2) Par.?
tataḥ sulocanāṃ tasmai munaye kāśyapāya tām / (92.1) Par.?
vatsāya dattvā tanayāṃ sa rājā divam udyayau // (92.2) Par.?
tatra divyatvam āsādya tayā śakraniyuktayā / (93.1) Par.?
sa reme rambhayā sākaṃ bhūyo divyānubhāvayā // (93.2) Par.?
itthaṃ kṛtārthatāṃ deva suṣeṇaḥ prāpa kanyayā / (94.1) Par.?
kanyā yuṣmādṛśāṃ geheṣv īdṛśyo 'vataranti hi // (94.2) Par.?
tad eṣā kāpi divyā te jāta śāpacyutā gṛhe / (95.1) Par.?
kanyā nūnam ato mā gāḥ śucaṃ tajjanmanā vibho // (95.2) Par.?
iti śrutvā kathāṃ rājā gṛhavṛddhād dvijanmanaḥ / (96.1) Par.?
kaliṅgadatto nṛpatir jahau cintāṃ tutoṣa ca // (96.2) Par.?
tāṃ ca cakre nijasutāṃ nayanānandadāyinīm / (97.1) Par.?
nāmnā kaliṅgaseneti bālām indukalopamām // (97.2) Par.?
sāpi tasya pitur gehe rājaputrī tataḥ kramāt / (98.1) Par.?
kaliṅgasenā vavṛdhe vayasyāmadhyavartinī // (98.2) Par.?
vijahāra ca harmyeṣu sā gṛheṣu vaneṣu ca / (99.1) Par.?
krīḍārasamayasyeva laharī śaiśavāmbudheḥ // (99.2) Par.?
kadācid atha harmyasthāṃ kelisaktāṃ dadarśa tām / (100.1) Par.?
māyāsurasutā yāntī vyomnā somaprabhābhidhā // (100.2) Par.?
sā tām ālokya rūpeṇa munimānasamohinīm / (101.1) Par.?
somaprabhā nabhaḥsthaiva jātaprītiracintayat // (101.2) Par.?
keyaṃ kim aindavī mūrtiḥ kāntistasyā divā kutaḥ / (102.1) Par.?
ratir vā yadi kāmaḥ kva kanyakā tad avaimyaham // (102.2) Par.?
atra rājagṛhe kāpi divyā śāpacyutā bhavet / (103.1) Par.?
jāne janmāntare cābhūnnūnaṃ sakhyaṃ mamaitayā // (103.2) Par.?
etad dhi me vadatyasyām atisnehākulaṃ manaḥ / (104.1) Par.?
tadyuktaṃ kartum etāṃ me svayaṃ varasakhīṃ punaḥ // (104.2) Par.?
iti saṃcintya bālāyāstasyāḥ saṃtrāsaśaṅkayā / (105.1) Par.?
somaprabhā sā aganādalakṣitam avātarat // (105.2) Par.?
manuṣyakanyakābhāvam āśrityāśvāsakāraṇam / (106.1) Par.?
sāsyāḥ kaliṅgasenāyāḥ śanairupasasarpa ca // (106.2) Par.?
diṣṭyā rājasutā kāpi svayam atyadbhutākṛtiḥ / (107.1) Par.?
asau samāgatā pārśvam uciteyaṃ sakhī mama // (107.2) Par.?
iti taddarśanād eva vicintyotthāya cādarāt / (108.1) Par.?
kaliṅgasenāpyāliṅgat sā tāṃ somaprabhāṃ tadā // (108.2) Par.?
upaveśya ca papraccha kṣaṇād anvayanāmanī / (109.1) Par.?
vakṣyāmi sarvaṃ tiṣṭheti tāṃ ca somaprabhābravīt // (109.2) Par.?
tataḥ kathākrameṇaiva vācā sakhyam abadhyata / (110.1) Par.?
tābhyām ubhābhyam anyonyahastagrahapuraḥsaram // (110.2) Par.?
atha somaprabhāvādīt sakhi tvaṃ rājakanyakā / (111.1) Par.?
rājaputraiḥ samaṃ sakhyaṃ kṛcchrād apyativāhyate // (111.2) Par.?
alpenāpyaparādhena te hi kupyantyamātrayā / (112.1) Par.?
rājaputravaṇikputrakathāṃ śṛṇvatra vacmi te // (112.2) Par.?
nagaryāṃ puṣkarāvatyāṃ gūḍhasenābhidho nṛpaḥ / (113.1) Par.?
āsīt tasya ca jāto 'bhūd eka eva kilātmajaḥ // (113.2) Par.?
sa rājaputro dṛptaḥ sann ekaputratayā śubham / (114.1) Par.?
aśubhaṃ vāpi yaccakre pitā tasyāsahiṣṭa tat // (114.2) Par.?
bhrāmyatopavane jātu dṛṣṭastenaikaputrakaḥ / (115.1) Par.?
vaṇijo brahmadattasya svatulyavibhavākṛtiḥ // (115.2) Par.?
dṛṣṭvā ca sadyaḥ so 'nena svayaṃvarasuhṛtkṛtaḥ / (116.1) Par.?
tadaiva caikarūpau tau jātau rājavaṇiksutau // (116.2) Par.?
sthātuṃ na śekatuḥ kṣipraṃ tāvanyonyam adarśanam / (117.1) Par.?
āśu badhnāti hi prema prāgjanmāntarasaṃstavaḥ // (117.2) Par.?
nopabhuṅkte sma taṃ bhogaṃ rājaputraḥ kadācana / (118.1) Par.?
vaṇikputrasya yastasya nādāvevopakalpitaḥ // (118.2) Par.?
ekadā suhṛdastasya niścityodvāham āditaḥ / (119.1) Par.?
ahicchatraṃ vivāhāya sa pratasthe nṛpātmajaḥ // (119.2) Par.?
mittreṇa tena sākaṃ ca gajārūḍhaḥ sasainikaḥ / (120.1) Par.?
gacchann ikṣumatītīraṃ prāpya sāyaṃ samāvasat // (120.2) Par.?
tatra candrodaye pānam āsevya śayanaṃ śritaḥ / (121.1) Par.?
arthito nijayā dhātryā kathāṃ vaktuṃ pracakrame // (121.2) Par.?
upakrāntakatho jahre śrānto mattaśca nidrayā / (122.1) Par.?
dhātrī ca tadvat so 'pyāsīt snehājjāgradvaṇiksutaḥ // (122.2) Par.?
tataḥ supteṣu cānyeṣu strīṇām iva mithaḥ kathā / (123.1) Par.?
gagane śuśruve tena vaṇikputreṇa jāgratā // (123.2) Par.?
anākhyāya kathāṃ suptaḥ pāpo 'yaṃ tacchapāmyaham / (124.1) Par.?
paridrakṣyatyasau hāraṃ prātastaṃ ced grahīṣyati // (124.2) Par.?
kaṇṭhalagnena tenaiṣa tatkṣaṇaṃ mṛtyum āpsyati / (125.1) Par.?
ityuktvā virarāmaikā dvitīyā ca tato 'bravīt // (125.2) Par.?
ato yadyayam uttīrṇastad drakṣyatyāmrapādapam / (126.1) Par.?
viyokṣyate phalānyasya tataḥ prāṇair vimokṣyate // (126.2) Par.?
ityuktvā vyaramat sāpi tṛtīyābhidhadhe tataḥ / (127.1) Par.?
yadyetad api tīrṇo 'yaṃ tadvivāhakṛte gṛham // (127.2) Par.?
praviṣṭaścet tad evāsya hantuṃ pṛṣṭhe patiṣyati / (128.1) Par.?
uktveti nyavṛtat sāpi caturthī vyāharat tataḥ // (128.2) Par.?
ato 'pi yadi nistīrṇastannaktaṃ vāsaveśmani / (129.1) Par.?
praviṣṭaḥ śatakṛtvo 'yaṃ kṣutaṃ sadyaḥ kariṣyati // (129.2) Par.?
śatakṛtvo 'pi yadyasya jīveti na vadiṣyati / (130.1) Par.?
kaścid atra tataścaiṣa mṛtyor vaśam upaiṣyati // (130.2) Par.?
yena cedaṃ śrutaṃ so 'sya rakṣārthaṃ yadi vakṣyati / (131.1) Par.?
tasyāpi bhavitā mṛtyurityuktvā sā nyavartata // (131.2) Par.?
vaṇiksutaśca tat sarvaṃ śrutvā nirghātadāruṇam / (132.1) Par.?
sa tasya rājaputrasya snehodvigno vyacintayat // (132.2) Par.?
upakrantām anākhyātāṃ dhik kathāṃ yadyalakṣitāḥ / (133.1) Par.?
devataḥ śrotum āyātāḥ śapantyastu kutūhalāt // (133.2) Par.?
tad etasminmṛte rājasute ko 'rtho mamāsubhiḥ / (134.1) Par.?
ato 'yaṃ rakṣaṇīyo metyuktyā prāṇasamaḥ suhṛt // (134.2) Par.?
vṛttānto 'pi na vācyo 'sya mā bhūd doṣo mamāpyataḥ / (135.1) Par.?
ityālocya niśāṃ ninye sa kṛcchreṇa vaṇiksutaḥ // (135.2) Par.?
rājaputro 'pi sa prātaḥ prasthitastatsakhaḥ pathi / (136.1) Par.?
dadarśa purato hāraṃ tam ādātum iyeṣa ca // (136.2) Par.?
tato 'bravīd vaṇikputro hāraṃ mā sma grahīḥ sakhe / (137.1) Par.?
māyeyam anyathā naite paśyeyuḥ sainikāḥ katham // (137.2) Par.?
tacchrutvā taṃ parityajya gacchann agre dadarśa saḥ / (138.1) Par.?
āmravṛkṣaṃ phalānyasya bhoktuṃ caicchannṛpātmajaḥ // (138.2) Par.?
vaṇikputreṇa ca prāgvat tato 'pi sa nivāritaḥ / (139.1) Par.?
sāntaḥkhedaḥ śanair gacchan prāpa śvaśuraveśma tat // (139.2) Par.?
tatrodvāhakṛte veśma viśan dvārānnivartitaḥ / (140.1) Par.?
tenaiva sakhyā yāvacca tāvat tatpatitaṃ gṛham // (140.2) Par.?
tataḥ kathaṃcid uttīrṇaḥ kiṃcit sapratyayo niśi / (141.1) Par.?
nivāsakaṃ viveśānyaṃ rājaputro vadhūsakhaḥ // (141.2) Par.?
tatra tasmin vaṇikputre praviśyālakṣitasthite / (142.1) Par.?
śatakṛtvaḥ kṣutaṃ cakre śayanīyāśrito 'tha saḥ // (142.2) Par.?
śatakṛtvo 'pi tasyātra nīcair jīvetyudīrya saḥ / (143.1) Par.?
kṛtakāryo vaṇikputro hṛṣṭaḥ svairaṃ bahir yayau // (143.2) Par.?
niryāntaṃ tam apaśyacca rājaputro vadhūsakhaḥ / (144.1) Par.?
īrṣyāvismṛtatatsnehaḥ kruddho dvāḥsthān uvāca ca // (144.2) Par.?
pāpātmāyaṃ rahaḥsthasya praviṣṭo 'ntaḥpuraṃ mama / (145.1) Par.?
tad baddhvā sthāpyatāṃ yāvat prabhāte 'sau nigṛhyate // (145.2) Par.?
tad buddhvā rakṣibhir baddho niśāṃ ninye vaṇiksutaḥ / (146.1) Par.?
prātar vadhyabhuvaṃ taiśca nīyamāno 'bravītsa tān // (146.2) Par.?
ādau nayata māṃ tāvad rājaputrāntikaṃ yataḥ / (147.1) Par.?
vakṣyāmi kāraṇaṃ kiṃcit tataḥ kuruta me vadham // (147.2) Par.?
ityuktaistena tair gatvā vijñaptaḥ sa nṛpātmajaḥ / (148.1) Par.?
sacivair bodhitaścānyaistasyānayanam ādiśat // (148.2) Par.?
ānītaḥ so 'bravīt tasmai vṛttāntaṃ rājasūnave / (149.1) Par.?
pratyayād gṛhapātotthānmene satyaṃ ca so 'pi tat // (149.2) Par.?
tatastuṣṭaḥ samaṃ sakhya vadhamuktena tena saḥ / (150.1) Par.?
āyayau rājatanayaḥ kṛtadāro nijāṃ purīm // (150.2) Par.?
tatra so 'pi suhṛt tasya kṛtadāro vaṇiksutaḥ / (151.1) Par.?
stūyamānaguṇaḥ sarvair janairāsīd yathāsukham // (151.2) Par.?
evam ucchṛṅkhalā bhūtvā svaniyantṛpramāthinaḥ / (152.1) Par.?
rājaputrā na manyante hitaṃ mattā gajā iva // (152.2) Par.?
vetālaistaiśca kā maittrī ye vihasya harantyasūn / (153.1) Par.?
tad rājaputri sakhyaṃ me ma sma vyabhicaraḥ sadā // (153.2) Par.?
iti śrutvā kathām etāṃ harmye somaprabhāmukhāt / (154.1) Par.?
kaliṅgasenā sasnehaṃ tāṃ sakhīṃ pratyabhāṣata // (154.2) Par.?
ete piśācā na tvete rājaputrā matāḥ sakhi / (155.1) Par.?
piśācadurgrahakathām aham ākhyāmi te śṛṇu // (155.2) Par.?
yajñasthalākhye ko 'pyāsīd agrahāre purā dvijaḥ / (156.1) Par.?
sa jātu durgataḥ kāṣṭhānyāhartum aṭavīṃ yayau // (156.2) Par.?
tatra kāṣṭhaṃ kuṭhāreṇa pāṭyamānaṃ vidher vaśāt / (157.1) Par.?
āpatya tasya jaṅghāyāṃ bhittvāntaḥ praviveśa tat // (157.2) Par.?
tataḥ sa prasravadrakto dṛṣṭvā kenāpi mūrcchitaḥ / (158.1) Par.?
utkṣipyānīyata gṛhaṃ puṃsāṃ pratyabhijānatā // (158.2) Par.?
tatra vihvalayā patnyā tasya prakṣālya śoṇitam / (159.1) Par.?
āśvāsya tasya jaṅghāyāṃ nibaddho vraṇapaṭṭakaḥ // (159.2) Par.?
tataścikitsyamānaḥ san vraṇastasya dine dine / (160.1) Par.?
na paraṃ na rurohaiva yāvannāḍītvam āyayau // (160.2) Par.?
tato nāḍīvraṇāt khinno daridro maraṇodyataḥ / (161.1) Par.?
abhyetya sakhyā vipreṇa kenāpi jagade rahaḥ // (161.2) Par.?
sakhā me yajñadattākhyaściraṃ bhūtvātidurgataḥ / (162.1) Par.?
piśācasādhanaṃ kṛtvā dhanaṃ prāpya sukhī sthitaḥ // (162.2) Par.?
tacca tatsādhanaṃ tena mamāpyuktaṃ tvam apyataḥ / (163.1) Par.?
piśācaṃ sādhaya sakhe sa te ropayitā vraṇam // (163.2) Par.?
ityuktvākhyātamantro 'sāvuvācāsya kriyām imām / (164.1) Par.?
utthāya paścime yāme muktakeśo digambaraḥ // (164.2) Par.?
anācāntaśca muṣṭī dvau taṇḍulānāṃ yathākṣamam / (165.1) Par.?
dvābhyām ādāya hastābhyāṃ japan gaccheścatuṣpatham // (165.2) Par.?
tatra taṇḍulamuṣṭī dvau sthāpayitvā tataḥ sakhe / (166.1) Par.?
maunenaiva tvam āgaccher mā vīkṣiṣṭhāśca pṛṣṭhataḥ // (166.2) Par.?
evaṃ kuru sadā yāvat piśāco vyaktatāṃ gataḥ / (167.1) Par.?
ahaṃ hi hanmi te vyādhim iti tvāṃ vakṣyati svayam // (167.2) Par.?
tato 'bhinandestaṃ so 'tha tava rogaṃ hariṣyati / (168.1) Par.?
ityuktastena mittreṇa sa dvijastat tathākarot // (168.2) Par.?
tataḥ siddhaḥ piśācaḥ sa tasyārtasya mahauṣadhīḥ / (169.1) Par.?
himācalendrād ānīya ropayām āsa taṃ vraṇam // (169.2) Par.?
jagāda ca prahṛṣṭaṃ taṃ so 'tha lagnagraho dvijam / (170.1) Par.?
dehi vraṇaṃ dvitīyaṃ me yāvat taṃ ropayāmyaham // (170.2) Par.?
na cet sṛjāmyanarthaṃ te śarīraṃ saṃharāmi vā / (171.1) Par.?
tacchrutvā sa dvijo bhītaḥ sadyo muktyai tam abhyadhāt // (171.2) Par.?
vraṇaṃ dvitīyaṃ dāsyāmi saptabhiste dinairiti / (172.1) Par.?
tatastenojjhitaḥ so 'bhūnnirāśo jīvite dvijaḥ // (172.2) Par.?
ityuktvā viratā madhyād aślīlākhyānalajjayā / (173.1) Par.?
kaliṅgasenā bhūyaḥ sāvādīt somaprabhām idam // (173.2) Par.?
tato vraṇāntarālābhād ārtaṃ vipram uvāca tam / (174.1) Par.?
dṛṣṭvā pṛṣṭvā ca duhitā vidagdhā mṛtabhartṛkā // (174.2) Par.?
vañcaye 'haṃ piśācaṃ taṃ gaccha tvaṃ brūhi taṃ punaḥ / (175.1) Par.?
nāḍīvraṇo madduhitur bhavatā ropyatām iti // (175.2) Par.?
tacchrutvā mudito gatvā tathaivoktvā ca sa dvijaḥ / (176.1) Par.?
anaiṣīd duhitustasyāḥ piśācaṃ taṃ tato 'ntikam // (176.2) Par.?
sā ca tasya piśācasya varāṅgaṃ svam adarśayat / (177.1) Par.?
ropayemaṃ vraṇaṃ bhadra mameti bruvatī rahaḥ // (177.2) Par.?
sa ca mūḍhaḥ piśāco 'syā varāṅge satataṃ dadau / (178.1) Par.?
piṇḍīlepādi na tvāsīt sa taṃ ropayituṃ kṣamaḥ // (178.2) Par.?
dinaiśca khinnastasyāḥ sa kṛtvā jaṅghe nijāṃsayoḥ / (179.1) Par.?
kiṃsvinna rohatītyevaṃ tadvarāṅgaṃ vyalokayat // (179.2) Par.?
yāvad dvitīyaṃ tasyādhaḥ sa payuvraṇam aikṣata / (180.1) Par.?
taṃ dṛṣṭvaiva ca saṃbhrāntaḥ sa piśāco vyacintayat // (180.2) Par.?
eko na ropito yāvad utpanno 'yaṃ vraṇo 'paraḥ / (181.1) Par.?
satyaḥ pravādo yacchidreṣvanarthā yānti bhūritām // (181.2) Par.?
prabhavanti yato lokāḥ pralayaṃ yānti yena ca / (182.1) Par.?
saṃsāravartma vivṛtaṃ kaḥ pidhātuṃ tad īśvaraḥ // (182.2) Par.?
ityālocya viruddhārthasiddhyā bandhanaśaṅkayā / (183.1) Par.?
sa piśācastato mūrkhaḥ palāyyādarśanaṃ yayau // (183.2) Par.?
evaṃ ca vañcayitvā taṃ piśācaṃ mocitastayā / (184.1) Par.?
duhitrā sa dvijastasthau rogottīrṇo yathāsukham // (184.2) Par.?
itthaṃ piśācāstat tulyā bālā rājasutāśca ye / (185.1) Par.?
te siddhā apyanarthāya sakhi rakṣyāstu buddhibhiḥ // (185.2) Par.?
rājaputryaḥ kulīnāstu naitādṛśyaḥ śrutāḥ kvacit / (186.1) Par.?
ato 'nyathā na bhāvyaṃ te sakhi matsaṃgataṃ prati // (186.2) Par.?
evaṃ kaliṅgasenāyā mukhācchrutvā yathākramam / (187.1) Par.?
sahāsacitramadhuraṃ toṣaṃ somaprabhā yayau // (187.2) Par.?
ito me ṣaṣṭiyojanyāṃ gṛhaṃ yāti ca vāsaraḥ / (188.1) Par.?
ciraṃ sthitāsmi tat tanvi yāmītyetām uvāca ca // (188.2) Par.?
tato 'stagiriśekharaṃ vrajati vāsareśe śanaiḥ sakhīṃ punarupāgamat praṇayinīṃ samāpṛcchya tām / (189.1) Par.?
kṣaṇaṃ janitavismayā gaganamārgam utpatya sā jagāma vasatiṃ nijāṃ prasabham eva somaprabhā // (189.2) Par.?
vilokya ca tad adbhutaṃ bahuvitarkam atyadbhutaṃ praviśya samacintayat kila kaliṅgasenā ca sā / (190.1) Par.?
na vedmi kim asāvaho mama sakhī hi siddhāṅganā bhavet kim athavāpsarāḥ kim athavāpi vidyādharī // (190.2) Par.?
divyā tāvad iyaṃ bhavatyavitathaṃ vyomāgrasaṃcāriṇī divyā yānti ca mānuṣībhirasamasnehāhṛtāḥ saṃgatim / (191.1) Par.?
bheje kiṃ nṛpateḥ pṛthostanayayā sakhyaṃ na sārundhatī tatprītyā pṛthurānināya surabhiṃ svargānna kiṃ bhūtale // (191.2) Par.?
tatkṣīrāśanato na kiṃ punarasau bhraṣṭo 'pi yāto divaṃ saṃbhūtāśca tataḥ prabhṛtyavikalā gāvo na kiṃ bhūtale / (192.1) Par.?
tad dhanyāsmi śubhodayād upanatā divyā sakhīyaṃ mama prātaścānvayanāmanī sunipuṇaṃ prakṣyāmi tām āgatām // (192.2) Par.?
ityādi rājatanayā hṛdi cintayantī tāṃ yāminīm anayad atra kaliṅgasenā / (193.1) Par.?
somaprabhā ca nijaveśmani bhūya eva taddarśanotsukamanā rajanīṃ nināya // (193.2) Par.?
Duration=1.0297901630402 secs.