UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11797
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yat te devā akṛṇvan bhāgadheyam amāvāsye saṃvasanto mahitvā / (1.1)
Par.?
tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram // (1.2)
Par.?
aham evāsmy amāvāsyā mām ā vasanti sukṛto mayīme / (2.1)
Par.?
mayi devā ubhaye sādhyāś cendrajyeṣṭhāḥ sam agacchanta sarve // (2.2)
Par.?
āgan rātrī saṃgamanī vasūnām ūrjaṃ puṣṭaṃ vasv āveśayantī / (3.1)
Par.?
amāvāsyāyai haviṣā vidhemorjaṃ duhānā payasā na āgan // (3.2)
Par.?
amāvāsye na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna / (4.1) Par.?
yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām // (4.2)
Par.?
Duration=0.046520948410034 secs.