UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11680
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
samiddho agnir vṛṣaṇā rathī divas tapto gharmo duhyate vām iṣe madhu / (1.1)
Par.?
vayaṃ hi vāṃ purudamāso aśvinā havāmahe sadhamādeṣu kāravaḥ // (1.2)
Par.?
samiddho agnir aśvinā tapto vāṃ gharma ā gatam / (2.1)
Par.?
duhyante nūnaṃ vṛṣaṇeha dhenavo dasrā madanti vedhasaḥ // (2.2)
Par.?
svāhākṛtaḥ śucir deveṣu yajño yo aśvinoś camaso devapānaḥ / (3.1)
Par.?
tam u viśve amṛtāso juṣāṇā gandharvasya praty āsnā rihanti // (3.2)
Par.?
yad usriyāsv āhutaṃ ghṛtaṃ payo 'yaṃ sa vām aśvinā bhāga ā gatam / (4.1)
Par.?
mādhvī dhartārā vidathasya satpatī taptaṃ gharmaṃ pibatam divaḥ // (4.2)
Par.?
tapto vāṃ gharmo nakṣatu svahotā pra vām adhvaryuś caratu payasvān / (5.1)
Par.?
madhor dugdhasyāśvinā tanāyā vītaṃ pātaṃ payasa usriyāyāḥ // (5.2)
Par.?
upa drava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ / (6.1)
Par.?
vi nākam akhyat savitā vareṇyo 'nuprayāṇam uṣaso vi rājati // (6.2)
Par.?
upa hvaye sudughāṃ dhenum etāṃ suhasto godhug uta dohad enām / (7.1)
Par.?
śreṣṭhaṃ savaṃ savitā sāviṣan no 'bhīddho gharmas tad u ṣu pra vocat // (7.2)
Par.?
hiṃkṛṇvatī vasupatnī vasūnāṃ vatsam icchantī manasā nyāgan / (8.1)
Par.?
duhām aśvibhyāṃ payo aghnyeyaṃ sā vardhatāṃ mahate saubhagāya // (8.2)
Par.?
juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān / (9.1) Par.?
viśvā agne abhiyujo vihatya śatrūyatām ā bharā bhojanāni // (9.2)
Par.?
agne śardha mahate saubhagāya tava dyumnāny uttamāni santu / (10.1)
Par.?
saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi // (10.2)
Par.?
sūyavasād bhagavatī hi bhūyā adhā vayaṃ bhagavantaḥ syāma / (11.1)
Par.?
addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī // (11.2)
Par.?
Duration=0.16206192970276 secs.