Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ātman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10362
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puram ekādaśadvāram ajasyāvakracetasaḥ / (1.1) Par.?
anuṣṭhāya na śocati vimuktaś ca vimucyate / (1.2) Par.?
etad vai tat // (1.3) Par.?
haṃsaḥ śuciṣad vasur antarikṣasad dhotā vediṣad atithir duroṇasat / (2.1) Par.?
nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtaṃ bṛhat // (2.2) Par.?
ūrdhvaṃ prāṇam unnayati apānaṃ pratyag asyati / (3.1) Par.?
madhye vāmanam āsīnaṃ viśve devā upāsate // (3.2) Par.?
asya visraṃsamānasya śarīrasthasya dehinaḥ / (4.1) Par.?
dehād vimucyamānasya kim atra pariśiṣyate / (4.2) Par.?
etad vai tat // (4.3) Par.?
na prāṇena nāpānena martyo jīvati kaścana / (5.1) Par.?
itareṇa tu jīvanti yasminn etāv upāśritau // (5.2) Par.?
hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam / (6.1) Par.?
yathā ca maraṇaṃ prāpya ātmā bhavati gautama // (6.2) Par.?
yonim anye prapadyante śarīratvāya dehinaḥ / (7.1) Par.?
sthāṇum anye 'nusaṃyanti yathākarma yathāśrutam // (7.2) Par.?
ya eṣa supteṣu jāgarti kāmaṃ kāmaṃ puruṣo nirmimāṇaḥ / (8.1) Par.?
tad eva śukraṃ tad brahma tad evāmṛtam ucyate / (8.2) Par.?
tasmiṃl lokāḥ śritāḥ sarve tad u nātyeti kaścana / (8.3) Par.?
etad vai tat // (8.4) Par.?
agnir yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / (9.1) Par.?
ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // (9.2) Par.?
vāyur yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva / (10.1) Par.?
ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca // (10.2) Par.?
sūryo yathā sarvalokasya cakṣur na lipyate cākṣuṣair bāhyadoṣaiḥ / (11.1) Par.?
ekas tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ // (11.2) Par.?
eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti / (12.1) Par.?
tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ sukhaṃ śāśvataṃ netareṣām // (12.2) Par.?
nityo 'nityānāṃ cetanaś cetanānām eko bahūnāṃ yo vidadhāti kāmān / (13.1) Par.?
tam ātmasthaṃ ye 'nupaśyanti dhīrās teṣāṃ śāntiḥ śāśvatī netareṣām // (13.2) Par.?
tad etad iti manyante 'nirdeśyaṃ paramaṃ sukham / (14.1) Par.?
kathaṃ nu tad vijānīyāṃ kim u bhāti vibhāti vā // (14.2) Par.?
na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ / (15.1) Par.?
tam eva bhāntam anu bhāti sarvaṃ tasya bhāsā sarvam idaṃ vibhāti // (15.2) Par.?
Duration=0.052551031112671 secs.