Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10356
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uśan ha vai vājaśravasaḥ sarvavedasaṃ dadau / (1.1) Par.?
tasya ha naciketā nāma putra āsa // (1.2) Par.?
taṃ ha kumāraṃ santaṃ dakṣiṇāsu nīyamānāsu śraddhāviveśa / (2.1) Par.?
so 'manyata // (2.2) Par.?
pītodakā jagdhatṛṇā dugdhadohā nirindriyāḥ / (3.1) Par.?
anandā nāma te lokās tān sa gacchati tā dadat // (3.2) Par.?
sa hovāca pitaraṃ tata kasmai māṃ dāsyasīti / (4.1) Par.?
dvitīyaṃ tṛtīyam / (4.2) Par.?
taṃ hovāca mṛtyave tvā dadāmīti // (4.3) Par.?
bahūnām emi prathamo bahūnām emi madhyamaḥ / (5.1) Par.?
kiṃ svid yamasya kartavyaṃ yan mayādya kariṣyati // (5.2) Par.?
anupaśya yathā pūrve pratipaśya tathāpare / (6.1) Par.?
sasyam iva martyaḥ pacyate sasyam ivājāyate punaḥ // (6.2) Par.?
vaiśvānaraḥ praviśati atithir brāhmaṇo gṛhān / (7.1) Par.?
tasyaitāṃ śāntiṃ kurvanti hara vaivasvatodakam // (7.2) Par.?
āśāpratīkṣe saṃgataṃ sūnṛtāṃ ca iṣṭāpūrte putrapaśūṃś ca sarvān / (8.1) Par.?
etad vṛṅkte puruṣasyālpamedhaso yasyānaśnan vasati brāhmaṇo gṛhe // (8.2) Par.?
tisro rātrīr yad avatsīr gṛhe me anaśnan brahmann atithir namasyaḥ / (9.1) Par.?
namas te 'stu brahman svasti me 'stu tasmāt prati trīn varān vṛṇīṣva // (9.2) Par.?
śāntasaṅkalpaḥ sumanā yathā syād vītamanyur gautamo mābhi mṛtyo / (10.1) Par.?
tvatprasṛṣṭaṃ mābhivadet pratīta etat trayāṇāṃ prathamaṃ varaṃ vṛṇe // (10.2) Par.?
yathā purastād bhavitā pratīta auddālakir āruṇir matprasṛṣṭaḥ / (11.1) Par.?
sukhaṃ rātrīḥ śayitā vītamanyus tvāṃ dadṛśivān mṛtyumukhāt pramuktam // (11.2) Par.?
svarge loke na bhayaṃ kiṃcanāsti na tatra tvaṃ na jarayā bibheti / (12.1) Par.?
ubhe tīrtvā aśanāyāpipāse śokātigo modate svargaloke // (12.2) Par.?
sa tvam agniṃ svargyam adhyeṣi mṛtyo prabrūhi taṃ śraddadhānāya mahyam / (13.1) Par.?
svargalokā amṛtatvaṃ bhajanta etad dvitīyena vṛṇe vareṇa // (13.2) Par.?
pra te bravīmi tad u me nibodha svargyam agniṃ naciketaḥ prajānan / (14.1) Par.?
anantalokāptim atho pratiṣṭhāṃ viddhi tvam etaṃ nihitaṃ guhāyām // (14.2) Par.?
lokādim agniṃ tam uvāca tasmai yā iṣṭakā yāvatīr vā yathā vā / (15.1) Par.?
sa cāpi tat pratyavadad yathoktam athāsya mṛtyuḥ punar āha tuṣṭaḥ // (15.2) Par.?
tam abravīt prīyamāṇo mahātmā varaṃ tavehādya dadāmi bhūyaḥ / (16.1) Par.?
tavaiva nāmnā bhavitāyam agniḥ sṛṅkāṃ cemām anekarūpāṃ gṛhāṇa // (16.2) Par.?
triṇāciketas tribhir etya sandhiṃ trikarmakṛt tarati janmamṛtyū / (17.1) Par.?
brahmajajñaṃ devam īḍyaṃ viditvā nicāyyemāṃ śāntim atyantam eti // (17.2) Par.?
triṇāciketas trayam etad viditvā ya evaṃ vidvāṃś cinute nāciketam / (18.1) Par.?
sa mṛtyupāśān purataḥ praṇodya śokātigo modate svargaloke // (18.2) Par.?
eṣa te 'gnir naciketaḥ svargyo yam avṛṇīthā dvitīyena vareṇa / (19.1) Par.?
etam agniṃ tavaiva pravakṣyanti janāsas tṛtīyaṃ varaṃ naciketo vṛṇīṣva // (19.2) Par.?
yeyaṃ prete vicikitsā manuṣye astīty eke nāyam astīti caike / (20.1) Par.?
etad vidyām anuśiṣṭas tvayāhaṃ varāṇām eṣa varas tṛtīyaḥ // (20.2) Par.?
devair atrāpi vicikitsitaṃ purā na hi sujñeyam aṇur eṣa dharmaḥ / (21.1) Par.?
anyaṃ varaṃ naciketo vṛṇīṣva mā moparotsīr ati mā sṛjainam // (21.2) Par.?
devair atrāpi vicikitsitaṃ kila tvaṃ ca mṛtyo yan na sujñeyam āttha / (22.1) Par.?
vaktā cāsya tvādṛg anyo na labhyo nānyo varas tulya etasya kaścit // (22.2) Par.?
śatāyuṣaḥ putrapautrān vṛṇīṣva bahūn paśūn hastihiraṇyam aśvān / (23.1) Par.?
bhūmer mahad āyatanaṃ vṛṇīṣva svayaṃ ca jīva śarado yāvad icchasi // (23.2) Par.?
etat tulyaṃ yadi manyase varaṃ vṛṇīṣva vittaṃ cirajīvikāṃ ca / (24.1) Par.?
mahābhūmau naciketas tvam edhi kāmānāṃ tvā kāmabhājaṃ karomi // (24.2) Par.?
ye ye kāmā durlabhā martyaloke sarvān kāmāṃś chandataḥ prārthayasva / (25.1) Par.?
imā rāmāḥ sarathāḥ satūryā na hīdṛśā lambhanīyā manuṣyaiḥ / (25.2) Par.?
ābhir matprattābhiḥ paricārayasva naciketo maraṇaṃ mānuprākṣīḥ // (25.3) Par.?
śvobhāvā martyasya yad antakaitat sarvendriyāṇāṃ jarayanti tejaḥ / (26.1) Par.?
api sarvaṃ jīvitam alpam eva tavaiva vāhās tava nṛtyagīte // (26.2) Par.?
na vittena tarpaṇīyo manuṣyo lapsyāmahe vittam adrākṣma cet tvā / (27.1) Par.?
jīviṣyāmo yāvad īśiṣyasi tvaṃ varas tu me varaṇīyaḥ sa eva // (27.2) Par.?
ajīryatām amṛtānām upetya jīryan martyaḥ kvadhaḥsthaḥ prajānan / (28.1) Par.?
abhidhyāyan varṇaratipramodān atidīrghe jīvite ko rameta // (28.2) Par.?
yasminn idaṃ vicikitsanti mṛtyo yat sāmparāye mahati brūhi nas tat / (29.1) Par.?
yo 'yaṃ varo gūḍham anupraviṣṭo nānyaṃ tasmān naciketā vṛṇīte // (29.2) Par.?
Duration=0.14501905441284 secs.