Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10357
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anyacchreyo 'nyad utaiva preyas te ubhe nānārthe puruṣaṃ sinītaḥ / (1.1) Par.?
tayoḥ śreya ādadānasya sādhu bhavati hīyate 'rthād ya u preyo vṛṇīte // (1.2) Par.?
śreyaś ca preyaś ca manuṣyam etas tau samparītya vivinakti dhīraḥ / (2.1) Par.?
śreyo hi dhīro 'bhi preyaso vṛṇīte preyo mando yogakṣemād vṛṇīte // (2.2) Par.?
sa tvaṃ priyān priyarūpāṃś ca kāmān abhidhyāyan naciketo 'tyasrākṣīḥ / (3.1) Par.?
naitāṃ sṛṅkāṃ vittamayīm avāpto yasyāṃ majjanti bahavo manuṣyāḥ // (3.2) Par.?
dūram ete viparīte viṣūcī avidyā yā ca vidyeti jñātā / (4.1) Par.?
vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo 'lolupanta // (4.2) Par.?
avidyāyām antare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ / (5.1) Par.?
dandramyamāṇāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ // (5.2) Par.?
na sāmparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham / (6.1) Par.?
ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me // (6.2) Par.?
śravaṇāyāpi bahubhir yo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ / (7.1) Par.?
āścaryo vaktā kuśalo 'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ // (7.2) Par.?
na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ / (8.1) Par.?
ananyaprokte gatir atra nāsty aṇīyān hy atarkyam aṇupramāṇāt // (8.2) Par.?
naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha / (9.1) Par.?
yāṃ tvam āpaḥ satyadhṛtir batāsi tvādṛṅ no bhūyān naciketaḥ preṣṭā // (9.2) Par.?
jānāmy ahaṃ śevadhir ity anityaṃ na hy adhruvaiḥ prāpyate hi dhruvaṃ tat / (10.1) Par.?
tato mayā nāciketaś cito 'gnir anityair dravyaiḥ prāptavān asmi nityam // (10.2) Par.?
kāmasya āptiṃ jagataḥ pratiṣṭhāṃ krator anantyam abhayasya pāram / (11.1) Par.?
stomamahad urugāyaṃ pratiṣṭhāṃ dṛṣṭvā dhṛtyā dhīro naciketo 'tyasrākṣīḥ // (11.2) Par.?
taṃ durdarśaṃ gūḍham anupraviṣṭaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam / (12.1) Par.?
adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti // (12.2) Par.?
etacchrutvā samparigṛhya martyaḥ pravṛhya dharmyam aṇum etam āpya / (13.1) Par.?
sa modate modanīyaṃ hi labdhvā vivṛtaṃ sadma naciketasaṃ manye // (13.2) Par.?
anyatra dharmād anyatrādharmād anyatrāsmāt kṛtākṛtāt / (14.1) Par.?
anyatra bhūtāc ca bhavyāc ca yat tat paśyasi tad vada // (14.2) Par.?
sarve vedā yat padam āmananti tapāṃsi sarvāṇi ca yad vadanti / (15.1) Par.?
yad icchanto brahmacaryaṃ caranti tat te padaṃ saṃgraheṇa bravīmi // (15.2) Par.?
om ity etat // (16.1) Par.?
etaddhy evākṣaraṃ brahma etaddhyevākṣaraṃ param / (17.1) Par.?
etaddhyevākṣaraṃ jñātvā yo yad icchati tasya tat // (17.2) Par.?
etad ālambanaṃ śreṣṭham etad ālambanaṃ param / (18.1) Par.?
etad ālambanaṃ jñātvā brahmaloke mahīyate // (18.2) Par.?
na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit / (19.1) Par.?
ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre // (19.2) Par.?
hantā cen manyate hantuṃ hataś cen manyate hatam / (20.1) Par.?
ubhau tau na vijānīto nāyaṃ hanti na hanyate // (20.2) Par.?
aṇor aṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām / (21.1) Par.?
tam akratuḥ paśyati vītaśoko dhātuprasādān mahimānam ātmanaḥ // (21.2) Par.?
āsīno dūraṃ vrajati śayāno yāti sarvataḥ / (22.1) Par.?
kas taṃ madāmadaṃ devaṃ mad anyo jñātum arhati // (22.2) Par.?
aśarīraṃ śarīreṣu anavastheṣv avasthitam / (23.1) Par.?
mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati // (23.2) Par.?
nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena / (24.1) Par.?
yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām // (24.2) Par.?
nāvirato duścaritān nāśānto nāsamāhitaḥ / (25.1) Par.?
nāśāntamānaso vāpi prajñānenainam āpnuyāt // (25.2) Par.?
yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ / (26.1) Par.?
mṛtyur yasyopasecanaṃ ka itthā veda yatra saḥ // (26.2) Par.?
Duration=0.18815398216248 secs.