Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Amāvāsyā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11797
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yat te devā akṛṇvan bhāgadheyam amāvāsye saṃvasanto mahitvā / (1.1) Par.?
tenā no yajñaṃ pipṛhi viśvavāre rayiṃ no dhehi subhage suvīram // (1.2) Par.?
aham evāsmy amāvāsyā mām ā vasanti sukṛto mayīme / (2.1) Par.?
mayi devā ubhaye sādhyāś cendrajyeṣṭhāḥ sam agacchanta sarve // (2.2) Par.?
āgan rātrī saṃgamanī vasūnām ūrjaṃ puṣṭaṃ vasv āveśayantī / (3.1) Par.?
amāvāsyāyai haviṣā vidhemorjaṃ duhānā payasā na āgan // (3.2) Par.?
amāvāsye na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna / (4.1) Par.?
yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇām // (4.2) Par.?
Duration=0.046520948410034 secs.