UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11657
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ūrjaṃ bibhrad vasuvaniḥ sumedhā aghoreṇa cakṣuṣā mitriyeṇa / (1.1)
Par.?
gṛhān aimi sumanā vandamāno ramadhvam mā bibhīta mat // (1.2)
Par.?
ime gṛhā mayobhuva ūrjasvantaḥ payasvantaḥ / (2.1)
Par.?
pūrṇā vāmena tiṣṭhantas te no jānantv āyataḥ // (2.2)
Par.?
yeṣām adhyeti pravasan yeṣu saumanaso bahuḥ / (3.1)
Par.?
gṛhān upa hvayāmahe te no jānantv āyataḥ // (3.2) Par.?
upahūtā bhūridhanāḥ sakhāyaḥ svādusaṃmudaḥ / (4.1)
Par.?
akṣudhyā atṛṣyā sta gṛhā māsmad bibhītana // (4.2)
Par.?
upahūtā iha gāva upahūtā ajāvayaḥ / (5.1)
Par.?
atho annasya kīlāla upahūto gṛheṣu // (5.2)
Par.?
sūnṛtāvantaḥ subhagā irāvanto hasāmudāḥ / (6.1)
Par.?
atṛṣyā akṣudhyā sta gṛhā māsmad bibhītana // (6.2)
Par.?
ihaiva sta mānu gāta viśvā rūpāṇi puṣyata / (7.1)
Par.?
aiṣyāmi bhadreṇā saha bhūyāṃso bhavatā mayā // (7.2)
Par.?
Duration=0.14822101593018 secs.